Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मननीया (mananIyA)

 
Kridanta Forms Sanskrit

मन्

(

म॒नँ॒

ज्ञाने

-

दिवादिः

-

अनिट्

)

ल्युट् →

मननम्

अनीयर् →

मननीयः

-

मननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मन्तुम्

तव्य →

मन्तव्यः

-

मन्तव्या

तृच् →

मन्ता

-

मन्त्री

क्त्वा →

मत्वा

ल्यप् →

प्रमत्य

क्तवतुँ →

मतवान्

-

मतवती

क्त →

मतः

-

मता

शानच् →

मन्यमानः

-

मन्यमाना

मन्

(

म꣡नुँ॒

अवबोधने

-

तनादिः

-

सेट्

)

ल्युट् →

मननम्

अनीयर् →

मननीयः

-

मननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मनितुम्

तव्य →

मनितव्यः

-

मनितव्या

तृच् →

मनिता

-

मनित्री

क्त्वा →

मनित्वा

/

मत्वा

ल्यप् →

प्रमत्य

क्तवतुँ →

मनितवान्

/

मतवान्

-

मनितवती

/

मतवती

क्त →

मनितः

/

मतः

-

मनिता

/

मता

शानच् →

मन्वानः

-

मन्वाना