Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मदालसा (madAlasA)

 
Monier Williams Cologne English

मदालसा

feminine.

nalopākhyāna

of

the

daughter

of

the

Gandharva

Viśvā-vasu

(

carried

off

by

the

Daitya

Pātāla-ketu,

and

subsequently

the

wife

of

Kuvalayāśva

),

purāṇa

nalopākhyāna

of

the

daughter

of

the

Rākṣasa

Bhramara-ketu,

uttamacaritra-kathānaka, prose version

मदालसा

feminine.

nalopākhyāna

of

a

poetess,

Catalogue(s)

Aufrecht Catalogus Catalogorum English

मदालसा

dh.

Quoted

by

Sāyaṇa

Oxf.

270^b,

by

Kamalā-

kara

Oxf.

279^a.

मदालसा

poetess.

Śp.

p.

70.

मदालसा

or

मदालसावाक्य

from

the

Mārkaṇḍeyapurāṇa,

ch.

27

fg.

Quoted

in

Smṛticandrikā.

मदालसा

nāṭaka,

by

Gokulanātha.

Gov.

Or.

Libr.

Madras

64

(

and

C.

).

Wordnet Sanskrit

Synonyms

मदालसा

(Noun)

विश्वावसुनामकस्य

गन्धर्वस्य

कन्या।

"एकदा

पातालकेतुनामकः

दैत्यः

मदालसायाः

अपहरणं

कृत्वा

पातालम्

अनयत्।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

मदालसा

(Noun)

एका

राक्षसकन्या

"मदालसा

भ्रमरकेतोः

कन्या

आसीत्"

Synonyms

मदालसा

(Noun)

एका

गन्धर्वकन्या

"मदालसा

विश्वावसोः

कन्या

अस्ति"

Synonyms

मदालसा

(Noun)

एकः

स्त्रीकविः

"मदालसायाः

उल्लेखः

कोशे

वर्तते"

Purana English

मदालसा

/

MADĀLASĀ

I.

A

Vidyādharī.

She

was

married

to

a

vidyādhara

named

Campaka.

(

See

under

Campaka

).

मदालसा

/

MADĀLASĀ

II,

Wife

of

ṛtadhvaja,

King

of

kāśī.

Once

a

demon

named

pātālaketu

carried

away

madālasā

and

ṛtadhvaja

took

her

back

after

defeating

pātālaketu

in

a

fight.

alarka

was

the

son

of

this

couple.