Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मञ्जरी (maJjarI)

 
Capeller Eng English

मञ्ज°री

feminine

=

preceding

,

blossom

or

bud

in general

°री

often

in

titles

of

books

(

—°

).

Spoken Sanskrit English

मञ्जरी

-

maJjarI

-

Feminine

-

flower

मञ्जरी

-

maJjarI

-

Feminine

-

sprig

मञ्जरी

-

maJjarI

-

Feminine

-

foliage

मञ्जरी

-

maJjarI

-

Feminine

-

parallel

line

or

row

मञ्जरी

-

maJjarI

-

Feminine

-

sprout

मञ्जरी

-

maJjarI

-

Feminine

-

bud

मञ्जरी

-

maJjarI

-

Feminine

-

pearl

मञ्जरी

-

maJjarI

-

Feminine

-

cluster

of

blossoms

मञ्जरी

-

maJjarI

-

Feminine

-

shoot

मञ्जरी

करोति

{

मञ्जरीकृ

}

-

maJjarI

karoti

{

maJjarIkR

}

-

verb

-

turn

into

flowerbuds

मञ्जरी

-

maJjarI

-

Feminine

-

foliage

पलाश

-

palAza

-

Neuter

-

foliage

पलाशता

-

palAzatA

-

Feminine

-

state

of

foliage

पलाशिन्

-

palAzin

-

Adjective

-

covered

with

foliage

परिशुष्कपलाश

-

parizuSkapalAza

-

Adjective

-

having

withered

foliage

पलाशशातन

-

palAzazAtana

-

Masculine

-

instrument

for

lopping

foliage

वकुश

-

vakuza

-

Masculine

-

particular

animal

living

in

the

foliage

of

trees

मञ्जरी

maJjarI

Feminine

sprig

शलाका

zalAkA

Feminine

sprig

प्ररोह

praroha

Masculine

sprig

प्ररोहण

prarohaNa

Neuter

sprig

मख

makha

Adjective

sprightly

मखस्यु

makhasyu

Adjective

sprightly

कन्दल

kandala

Adjective

a

new

shoot

or

sprig

मखस्यते

{

मखस्य

}

makhasyate

{

makhasya

}

verb

be

cheerful

or

sprightly

मखस्यति

{

मखस्य

}

makhasyati

{

makhasya

}

verb

be

cheerful

or

sprightly

रत्नशलाका

ratnazalAkA

Feminine

sprout

or

sprig

of

jewels

पञ्चपल्लव

paJcapallava

Neuter

aggregate

of

5

sprigs

or

shoots

of

the

Amra,

jambU

,

kapittha

,

bIjapUraka

,

and

wood-apple

tree

[

Aegle

marmelos

-

Bot.

]

Monier Williams Cologne English

मञ्जरी

a

feminine.

See

below.

मञ्जरी

b

feminine.

a

cluster

of

blossoms,

mahābhārata

kāvya literature

et cetera.

(

also

°रि

often

at

the

end

of

titles

of

works.

confer, compare.

प्रदीप-म्°

et cetera.

)

a

flower,

bud,

kāvya literature

(

also

°रि

)

a

shoot,

shout,

sprig,

ib.

(

also

°रि

)

foliage

(

as

an

ornament

on

buildings

),

vāstuvidyā

a

parallel

line

or

row,

gīta-govinda

sāhitya-darpaṇa

a

pearl,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

various

plants

(

equal, equivalent to, the same as, explained by.

तिलका,

लता,

or

holy

basil,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

)

of

2

metres,

Colebrooke

of

various

works.

