Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मधुरसा (madhurasA)

 
Monier Williams Cologne English

मधु—रसा

feminine.

Sanseviera

Roxburghiana,

suśruta

Gmelina

Arborea,

bhāvaprakāśa

a

vine,

bunch

of

grapes,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

Asclepias,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

मधुरसा

स्त्रीलिङ्गम्

मधु-रसा

-

अंगुरों

का

गुच्छा

मधुरसा

स्त्रीलिङ्गम्

मधु-रसा

-

अंगुरों

की

बेल

Shabdartha Kaustubha Kannada

मधुरसा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದ್ರಾಕ್ಷಿಹಣ್ಣು

व्युत्पत्तिः

मधुः

मधुरो

रसोऽस्याः

मधुरसा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕುರಟಗೆ

ಗಿಡ

मधुरसा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಾಲು

ತೊಟ್ಟಿನ

ಗಿಡ

विस्तारः

"भवेन्मधुरसा

द्राक्षामूर्विकादुग्धिकासु

च"

-

मेदि०

L R Vaidya English

maDu-rasA

{%

f.

%}

1.

a

bunch

of

grapes

2.

vine.

Wordnet Sanskrit

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

रसा,

रसाला,

चारुफला,

कापिशायनी,

साब्दी,

हरहूरा,

चारुफला,

कृष्णा,

प्रियाला,

तापसप्रिया,

गुच्छफला,

अमृतफला

(Noun)

फलविशेषः-अस्य

गुणाः

अतिमधुरत्व-अमलत्व-शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।

"द्राक्षात्

मद्यं

जायते।"

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

गोस्तना,

रसा,

रसाला,

चारुफला,

कापिशायिनी,

साब्दी,

हरहूरा

(Noun)

लताविशेषः

यस्य

फलं

मधुरं

तथा

बहुरसम्

अस्ति।

"नाशिकनगरे

द्राक्षाणां

कृषिः

दृश्यते।"

Synonyms

काञ्चनः,

काञ्चनक्षीरी,

दुग्धी,

मधुरसा,

शम्भुः

(Noun)

एकः

क्षुपः

"काञ्चनस्य

वर्णनं

कोशे

वर्तते"

Amarakosha Sanskrit

मधुरसा

स्त्री।

मूर्वा

समानार्थकाः

मूर्वा,

देवी,

मधुरसा,

मोरटा,

तेजनी,

स्रवा,

मधूलिका,

मधुश्रेणी,

गोकर्णी,

पीलुपर्णी

2।4।83।2।3

जीवन्तिका

सोमवल्ली

विशल्या

मधुपर्ण्यपि।

मूर्वा

देवी

मधुरसा

मोरटा

तेजनी

स्रवा॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

मधुरसा

स्त्री।

द्राक्षा

समानार्थकाः

मृद्वीका,

गोस्तनी,

द्राक्षा,

स्वाद्वी,

मधुरसा

2।4।107।2।5

बला

वाट्यालका

घण्टारवा

तु

शणपुष्पिका।

मृद्वीका

गोस्तनी

द्राक्षा

स्वाद्वी

मधुरसेति

च॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

मधुरसा,

स्त्रीलिङ्गम्

(

मधुर्मधुरो

रसो

यस्याः

)

मूर्व्वा

।इत्यमरः

८३

(

अस्याः

पर्य्यायो

यथा,

“तेजनी

पिलुनी

देवी

तिक्तवल्ली

पृथक्त्वचा

।मधुश्रेणी

मधुरसा

मूर्व्वा

निर्द्दहनीति

”इति

वैद्यकरत्नमालायाम्

“मूर्व्वा

मधुरसा

देवी

मोरटा

तेजनी

स्रुवा

।मधूलिका

मधुश्रेणी

गोकर्णी

पीलुपर्ण्यपि

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)द्राक्षा

(

तत्पर्य्यायो

यथा,

--“द्राक्षा

स्वादुफला

प्रोक्ता

तथा

मधुरसापि

।मृद्वीका

हारहूरा

गोस्तनी

चापिकीर्त्तिता

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)दुग्धिका

इति

मेदिनी

से,

६०

गम्भारी

।इति

भावप्रकाशः