Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मङ्गल्यम् (maGgalyam)

 
Apte Hindi Hindi

मङ्गल्यम्

नपुंलिङ्गम्

-

-

(

अनेक

तीर्थ

स्थानों

से

लाया

गया

)

राजा

के

राज्याभिषेक

के

लिए

शुभ

तीर्थजल

मङ्गल्यम्

नपुंलिङ्गम्

-

-

सोना

मङ्गल्यम्

नपुंलिङ्गम्

-

-

चन्दन

की

लकडी

मङ्गल्यम्

नपुंलिङ्गम्

-

-

सिन्दूर

मङ्गल्यम्

नपुंलिङ्गम्

-

-

खट्टा

दही

Wordnet Sanskrit

Synonyms

मङ्गल्यम्

(Noun)

नैकेभ्यः

तीर्थेभ्यः

पवित्रनदीभ्यः

वा

आनीतं

जलम्।

"धार्मिककार्यार्थं

मङ्गल्यस्य

उपयोगः

भवति।"

Synonyms

दधि,

क्षीरजम्,

मङ्गल्यम्,

विरलम्,

पयस्यम्

(Noun)

क्षीरोत्तरावस्थाभावः।

"रात्रौ

दध्ना

ओदनं

भोज्यम्

इति

शास्त्रम्।"

Synonyms

सुवर्णम्,

स्वर्णम्,

कनकम्,

हिरण्यम्,

हेम,

हाटकम्,

काञ्चनम्,

तपनीयम्,

शातकुम्भम्,

गाङ्गेयम्,

भर्मम्,

कर्वरम्,

चामीकरम्,

जातरूपम्,

महारजतम्,

रुक्मम्,

कार्तस्वरम्,

जाम्बुनदम्,

अष्टापदम्,

शातकौम्भम्,

कर्चुरम्,

रुग्मम्,

भद्रम्,

भूरि,

पिञ्जरम्,

द्रविणम्,

गैरिकम्,

चाम्पेयम्,

भरुः,

चन्द्रः,

कलधौतम्,

अभ्रकम्,

अग्निबीजम्,

लोहवरम्,

उद्धसारुकम्,

स्पर्शमणिप्रभवम्,

मुख्यधातु,

उज्ज्वलम्,

कल्याणम्,

मनोहरम्,

अग्निवीर्यम्,

अग्नि,

भास्करम्,

पिञजानम्,

अपिञ्जरम्,

तेजः,

दीप्तम्,

अग्निभम्,

दीप्तकम्,

मङ्गल्यम्,

सौमञ्जकम्,

भृङ्गारम्,

जाम्बवम्,

आग्नेयम्,

निष्कम्,

अग्निशिखम्

(Noun)

धातुविशेषः-पीतवर्णीयः

धातुः

यः

अलङ्कारनिर्माणे

उपयुज्यते।

"सुवर्णस्य

मूल्यं

वर्धितम्।"

Synonyms

सिन्दूरः,

नागसम्भवम्,

नागरेणुः,

रक्तम्,

सीमन्तकम्,

नागजम्,

नागगर्भम्,

शोणम्,

वीररजः,

गणेशभूषणम्,

सन्ध्यारागम्,

शृङ्गारकम्,

सौभाग्यम्,

अरूणम्,

मङ्गल्यम्,

अग्निशिखम्,

पिशुनम्,

असृक्,

वरेण्यम्

(Noun)

रक्तवर्णचूर्णविशेषः

हिन्दुधर्मीयाणां

कृते

माङ्गल्यसूचकम्

आभरणञ्च,

यं

अख्रीष्टीयाः

तथा

अमुस्लिमधर्मीयाः

भारतीयाः

स्त्रियः

प्रतिदिनं

सीमन्तके

भालप्रदेशे

वा

धारयन्ति,

ख्रीष्टीयान्

तथा

मुस्लिमधर्मीयान्

विना

इतरे

सर्वे

भारतीयाः

पुरुषाः

बालकाः

पूजाविधौ

माङ्गल्यार्थं

भालप्रदेशे

बिन्दुमात्रं

धारयन्ति,

तथा

पूजादिषु

देवदेवतान्

समर्पयन्ति।

"काश्चित्

स्त्रियः

सिन्दुरस्य

धारणात्

पतेः

आयुर्वृद्धिर्भवति

इति

मन्यन्ते।"