Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भेषजम् (bheSajam)

 
Apte Hindi Hindi

भेषजम्

नपुंलिङ्गम्

-

भेषं

रोगमयं

जयति-जि+ड

तारा*

"औषधि,

भैषज्य

या

दवा

"

भेषजम्

नपुंलिङ्गम्

-

-

चिकित्सा

या

इलाज

भेषजम्

नपुंलिङ्गम्

-

-

एक

प्रकार

का

सोया

भेषजम्

नपुंलिङ्गम्

-

भेषं

रोगमयं

जयति+जि+ड

औषधि

भेषजम्

नपुंलिङ्गम्

-

भेषं

रोगमयं

जयति+जि+ड

उपचार

भेषजम्

नपुंलिङ्गम्

-

भेषं

रोगमयं

जयति+जि+ड

रोगनाशकमंत्र

Wordnet Sanskrit

Synonyms

अगदः,

भेषजम्,

भिषज्,

आस्रावभेषजम्,

उपक्रम,

औषधः,

औषधी,

औषधि,

ओषधि,

जायुः,

भैषज्यम्,

आयुर्योगः,

गदारातिः,

अमृतम्,

आयुर्द्रव्यम्

(Noun)

रोगनाशकद्रव्यम्।

"योगादपि

विषं

तीक्ष्णमुत्तमं

भेषजं

भवेत्

भेषजं

वापि

दुर्युक्तं

तीक्ष्णं

सम्पद्यते

विषम्।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Tamil Tamil

பே4ஷஜம்

:

மருந்து,

சிகித்சை.