Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मननीय (mananIya)

 
Monier Williams Cologne English

मननीय

Masculine, Feminine, Neuter

(

prob.

)

containing

homage

or

praise

(

as

a

hymn

),

nirukta, by yāska

x,

5

(

others

‘estimable’

).

Monier Williams 1872 English

मननीय,

अस्,

आ,

अम्,

to

be

thought

or

con-

sidered,

to

be

reflected

or

meditated

on,

proper

to

be

thought

of,

deserving

thought

or

reflection,

to

be

minded.

Shabdartha Kaustubha Kannada

मननीय

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಧ್ಯಾನಿಸಲ್ಪಡುವ

/ಚಿಂತಿಸಲ್ಪಡುವ

मननीय

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಧ್ಯಾನಿಸಬೇಕಾದ

मननीय

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಧ್ಯಾನಿಸಲು

ಅರ್ಹವಾದ

निष्पत्तिः

मन

(

ज्ञाने

)

-

"अनीयर्"

(

३-१-९६

)

मननीय

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಊಹಿಸಲ್ಪಡುವ

मननीय

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಊಹಿಸಬೇಕಾದ

मननीय

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಊಹಿಸಲು

ತಕ್ಕುದಾದ

Kridanta Forms Sanskrit

मन्

(

म॒नँ॒

ज्ञाने

-

दिवादिः

-

अनिट्

)

ल्युट् →

मननम्

अनीयर् →

मननीयः

-

मननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मन्तुम्

तव्य →

मन्तव्यः

-

मन्तव्या

तृच् →

मन्ता

-

मन्त्री

क्त्वा →

मत्वा

ल्यप् →

प्रमत्य

क्तवतुँ →

मतवान्

-

मतवती

क्त →

मतः

-

मता

शानच् →

मन्यमानः

-

मन्यमाना

मन्

(

म꣡नुँ॒

अवबोधने

-

तनादिः

-

सेट्

)

ल्युट् →

मननम्

अनीयर् →

मननीयः

-

मननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मनितुम्

तव्य →

मनितव्यः

-

मनितव्या

तृच् →

मनिता

-

मनित्री

क्त्वा →

मनित्वा

/

मत्वा

ल्यप् →

प्रमत्य

क्तवतुँ →

मनितवान्

/

मतवान्

-

मनितवती

/

मतवती

क्त →

मनितः

/

मतः

-

मनिता

/

मता

शानच् →

मन्वानः

-

मन्वाना

Schmidt Nachtrage zum Sanskrit Worterbuch German

मननीय

Adj.

schätzenswert,

Sāy.

zu

ṚV.

1,

165,

13.

15.