Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मधुजित् (madhujit)

 
Shabda Sagara English

मधुजित्

Masculine.

(

-जित्

)

VISHṆU

or

KRISHṆA.

Etymology

मधु

the

demon

so

named,

and

जित्

conqueror.

Yates English

मधु-जित्

(

त्

)

5.

Masculine.

Vishnu

or

Krishna.

Wilson English

मधुजित्

Masculine.

(

-जित्

)

VIṢṆU

or

KṚṢṆA.

Etymology

मधु

the

demon

so

named,

and

जित्

conqueror.

Monier Williams Cologne English

मधु—जित्

masculine gender.

‘conqueror

of

the

Daitya

Madhu’,

nalopākhyāna

of

Viṣṇu,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

मधुजित्

पुंलिङ्गम्

मधु-जित्

-

विष्णु

के

विशेषण

Shabdartha Kaustubha Kannada

मधुजित्

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ವಿಷ್ಣು

निष्पत्तिः

जि

(

जये

)

-

"क्विप्"

(

३-२-७६

)

व्युत्पत्तिः

मधुं

जितवान्

L R Vaidya English

maDu-jit

{%

m.

%}

an

epithet

of

Vishṇu,

R.ix.48,

Sis.xv.1.

Schmidt Nachtrage zum Sanskrit Worterbuch German

°मधुजित्

m.

=

Viṣṇu,

H

XXXV,

60.

Wordnet Sanskrit

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Kalpadruma Sanskrit

मधुजित्,

पुंलिङ्गम्

(

मधुं

मधुनामानं

दैत्यं

जितवान्निति

।जि

+

क्विप्

तुगागमश्च

)

विष्णुः

इति

शब्द-रत्नावली

(

यथा,

देवीभागवते

६२

।“शिवे

!

किं

वा

ज्ञात्वा

विविदिषसि

शक्तिंमधुजितः

)

Vachaspatyam Sanskrit

मधुजित्

पुंलिङ्गम्

मधुमसुरभेदं

जितवान्

जि

मूते

क्विप्

विष्णौशब्दरत्ना०

मधुशत्रुमधुरिपुप्रभृतयोऽप्यत्र