Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मधुसूदनः (madhusUdanaH)

 
Hindi Hindi

मधु

का

हत्यारा

Apte Hindi Hindi

मधुसूदनः

पुंलिङ्गम्

मधु-सूदनः

-

विष्णु

के

विशेषण

मधुसूदनः

पुंलिङ्गम्

मधु-सूदनः

-

भौंरा

Wordnet Sanskrit

Synonyms

भ्रमरः,

द्विरेफः,

मधुव्रतः,

मधुकरः,

मधुलिट्,

मधुपः,

अलिः,

अली,

पुष्पलिट्,

भृङ्गः,

षट्पदः,

कलालापकः,

शिलीमुखः,

पुष्पन्धयः,

मधुकृत्,

द्विपः,

भसरः,

चञ्चरिकः,

सुकाण्डी,

मधुलोलुपः,

मधुमारकः,

इन्दिन्दिरः,

मधुपरः,

लम्बः,

पुष्पकीटः,

मधुसूदनः,

भृङ्गराजः,

मधुलेही,

रेणुवासः,

कामुकः,

कलिङ्गपक्षी,

मार्कवः,

भृङ्गरजः,

अङ्गार्कः,

भृङ्गारः

(Noun)

कीटविशेषः,

प्रतिकुसुमं

भ्राम्यन्

कृष्णकीटः।

"भ्रमराणां

कदम्बः

प्रियः

अस्ति।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Synonyms

मधुसूदनः

(Noun)

विदुषां

नामविशेषः

"नैकेषां

विदुषां

नाम

मधुसूदनः

अस्ति"

Kalpadruma Sanskrit

मधुसूदनः,

पुंलिङ्गम्

(

मधु

पुष्परसं

सूदयति

भक्षय-तोति

सूद्

+

णिच्

+

ल्युः

)

भ्रमरः

इतिजटाधरः

(

मधुं

तन्नामानं

असुरं

सूद-यति

नाशयतीति

सूद्

+

णिच्

+

ल्युः

)श्रीकृष्णः

इत्यमरटीकायां

भरतः

(

पक्षद्वयेएकः

श्लिष्टश्लोको

यथा,

छन्दोमञ्जर्य्याम्

।११

।“वनेषु

कृत्वा

सुरभिप्रचारंप्रकाममुग्धो

मधुवासरेषु

।गायन्

कलं

क्रीडति

पद्मिनीषुमधूनि

पीत्वा

मधुसूदनोऽसौ

)श्रीकृष्णपक्षे

व्युत्पत्तिर्यथा,

--“सूदनं

मधुदैत्यस्य

यस्मात्

मधुसूदनः

।इति

सन्तो

वदन्तीशं

वेदैर्भिन्नार्थमीप्सितम्

मधु

क्लीवञ्च

माध्वीके

कृतकर्म्मशुभाशुभे

।भक्तानां

कर्म्मणाञ्चैव

सूदनं

मधुसूदनः

परिणामाशुभं

कर्म्म

भ्रान्तानां

मधुरं

मधु

।करोति

सूदनं

यो

हि

एव

मधुसूदनः

”इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डे

११०

अध्यायः

तस्य

स्मरणफलम्

।“महाविपत्तौ

संसारे

यः

स्मरेन्मधुसूदनम्

।विपत्तौ

तस्य

सम्पत्तिर्भवेदित्याह

शङ्करः

”तत्रैव

प्रकृतिखण्डे

३४

अध्यायः

(

सरस्वत्युपनामकः

कविविशेषः

यथा,

श्रीमद्-भगवद्गीताटीकायाम्

“व्याख्यातं

भगवत्पदैःप्रतिपदं

श्रीशङ्कराख्यैः

पुनर्व्विस्पष्टं

मधुसूद-नेन

मुनिना

स्वज्ञानसिद्ध्यै

कृतम्

अयंहि

अद्वैतसिद्धिप्रस्थानभेदभगवद्गीताटीका-महिम्नस्तवटीकासिद्धान्तबिन्दुटीकाद्यनेकग्रन्थ-कर्त्ता

)