Apte Hindi Hindi

मञ्जरी

स्त्रीलिङ्गम्

-

"मञ्जु

+

+

इन्

शक*

पररुपम्,

पक्षे

ङीप्"

"कोंपल,

अंकुर,

बौर"

मञ्जरी

स्त्रीलिङ्गम्

-

"मञ्जु

+

+

इन्

शक*

पररुपम्,

पक्षे

ङीप्"

फूलों

का

गुच्छा

मञ्जरी

स्त्रीलिङ्गम्

-

"मञ्जु

+

+

इन्

शक*

पररुपम्,

पक्षे

ङीप्"

फूल

कली

मञ्जरी

स्त्रीलिङ्गम्

-

"मञ्जु

+

+

इन्

शक*

पररुपम्,

पक्षे

ङीप्"

फूल

का

वृन्त

मञ्जरी

स्त्रीलिङ्गम्

-

"मञ्जु

+

+

इन्

शक*

पररुपम्,

पक्षे

ङीप्"

समानान्तर

रेखा

मञ्जरी

स्त्रीलिङ्गम्

-

"मञ्जु

+

+

इन्

शक*

पररुपम्,

पक्षे

ङीप्"

मोती

मञ्जरी

स्त्रीलिङ्गम्

-

"मञ्जु

+

+

इन्

शक*

पररुपम्,

पक्षे

ङीप्"

लता

मञ्जरी

स्त्रीलिङ्गम्

-

"मञ्जु

+

+

इन्

शक*

पररुपम्,

पक्षे

ङीप्"

तुलसी

मञ्जरी

स्त्रीलिङ्गम्

-

"मञ्जु

+

+

इन्

शक*

पररुपम्,

पक्षे

ङीप्"

तिलक

का

पौधा

Shabdartha Kaustubha Kannada

मञ्जरि(

री

)

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹೂವು

ಮೊದಲಾದುವುಗಳ

ಗೊಂಚಲು

निष्पत्तिः

(

गतौ

)

-

"इः"

(

उ०

४-१३९

)

व्युत्पत्तिः

मञ्जु

मनोहरतां

ऋच्छति

प्रयोगाः

"स्फुरन्नखांशूत्करमञ्जरीभृतः"

उल्लेखाः

किरा०

८-५

मञ्जरि(

री

)

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಂಕುರ

/ಹೊಸದಾಗಿ

ಹೊರಟಿರುವ

ಚಿಗುರು

प्रयोगाः

"मञ्जर्युदारा

शुशुभेऽर्जुनस्य"

उल्लेखाः

रघु०

१६-५१

मञ्जरि(

री

)

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದಪ್ಪ

ಮುತ್ತು

मञ्जरि(

री

)

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ತುಲಸಿ

ಗಿಡ

मञ्जरि(

री

)

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ತಿಲಕವೃಕ್ಷ

मञ्जरि(

री

)

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಲತೆ

L R Vaidya English

maMjarI(

ri

)

{%

f.

%}

1.

A

flower-bud

2.

a

shoot,

a

sprout,

a

sprig,

शैवलमंजरीणां

जालानि

कर्षन्

R.v.46,

निवपेः

सहकारमंजरीः

K.S.iv.38,

मुखे

मुक्तारुचो

धत्ते

घर्माभः

कणमंजरीः

K.D.ii.71

3.

a

cluster

of

blossoms,

त्वं

मंजरीभिः

Ghat.16

4.

a

branching

flower-stalk

5.

a

line,

a

row

6.

a

pearl

7.

a

creeper

8.

the

holy

basil

9.

the

tilaka

plant.

Bopp Latin

मञ्जरी

f.

(

r.

मञ्ज्

s.

अर

in

fem.

cf.

suff.

अल

)

1

)

surculus.

UR.

59.

14.

2

)

unio,

margarita.

(

Cf.

gr.

μάϱγαϱον,

μαϱγαϱίτης,

lat.

margarita

v.

radd.

मञ्ज्,

मज्ज्

e

मर्ज्.

)

Aufrecht Catalogus Catalogorum English

मञ्जरी

in

dharma.

See

Gotrapravaramañjarī,

Dāna-

mañjarī,

Nirṇayamañjarī,

Śrāddhamañjarī.

मञ्जरी

vedānta.

Oppert

II,

6788.

