Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मन्ता (mantA)

 
Kridanta Forms Sanskrit

मन्

(

म॒नँ॒

ज्ञाने

-

दिवादिः

-

अनिट्

)

ल्युट् →

मननम्

अनीयर् →

मननीयः

-

मननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मन्तुम्

तव्य →

मन्तव्यः

-

मन्तव्या

तृच् →

मन्ता

-

मन्त्री

क्त्वा →

मत्वा

ल्यप् →

प्रमत्य

क्तवतुँ →

मतवान्

-

मतवती

क्त →

मतः

-

मता

शानच् →

मन्यमानः

-

मन्यमाना

Wordnet Sanskrit

Synonyms

चिन्तकः,

चिन्तयिता,

मन्ता

(Noun)

यः

चिन्तनं

करोति।

"सः

कुशलः

चिन्तकः

अस्ति।"

Kalpadruma Sanskrit

मन्ता,

[

]

त्रि,

(

मन्यते

जानातीति

मन्

+“बहुलमन्यत्रापि

।”

उणा०

९५

इतितृच्

)

विद्वान्

इति

सिद्धान्तकौमुद्यामुणादि-वृत्तिः

(

मननकर्त्ता

यथा

“स

हि

हेतुःकारणं

निमित्तमक्षरं

कर्त्ता

मन्ता

वेदिताबोद्धा

द्रष्ठा

धाता

ब्रह्मा

विश्वकर्म्मा

विश्व-रूपः

पुरुषः

प्रभवोऽव्ययो

नित्यः

गुणी

ग्रहणंप्राधान्यमव्यक्तं

जीवो

ज्ञः

प्रकुलश्चेतनावान्विभुर्भूतात्मा

चेन्द्रियात्मा

चान्तरात्मा

चेति

।”इति

चरके

शारीरस्थाने

चतुर्थेऽध्याये

)