Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मधुः (madhuH)

 
Apte Hindi Hindi

मधुः

पुंलिङ्गम्

-

-

वसन्त

ॠतु

मधुः

पुंलिङ्गम्

-

-

चैत्र

का

महीना

मधुः

पुंलिङ्गम्

-

-

एक

राक्षस

का

नाम

जिसे

विष्णु

ने

मारा

था

मधुः

पुंलिङ्गम्

-

-

एक

और

राक्षस

जिसके

पिता

का

नाम

लवण

था

तथा

जिसे

शत्रुघ्न

ने

मारा

था

मधुः

पुंलिङ्गम्

-

-

अशोक

वृक्ष

मधुः

पुंलिङ्गम्

-

-

कार्त

वीर्य

राजा

का

नाम

Wordnet Sanskrit

Synonyms

जीवन्ती,

जीवनी,

जीवा,

जीवनीया,

मधुस्रवा,

मधुः,

स्रवा,

पयस्विनी,

जीव्या,

जीवदा,

जीवदात्री,

शाकश्रेष्ठा,

जीवभद्रा,

भद्रा,

मङ्गल्या,

क्षुद्रजीवा,

यशस्या,

शृङ्गाटी,

जीवदृष्टा,

काञ्जिका,

शशशिम्बिका,

सुपिङ्गला,

मधुश्वासा,

जीववृषा,

सुखङ्करी,

मृगराटिका,

जीवपत्री,

जीवपुष्पा,

जीवनी

(Noun)

लताविशेषः।

"जीवन्ती

औषधरूपेण

उपयुज्यते।"

Synonyms

मधुः

(Noun)

एकः

दैत्यः।

"मधुः

कैटभस्य

भ्राता

आसीत्।"

Synonyms

मधुः,

मधुरागः

(Noun)

एकः

रागः।

"सङ्गीतज्ञः

मधुरागम्

गायति।"

Synonyms

मकरन्दः,

पुष्पासवः,

पुष्परसः,

मरन्दः,

मधुः

(Noun)

पुष्पेषु

वर्तमानः

रसः।

"मधुमक्षिकाः

मकरन्देन

एव

मधु

निर्माति।"

Synonyms

वसन्तः,

पुष्पसमयः,

सुरभिः,

मधुः,

माधवः,

फल्गः,

ऋतुराजः,

पिकानन्दः,

कान्तः,

कामसखः

(Noun)

ऋतुविशेषः

यस्य

कालः

माघमासस्य

द्वितीयपक्षात्

आरभ्य

चैत्रमासस्य

प्रथमपक्षपर्यन्तम्

अस्ति।

"वसन्तो

ऋतुराजः

इति

कवयः।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

चैत्रः,

चैत्रिकः,

मधुः,

चैत्री,

कातादिकः,

चैत्रकः,

चित्रिकः

(Noun)

मासभेदः,

मीनराशिस्थरविकः

सौरः

मीनस्थरविप्रारब्धशुक्लप्रतिपदादिदर्शान्तःचान्द्रः।

"माता

चैत्रे

श्रीरामनवमीव्रतम्

आचरति।"

Tamil Tamil

மது4:

:

வசந்த

காலம்,

ஒரு

அரக்கனின்

பெயர்,

ஒரு

மாதத்தின்

பெயர்.

Kalpadruma Sanskrit

मधुः,

पुंलिङ्गम्

(

मन्

+

नस्य

धः

)

मधुद्रुमः

।मौलगाछ

इति

भाषा

वसन्तर्त्तुः

(

यथा,

कुमारसम्भवे

२७

।“निवेशयामास

मधुर्द्विरेफान्नामाक्षराणीव

मनोभवस्य

)दैत्यभेदः

(

यथा,

देवीभागवते

१५

।“मधुश्च

कुपितस्तत्र

हरिणा

सह

संयुगे

)इमं

हत्वा

विष्णुर्मधुसूदनोऽभूत्

चैत्रमासः

।इति

मेदिनी

धे,

१२

(

यथा,

रघुः

११

।“रेजतुर्गतिवशात्

प्रवर्त्तिनौभास्करस्य

मधुमाधवाविव

)अशोकवृक्षः

इति

हेमचन्द्रः

१५३

यष्टि-मधु

इति

शब्दरत्नावली

असुरविशेषः

।(

यथा,

भागवते

११

१४

।“शत्रुघ्नश्च

मधोः

पुत्त्रं

लवणं

नाम

राक्षसम्

।हत्वा

मधुवने

चक्रे

मथुरां

नाम

वै

पुरीम्

)स

शत्रुघ्नेन

हतः

यस्य

नाम्ना

मथुरा

मधु-पुरीति

ख्याता

मधुः,

स्त्रीलिङ्गम्

(

मन्

+

नस्य

धः

)

जीवन्तीवृक्षः

।इत्यमरः

१४२