Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मधुरिपुः (madhuripuH)

 
Apte Hindi Hindi

मधुरिपुः

पुंलिङ्गम्

मधु-रिपुः

-

विष्णु

के

विशेषण

Wordnet Sanskrit

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Kalpadruma Sanskrit

मधुरिपुः,

पुंलिङ्गम्

(

मधोरसुरविशेषस्य

रिपुर्नाश-कत्वात्

)

विष्णुः

इत्यमरः

२०

(

यथा

गीतगोविन्दे

।“श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपु-रूपम्

)