Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मनिता (manitA)

 
L R Vaidya English

manita

{%

a.

(

f.

ता

)

%}

Known,

understood.

Kridanta Forms Sanskrit

मन्

(

म꣡नुँ॒

अवबोधने

-

तनादिः

-

सेट्

)

ल्युट् →

मननम्

अनीयर् →

मननीयः

-

मननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मनितुम्

तव्य →

मनितव्यः

-

मनितव्या

तृच् →

मनिता

-

मनित्री

क्त्वा →

मनित्वा

/

मत्वा

ल्यप् →

प्रमत्य

क्तवतुँ →

मनितवान्

/

मतवान्

-

मनितवती

/

मतवती

क्त →

मनितः

/

मतः

-

मनिता

/

मता

शानच् →

मन्वानः

-

मन्वाना