Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मनुष्यः (manuSyaH)

 
Apte Hindi Hindi

मनुष्यः

पुंलिङ्गम्

-

मनोरपत्यं

यक्

सुक्

"आदमी,

मानव,

मर्त्यं"

मनुष्यः

पुंलिङ्गम्

-

-

नर

Wordnet Sanskrit

Synonyms

मनुष्यः,

मानवजातिः,

मनुष्यजातिः,

मनुष्यवर्गः

(Noun)

पृथीव्यां

वसन्तः

सर्वे

मनुष्याः।

"प्रकृत्या

मनुष्येभ्यः

प्रचुरं

दत्तम्।"

Synonyms

मानवः,

मनुष्यः,

मानुषः,

नरः,

मर्त्यः

(Noun)

सः

द्विपदः

यः

बुद्धेः

कारणात्

प्राणिषु

श्रेष्ठः

अस्ति।

"मानवः

बुद्धेः

कारणात्

प्राणिषु

श्रेष्ठः

अस्ति।

"

Synonyms

पुरुषः,

नरः,

ना,

मनुष्यः,

मानुषः,

मानवः,

मनुजः,

जनः,

पुमान्,

मर्त्यः,

पूरुषः,

मनुः,

पञ्च़जनः,

मनुभूः,

पुंव्यक्तिः,

वीरः,

मालः,

वृधसानः,

वृधसानुः,

चर्षणिः,

भूस्पृक्

(Noun)

पुमान्

मानवजातीयः।

"द्विधा

कृत्वात्मनो

देहम्

अर्द्धेन

पुरुषोऽभवत्।

अर्द्धेन

नारी

तस्यां

विराजम्

असृजत्

प्रभुः।"

Synonyms

मनुष्यः,

जनः,

व्यक्तिः

(Noun)

मनुष्यजातीयः

कोऽपि।

"द्वौ

व्यक्तीनां

कृते

अस्ति

एतद्

यानम्।"

Kalpadruma Sanskrit

मनुष्यः,

पुंलिङ्गम्

(

मनोरपत्यमिति

मनु

+

“मनो-र्जातावञ्यतौ

षुक्च

।”

१६१

इतियत्

षुगागमश्च

)

मनोरपत्यम्

तत्पर्य्यायः

।मानुषः

मर्त्यः

मनुजः

मानवः

नरः६

इत्यमरः

भूमिजः

द्बिपदः८

चेतनः

भूस्थः

१०

इति

राजनिर्घण्टः

मनुः

११

पञ्चजनः

१२

पुरुषः

१३

पूरुषः

१४पुमान्

१५

ना

१६

इति

शब्दरत्नावली

मर्णः

१७

विट्

१८

इति

जटाधरः

*

(

यथा,

मनुः

४३

।“रक्षांसि

पिशाचाश्च

मनुष्याश्च

जरा-युजाः

)स

तु

अर्व्वाक्स्रोतो

ब्रह्मणो

नवमः

सर्ग

एक-विधश्च

यथा,

--“अर्व्वाक्स्रोतस्तु

नवमः

क्षत्तरेकविधो

नृणाम्

।रजोऽधिकाः

कर्म्मपरा

दुःखे

सुखमानिनः

”इति

श्रीभागवते

१०

२४

।अपि

।“तस्यापि

ध्यायतः

सर्गं

सत्याभिध्यायिनस्ततः

।प्रादुर्ब्बभूव

चाव्यक्तादर्व्वाक्स्रोतस्तु

साधकः

यस्मादर्व्वाक्

प्रवर्त्तन्ते

ततोऽर्व्वाक्स्रोतसस्तु

ते

।ते

प्रकाशबहुलास्तमोद्रिक्तरजोऽधिकाः

तस्मात्ते

दुःखबहुला

भूयो

भूयश्च

कारिणः

।प्रकाशा

बहिरन्तश्च

मनुष्याः

साधकास्तु

ते

”इति

वह्निपुराणे

सर्गकथननामाध्यायः

*

मनुष्यजन्ममुक्तिकारणं

यथा,

--“विमुक्तिहेतुकान्या

तु

नरयोनिः

कृतात्मनाम्

।नामुञ्चन्ति

हि

संसारे

विभ्रान्तमनसो

गताः

जीवा

मानुष्यतां

मन्ये

जन्मनामयुतैरपि

।तदीदृक्

दुर्लभं

प्राप्य

मुक्तिद्बारं

विचेतसः

पतन्ति

भूयः

संसारे

विष्णुमायाविमोहिताः

।सुदुस्तरापि

दुःसाध्या

माया

कृष्णस्य

मोहिनी

”इति

तत्रैव

शुद्धिव्रतनामाध्यायः

*

“मनुष्याणां

पिता

माता

भ्राता

श्रीहरिर्यथा

।विशेषतो

मनुष्याणां

पिता

माता

जनार्द्दनः

।भ्राता

सर्व्वलोकानां

वात्सल्यगुणसागरः

”इति

पाद्मोत्तरखण्डे

७८

अध्यायः

*

त्रिविधो

यथा,

--“यजन्ते

सात्विका

देवान्

यक्षरक्षांसि

राक्षसाः

।प्रेतान्

भूतगणांश्चान्ये

यजन्ते

तामसा

जनाः

इति

श्रीभगवद्गीतायां

१७

अध्यायः

“ऊर्द्ध्वं

गच्छन्ति

सत्त्वस्था

मध्ये

तिष्ठन्ति

राक्षसाः

।जघन्यगुणवृत्तिस्था

अधो

गच्छन्ति

तामसाः

”इति

तत्रैव

१४

अध्यायः

(

त्रि,

स्तुतिकारकः

यथा,

ऋग्वेदे

५९

।“होता

मनुष्यो

दक्षः

”“मनुष्यो

लौकिको

वन्दी

दातारं

प्रभुं

बहु-विधया

स्तुत्या

स्तौति

।”

इति

तद्भाष्ये

सायनः

मनुष्यसम्बन्धी

यथा,

ऋग्वेदे

९२

११

।“प्रमिनती

मनुष्या

युगानि

”“मनुष्या

मनुष्याणां

सम्बन्धीनि

युगानि

कृत-त्रेतादीनि

प्रमिनती

स्वगमनागमनाभ्यां

प्रक-र्षेण

हिंसन्ती

इति

तद्भाष्ये

सायनः

मनुष्य-हितः

यथा,

ऋग्वेदे

१८

।“दशारित्रो

मनुष्यः

स्वर्षाः

”“मधुष्यो

मनुष्याणां

हितः

स्वर्षाः

स्वर्गस्यदाता

।”

इति

तद्भाष्ये

सायनः

)