Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मधुलं (madhulaM)

 
Kalpadruma Sanskrit

मधुलं,

क्लीबम्

(

मधु

पुष्परसादिकं

लाति

स्वकारणत्वेनगृह्णातीति

ला

+

कः

)

मद्यम्

इति

शब्द-चन्द्रिका

(

निर्व्विषीकत्र्यां

मधुविद्यायां

स्त्री

।यथा,

ऋग्वेदे

१९१

१०

।“सोचिन्नुनमरातिनो

वयं

मरामारेअस्य

योजनं

हरिष्ठामधुत्वामधुला

चकार

”“हे

विष

!

त्वा

त्वां

मधु

अमृतं

चकार

विषस्यविषभावं

दूरेऽपनोद्यामृतीचकारेति

एषैवमधुला

मधुदात्री

निर्विषीकर्त्री

मधुविद्या

यदे-तदादित्यस्य

मण्डले

विषयोजनं

तेन

चामृती-करणं

यदस्ति

एषा

मधुविद्या

इति

तद्भाष्येसायनः

)