Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मनन (manana)

 
Shabda Sagara English

मनन

Neuter.

(

-नं

)

Minding,

understanding.

Etymology

मन्

to

know,

Affix.

ल्युट्

Capeller Eng English

मनन

adjective

thoughtful,

careful

neuter

thought,

reflection,

consideration.

Yates English

मनन

(

नं

)

1.

Neuter.

Minding,

regarding.

Wilson English

मनन

Neuter.

(

-नं

)

Minding,

understanding.

Etymology

मन

to

know,

aff,

ल्युट्.

Apte English

मनन

[

manana

],

Adjective.

[

मन्-ल्यु

ल्युट्

वा

]

Thoughtful,

careful.

नम्

Thinking,

reflection,

meditation,

cogitation

युक्त्या

संभावितत्वानुसंधानं

मननं

तु

तत्

Pañcha-daśī

1.53

मननान्मुनि-

रेवासि

Hariv.

Intelligence,

understanding.

An

inference

arrived

at

by

reasoning.

A

guess,

conjecture.

Apte 1890 English

मनन

a.

[

मन्-ल्यु

ल्युट्

वा

]

Thoughtful,

careful.

नं

1

Thinking,

reflection,

meditation,

cogitation

मननान्मुनिरेवासि

Hariv.

2

Intelligence,

understanding.

3

An

inference

arrived

at

by

reasoning.

4

A

guess,

conjecture.

Monier Williams Cologne English

मन॑न

Masculine, Feminine, Neuter

thoughtful,

careful,

ṛg-veda

मन॑न

neuter gender.

thinking,

reflection,

meditation,

thought,

intelligence,

understanding

(

especially.

intrinsic

knowledge

or

science,

as

one

of

the

faculties

connected

with

the

senses,

nirukta, by yāska

viii,

6

equal, equivalent to, the same as, explained by.

मन्मन्

),

harivaṃśa

śaṃkarācārya

sarvadarśana-saṃgraha

(

°ना॑

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

thoughtfully,

deliberately,

ṛg-veda

)

मन॑न

neuter gender.

homage,

reverence,

sāyaṇa

on

ṛg-veda

i,

165,

4.

Monier Williams 1872 English

मनन,

अस्,

आ,

अम्,

thoughtful,

careful

(

अम्

),

n.

the

act

of

thinking

or

considering,

reflection,

thought,

intelligence,

understanding,

intrinsic

know-

ledge

or

science

(

as

one

of

the

faculties

connected

with

the

senses

),

meditation,

(

ईश्वर-मनन,

meditation

on

the

Supreme

Spirit

)

prayer,

(

used

in

Nirukta

VIII.

6,

X.

42,

to

explain

मन्मन्

)

(

),

ind.,

Ved.

thoughtfully,

prayerfully,

(

Sāy.

=

मन-

नेन।

)

Macdonell English

मनन

man-ana,

Neuter.

thinking,

cogitation,

reflexion

🞄homage:

-vat,

Adjective.

attended

with

🞄homage,

-yukta,

pp.

id.

-anīya,

fp.

estimable.

Benfey English

मनन

मन्

+

अन,

Neuter.

1.

Minding,

considering,

Vedāntas.

in

Chr.

216,

1

cf.

21.

2.

Understanding.

Hindi Hindi

प्रतिबिंब

Apte Hindi Hindi

मननम्

नपुंलिङ्गम्

-

मम्

+

ल्युट्

"सोचना,

विचार

विमर्श

करना,

गहनचिन्तन

करना,

अवधारणा

करना"

मननम्

नपुंलिङ्गम्

-

-

"प्रज्ञा,

समझ"

मननम्

नपुंलिङ्गम्

-

-

तर्कसंगत

अनुमान

मननम्

नपुंलिङ्गम्

-

-

"अटकल,

अंदाजा"

Shabdartha Kaustubha Kannada

मनन

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಧ್ಯಾನ

/ಚಿಂತನೆ

निष्पत्तिः

मन

(

ज्ञाने

)

-

भावे

"ल्युट्"

(

३-३-११५

)

मनन

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಊಹೆ

/ಕಲ್ಪನೆ

L R Vaidya English

manana

{%

n.

%}

1.

Thinking,

reflection,

meditation,

मननतरितीर्णविद्यार्णवो

जगन्नाथपंडितनरेंद्रः

R.G.

2.

inference,

conjecture,

guess

3.

determination

by

reasoning.

Kridanta Forms Sanskrit

मन्

(

म॒नँ॒

ज्ञाने

-

दिवादिः

-

अनिट्

)

ल्युट् →

मननम्

अनीयर् →

मननीयः

-

मननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मन्तुम्

तव्य →

मन्तव्यः

-

मन्तव्या

तृच् →

मन्ता

-

मन्त्री

क्त्वा →

मत्वा

ल्यप् →

प्रमत्य

क्तवतुँ →

मतवान्

-

मतवती

क्त →

मतः

-

मता

शानच् →

मन्यमानः

-

मन्यमाना

मन्

(

म꣡नुँ॒

अवबोधने

-

तनादिः

-

सेट्

)

ल्युट् →

मननम्

अनीयर् →

मननीयः

-

मननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मनितुम्

तव्य →

मनितव्यः

-

मनितव्या

तृच् →

मनिता

-

मनित्री

क्त्वा →

मनित्वा

/

मत्वा

ल्यप् →

प्रमत्य

क्तवतुँ →

मनितवान्

/

मतवान्

-

मनितवती

/

मतवती

क्त →

मनितः

/

मतः

-

मनिता

/

मता

शानच् →

मन्वानः

-

मन्वाना

Schmidt Nachtrage zum Sanskrit Worterbuch German

मनन

n.

auch:

Ehrenbezeugung,

Sāy.

zu

ṚV.

1,

165,

4.

Kalpadruma Sanskrit

मननं,

क्लीबम्

(

मन्यत

इति

मन्

+

ल्युट्

)

श्रुतस्या-द्बितीयवस्तुनो

वेदान्तार्थानुगुणयुक्तिभिः

अन-वरतमनुचिन्तनम्

इति

वेदान्तसारः

बोध-नम्

(

यथा,

गायत्त्रीतन्त्रे

।“मननात्

पापतस्त्राति

मननात्

स्वर्गमश्नुते

।मननात्

मोक्षमाप्नोति

चतुर्व्वर्गमयो

भवेत्

)धारणम्

इति

मनधात्वर्थदर्शनात्

बुद्धिः

।इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

मनन

नपुंलिङ्गम्

मन--ल्युट्

अनुमाने

युक्त्या

पदार्थनिर्णये

Capeller German

मन॑न

bedächtig

Neuter.

das

Bedenken,

Erwägen.

Grassman German

manána,

a.,

bedächtig

(

von

mananī́ā

).

-ās

{782,

3}

ā́t

íd

rā́jānam

agṛbhṇata.

Burnouf French

मनन

मनन

neuter

action

de

comprendre,

de

penser,

etc.

Stchoupak French

मनन-

nt.

fait

de

penser,

réflexion

(

ifc.

).