Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मतिदा (matidA)

 
Monier Williams Cologne English

मति—दा

feminine.

Cardiospermum

Halicacabum

or

equal, equivalent to, the same as, explained by.

शिमृडी,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

कोपलता,

अर्धचन्द्रिका,

अनलप्रभा,

कटभी,

कनकप्रभा,

कुकुन्दनी,

कैडर्यः,

गीर्लता,

ज्योतिष्का,

ज्योतिर्लता,

तीक्तका,

तीक्ष्णा,

दीप्तः,

निफला,

पण्या,

परापतपदी,

पीततैला,

पिण्या,

पूतितैला,

बहुरसा,

मतिदा,

लगणा,

लता,

लतापुटकी,

लवणः,

वायसादनी,

शृङ्गिन्,

श्लेष्मघ्नी,

सरस्वती,

सुपिङ्गला,

सुवेगा,

सुवर्णलता,

स्वर्णलता,

सुमेधस्,

स्फुटवल्कली,

स्फुटरङ्गिणी

(Noun)

एका

लता।

"कोपलता

ओषध्यां

प्रयुज्यते।"

Synonyms

ज्योतिष्मती,

पारावताङ्घ्री,

कटभी,

पिण्या,

पारावतपदी,

नगणा,

स्फुटबन्धनी,

पूतितैला,

इङ्गुदी,

स्वर्णलता,

अनलप्रभा,

ज्योतिर्लता,

सुपिङ्गला,

दीप्ता,

मेध्या,

मतिदा,

दुर्जरा,

सरस्वती,

अमृता

(Noun)

लताविशेषः-यस्याः

बीजात्

तैलं

प्राप्यते

तथा

या

वातकफहारिणी

अस्ति।

"ज्योतिष्मतेः

बीजस्य

तैलं

बहु

उपयुक्तम्

अस्ति।"

Kalpadruma Sanskrit

मतिदा,

स्त्रीलिङ्गम्

(

मतिं

ददातीति

दा

+

कः

)ज्योतिष्मती

शिमृडीक्षुपः

इति

राज-निर्घण्टः

(

मतिदातरि,

त्रि

)

Vachaspatyam Sanskrit

मतिदा

स्त्री

मतिं

द्यति

दो--क

ज्योतिष्मतीलतायाम्(

शिमुडी

)

राजनि०

दा--क

बुद्धिदातरि

त्रीषु लिङ्गेषु