मञ्जरी

Narapatijayacaryāṭīkā

by

Bhūdhara.

Wordnet Sanskrit

Synonyms

मञ्जरी,

मञ्जरः,

मञ्जा,

मञ्जिः,

गुत्सकः,

गुलुच्छः,

वल्लुरम्

(Noun)

विशिष्टेषु

वृक्षेषु

लग्नः

मुकुलानं

स्तबकः।

"आम्रे

मञ्जरी

लग्ना।"

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Synonyms

मौक्तिकम्,

मुक्ता,

मौक्तिका,

मुक्ताफलम्,

शुक्तिजम्,

शौक्तेयम्,

सिन्धुजातः,

शुक्तिबीजम्,

मुक्तिका,

तौतिकम्,

मञ्जरम्,

मञ्जरी,

मञ्जरिः,

इन्दुरत्नम्,

नीरजः,

मुक्तामणिः

(Noun)

समुद्रस्थशुक्तेः

उदरे

उद्भवः

ओजयुक्तः

रत्नविशेषः।

"शैले

शैले

माणिक्यं

मौक्तिकं

गजे

गजे

साधवो

हि

सर्वत्र

चन्दनं

वने

वने।"

Synonyms

मञ्जरी

(Noun)

क्षुपनामविशेषः

"नैकेषां

क्षुपाणां

नाम

मञ्जरी

इति

वर्तते"

Kalpadruma Sanskrit

मञ्जरी,

स्त्रीलिङ्गम्

(

मञ्जरि

कृदिकारादिति

पक्षेङीष्

)

मुक्ता

तिलकवृक्षः

लता

इतिशब्दरत्नावली

(

यथा,

राजतरङ्गिण्याम्

।१

२०७

।“निर्गते

मञ्जरीकुञ्जादपश्यत्

पुरतस्ततः

।कन्ये

नीलनिचोलिन्यौ

केचिच्चारुलोचने

)मञ्जरिः

इत्यमरटीकायां

भरतः

(

यथा,

आर्य्यासप्तशत्याम्

५३३

।“वापीकच्छे

वासः

कण्टकवृतयः

सजागराभ्रमराः

।केतकविटप

किमेतैर्ननु

वारय

मञ्जरीगन्धम्

)तुलसी

इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

मञ्जरि(

री

)

स्त्री

मञ्जु

ऋच्छति

ऋ०

इन्

शक०

पररूपं

वाङीप्

अभिनवोद्गतायां

सुकुमारायां

पल्लवाङ्कुररूपायां१

वल्लर्य्याम्

अमरः

ङीबन्तस्तु

तत्र

मुक्तायां

तिलक-लतायां

शब्दरत्ना०

तुलस्याम्

राजनि०

ततः

तारका०इतच्

मञ्जरित

जातमञ्जरीके

त्रीषु लिङ्गेषु

ङीबन्तः

“सजसायलौगिति

शरग्रहैर्मञ्जरी”

व०

र०

टी०

उक्ते

चतुर्दशा-क्षरपादके

छन्दोभेदे

Stchoupak French

मञ्जरी-

Feminine.

(

aussi

-इ-

)

bouquet

ou

touffe

de

fleurs,

panicule

fig.

ifc.

pour

désigner

des

œuvres

littéraires

fleur,

bourgeon,

bouton

rangée

म्।-कृ-

transformer

en

boutons

de

fleurs

-इका-

Feminine.

ifc.

bouquet

de

fleurs.

°चामर-

nt.

fleur

en

forme

de

cāmara.

°जाल-

nt.

masse

de

fleurs,

abondance

de

boutons

°जाल-धारिन्-

a.

couvert

de

fleurs.

°पिञ्जरित-

a.

ayant

des

perles

et

de

l'or,

ou

:

que

ses

parterres

de

fleurs

colorent

de

jaune.

मञ्जरि-धारिन्-

a.

qui

porte

des

massifs

de

fleurs.