Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मगधोद्भवा (magadhodbhavA)

 
Monier Williams Cologne English

मगधोद्भवा

feminine.

long

pepper,

suśruta

Apte Hindi Hindi

मगधोद्भवा

स्त्रीलिङ्गम्

मगध-उद्भवा

-

बड़ी

पीपल

L R Vaidya English

magaDa-udBavA

{%

f.

%}

long

pepper.

Wordnet Sanskrit

Synonyms

पिप्पली,

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

शौण्डी,

कोला,

ऊषणा,

पिप्पलिः,

कृकला,

कटुबीजा,

कोरङ्गी,

तिक्ततण्डुला,

श्यामा,

दन्तफला,

मगधोद्भवा

(Noun)

एका

लता

यस्य

कलिका

तूतस्य

आकारवत्

भवति।

"पिप्पली

औषधस्य

रूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

मगधोद्भवा,

स्त्रीलिङ्गम्

(

मगधे

उद्भवो

यस्याः

)

पिप्पली

।इति

राजनिर्घण्टः

(

यथा,

सुश्रुते

कल्प-स्थान

एकादशाध्याये

।“फलं

बृहत्या

मगधोद्भवाना-मादाय

कल्कं

फलपाककाले

।”

)मगधदेशजाते

त्रि

Vachaspatyam Sanskrit

मगधोद्भवा

स्त्री

मगधदेशे

बाहुल्येनोद्भवति

अच्

पिप्प-ल्याम्

राजनि०

तद्देशे

तस्याः

प्रचुरभवत्वात्तथात्वम्