Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भूस्पृक् (bhUspRk)

 
Wordnet Sanskrit

Synonyms

पुरुषः,

नरः,

ना,

मनुष्यः,

मानुषः,

मानवः,

मनुजः,

जनः,

पुमान्,

मर्त्यः,

पूरुषः,

मनुः,

पञ्च़जनः,

मनुभूः,

पुंव्यक्तिः,

वीरः,

मालः,

वृधसानः,

वृधसानुः,

चर्षणिः,

भूस्पृक्

(Noun)

पुमान्

मानवजातीयः।

"द्विधा

कृत्वात्मनो

देहम्

अर्द्धेन

पुरुषोऽभवत्।

अर्द्धेन

नारी

तस्यां

विराजम्

असृजत्

प्रभुः।"

Kalpadruma Sanskrit

भूस्पृक्,

[

श्

]

पुंलिङ्गम्

(

भुवं

स्पृशतीति

स्पृश्

+

क्विन्

)मनुष्यः

इति

हेमचन्द्रः