Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मनुभूः (manubhUH)

 
Apte Hindi Hindi

मनुभूः

पुंलिङ्गम्

मनु-भूः

-

"मनुष्य,

मानव,

जाति"

Wordnet Sanskrit

Synonyms

पुरुषः,

नरः,

ना,

मनुष्यः,

मानुषः,

मानवः,

मनुजः,

जनः,

पुमान्,

मर्त्यः,

पूरुषः,

मनुः,

पञ्च़जनः,

मनुभूः,

पुंव्यक्तिः,

वीरः,

मालः,

वृधसानः,

वृधसानुः,

चर्षणिः,

भूस्पृक्

(Noun)

पुमान्

मानवजातीयः।

"द्विधा

कृत्वात्मनो

देहम्

अर्द्धेन

पुरुषोऽभवत्।

अर्द्धेन

नारी

तस्यां

विराजम्

असृजत्

प्रभुः।"

Kalpadruma Sanskrit

मनुभूः,

पुंलिङ्गम्

(

मनोर्भवतीति

भू

+

क्विप्

मनु-र्भूरुत्पत्तिस्थानं

यस्येति

वा

)

मनुष्यः

इतिशब्दचन्द्रिका