Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मन्त्री (mantrI)

 
Spoken Sanskrit English

मन्त्री

mantrI

Feminine

secretary

सचिव

saciva

Masculine

secretary

लेखक

lekhaka

Masculine

secretary

वर्णिक

varNika

Masculine

secretary

सन्धिन्

sandhin

Masculine

state

secretary

मुख्य

सचिव

mukhya

saciva

Masculine

chief

secretary

मुख्य-सचिव

mukhya-saciva

Masculine

chief

secretary

श्रीकरणादि

zrIkaraNAdi

Masculine

chief

secretary

उप-सचिव

upa-saciva

Masculine

under

secretary

लेखाधिकारिन्

lekhAdhikArin

Masculine

king's

secretary

प्रति-सचिव

prati-saciva

Masculine

deputy

secretary

सन्धिन्

sandhin

Masculine

foreign

secretary

वित्तमन्त्री

vittamantrI

Masculine

finance

secretary

दिविर

divira

Masculine

chief

clerk

or

secretary

चित्राङ्गद

citrAGgada

Masculine

secretary

of

a

man

of

rank

चित्रगुप्त

citragupta

Masculine

secretary

of

a

man

of

rank

चित्रसेन

citrasena

Masculine

secretary

of

a

man

of

rank

सन्धिविग्रहकायस्थ

sandhivigrahakAyastha

Masculine

secretary

for

managing

affairs

in

making

peace

and

war

Kridanta Forms Sanskrit

मन्

(

म॒नँ॒

ज्ञाने

-

दिवादिः

-

अनिट्

)

ल्युट् →

मननम्

अनीयर् →

मननीयः

-

मननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मन्तुम्

तव्य →

मन्तव्यः

-

मन्तव्या

तृच् →

मन्ता

-

मन्त्री

क्त्वा →

मत्वा

ल्यप् →

प्रमत्य

क्तवतुँ →

मतवान्

-

मतवती

क्त →

मतः

-

मता

शानच् →

मन्यमानः

-

मन्यमाना

Wordnet Sanskrit

Synonyms

सचिवः,

मन्त्री,

वर्णिकः

(Noun)

यः

कस्यापि

अधिकारिणः

कृते

पत्रं

पठित्वा

श्रावयितुं

नियुक्तः।

"संसदः

सभायां

सर्वेषां

अवधानं

सचिवे

एव

आसीत्।"

Synonyms

मन्त्री

(Noun)

मन्त्रो

गुप्तभाषणम्

अस्यास्ति

"मन्त्री

भक्तः

शुचिः

शूरोनुकृतो

बुद्धमान्

क्षमी"[

]"

Synonyms

अमात्यः,

आमात्यः,

सचिवः,

मन्त्री,

धीसचिवः,

धीसखः,

सामावायिकः

(Noun)

सः

प्रधानाधिकारी

यः

मन्त्रजातकर्तव्यनिश्चयं

करोति।

"अमात्यः

अस्य

कार्यक्रमस्य

शुभारम्भं

करोति।"

Kalpadruma Sanskrit

मन्त्री,

[

न्

]

पुंलिङ्गम्

(

मन्त्रो

गुप्तभाषणमस्यास्ति

।मन्त्र

+

इनिः

यद्बा,

मन्त्रयते

इति

मन्त्र

+“नन्दिग्रहीति

।”

१३४

इति

णिनिः

)मन्त्रजातकर्त्तव्यनिश्चयकर्त्ता

तत्पर्य्यायः

।धीसचिवः

अमात्यः

इत्यमरः

सचिवः

धीसखः

सामवायिकः

इतिहेमचन्द्रः

३८३

तस्य

लक्षणं

यथा,

--“मन्त्री

भक्तः

शुचिः

शूरोऽनुकृतो

बुद्धिमान्क्षमी

।आन्वीक्षिक्यादिकुशलः

परिच्छेदी

सुदेशजः

”इति

कविकल्पलता

“बहुभिर्म्मन्त्रयेत्

कामं

राजा

मन्त्रं

पृथक्पृथक्

।मन्त्रिणामपि

नो

कुर्य्यान्मन्त्री

मन्त्रप्रकाशनम्

क्वचित्

कस्य

विश्वासो

भवतीह

सदा

नृणाम्

।निश्चयश्च

सदा

मन्त्रे

कार्य्य

एकेन

सूरिणा

भवेद्वा

निश्वयावाप्तिः

परबुद्ध्यनुजीवनात्

।एकस्यैव

महीभर्त्तुर्भूयः

कार्य्यो

विनिश्चयः

”इति

मत्स्यपुराणे

१८९

अध्यायः