Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मनुजः (manujaH)

 
Apte Hindi Hindi

मनुजः

पुंलिङ्गम्

मनु-जः

-

मानवजाति

Wordnet Sanskrit

Synonyms

पुरुषः,

नरः,

ना,

मनुष्यः,

मानुषः,

मानवः,

मनुजः,

जनः,

पुमान्,

मर्त्यः,

पूरुषः,

मनुः,

पञ्च़जनः,

मनुभूः,

पुंव्यक्तिः,

वीरः,

मालः,

वृधसानः,

वृधसानुः,

चर्षणिः,

भूस्पृक्

(Noun)

पुमान्

मानवजातीयः।

"द्विधा

कृत्वात्मनो

देहम्

अर्द्धेन

पुरुषोऽभवत्।

अर्द्धेन

नारी

तस्यां

विराजम्

असृजत्

प्रभुः।"

Kalpadruma Sanskrit

मनुजः,

पुंलिङ्गम्

(

मनोर्जात

इति

जन्

+

डः

)मनुष्यः

इत्यमरः

(

यथा,

विष्णुपुराणे

१०

।“स्वर्गापवर्गौ

मानुष्यात्

प्राप्नुवन्ति

नरा

मुने

!

।यथाभिरुचितं

स्थानं

तद्यान्ति

मनुजाद्विज

!

)