भूमी

bhUmI

Capeller Eng

भू॑मी

v.

भू॑मि.

Apte

भूमी

[bhūmī],

The

earth;

see

भूमि.

-Comp.

-कदम्बः

=

भूमि-

कदम्बः.

-ध्रः

A

mountain;

आरामप्रायभूमीध्रं

तीर्थप्रायनदीनदं

(देशं)

Śiva

B.29.87.

-पतिः,

-भुज्

m.

a

king.

-रुह्

m.,-रुहः

a

tree.

Monier Williams Cologne

भूमी

,

in

comp.

for

भूमि.

Macdonell

भूमी

bhū́mī,

f.,

v.

bhū́mi.

Vedic Reference

a.vei_120a{text-decoration:none;}:target{background:

#ccc;border:solid

1px

#aaa;}«pada3»

::::

↶2:108↷Bhūmi

or

bhūmī

is

a

common

word

for

‘earth’

in

the

Rigveda1

and

later,2

being

practically

a

synonym

of

pṛthivī.

It

is

also

used

of

the

land

given

by

the

god

to

the

Āryan,3

and

of

grants

of

land.4Foot

notes↑

i.

64,

5;

161,

14;

ii.

14,

7,

etc.

So

in

x.

18,

10,

‘mother

earth’

receives

the

remains

of

the

dead.

Av.

vi.

2,

1,

where

it

is

said

that

the

bhūmi

is

the

highest

of

the

three

earths

(pṛthivī);

xi.

7,

14,

where

nine

earths

and

seas

are

mentioned;

ii.

9,

4;

vi.

8,

2,

etc.

Rv.

iv.

26,

2.

Cf.

vi.

47,

20.

Śatapatha

brāhmaṇa,

xiii.

5,

4,

24;

6,

2,

18.

Kalpadruma

भूमी

,

स्त्री,

(भूमिः

कृदिकारादक्तिनः

।”

इति

पक्षे

ङीष्

।)

भूमिः

इति

भरतद्विरूपकोषः

Vachaspatyam

भूमी

स्त्री

भू—मि

किच्च

ङीप्

कृष्णमृत्तिकायां

विषापहनन-

हेतुतया

साच

सुश्रुते

उक्ता

“भूमी

कुरुवकश्चैव

गण

एकसरः

स्मृतः

एकशो

द्विस्त्रिशो

वापि

प्रयोक्तव्यो

विषापहः”

भूमी

is

an

alternate

of

भूमि.

भूमि(मी)

स्त्री

भवन्त्यस्मिन्

भूतानि

भू—मि

किञ्च

वा

ङीप्

पृथिव्याम्

स्थानमात्रे

मेदि०

जिह्वायां

संक्षि०

उणा०

योगशास्त्रोक्ते

योगिनां

चित्तस्यावस्थाभेदे,

एक-

संख्यायाञ्च

पाण्डुसंख्यादितोऽच्

समा०

बहु०

द्विभूमः

प्रसादः

पाण्डुभूमो

देशः

योगोक्तमूमयश्च

“तस्य

भूमिषु

विनियोगः”

पा०

सू०

उक्ताः

“तस्य

संयमस्य

जितभूमेर्याऽनन्तरा

भूमिस्तत्र

विनियोगः

नह्यजिता-

धरभूमिरनन्तरभूमिं

विलङ्घ्य

प्रान्तभूमिषु

संयमं

लभते

तदभावाच्च

कुतः

तस्य

प्रज्ञालोकः,

ईश्वरप्रसादा-

ज्जितोत्तरभूमिकस्य

नाधारभूमिषु

परचित्तज्ञानादि

संयमो

युक्तः

कस्मात्

तदर्थस्यान्यतएवावगतत्वात्

भूमेरस्या

इयमनन्तरा

भूमिः”

भा०

सा

भूमिः

सप्तप्रकारा

यथोक्तं

तत्रैव

“तस्य

सप्तधा

प्रान्तभूमिः

प्रज्ञा”

पात०

सू०

“तस्मेति

प्रत्युदितख्यातेः

प्रत्याम्नायः

सप्तधेति

अशुद्ध्या-

बरणमलापनमाच्चित्तस्य

प्रत्ययान्तरानुत्पादे

सति

सप्त-

गकारैव

प्रज्ञा

विवेकिनो

भवति

तद्यथा

परिज्ञातं

ज्ञेयं

नास्य

पुनः

परिज्ञेयमस्ति

क्षीणा

हेयहेतवी

पुनरेतेषां

क्षेतव्यमस्ति

साक्षात्कृतं

निरोधसमाधिना

हानम्

भावितो

विवेकख्यातिरूपो

हानोपाय

इत्येषा

चतुष्टवी

कार्य्यविमुक्तिः

प्रज्ञायाः

चित्तविमुक्तिस्तु

त्रयी

चरिताधिकारा

बुद्धिगुणा

गिरिशिस्वरकूटच्युता

इव

ग्रावाणो

निरवस्थानाः

स्वकारणे

प्रलयाभिमुखाः

सह

तेनास्तं

गच्छन्ति

चैषां

विप्रलीनानां

पुन-

रस्त्युत्पादः

प्रयोजनाभावादिति

एतस्यासवस्थायां

शुकसम्बन्धातीतस्यरूपमात्रज्योतिरमलः

केवली

पुरुष

पत्येतां

सप्तविधां

प्रान्तभूमिप्रज्ञामनुपश्यन्

पुरुषः

कशल

इत्याख्यायते

प्रतिप्रसवेऽपि

चित्तस्य

मुक्तः

कुशल

इत्येव

भवति

गुणातीतत्वादिति

सिद्धा

भवति

विवेक-

रवा

तिर्हामोपायः

इति”

भा०

“प्रत्युदितख्यातेः

वर्त्त-

मानख्यातेः

योगिनः

प्रत्याम्नायः

परामशः

अशुद्विरेवा-

वरणं

चित्तसत्त्वस्य

तदेव

मलं

तस्यापगमात्

चित्तस्य

प्रत्ययान्तरानुत्पादे

तामसराजसव्युत्यानप्रत्ययानुत्पादे

निर्विप्लववियेकख्यातिनिष्ठामापन्नस्य

सप्तप्रकारैव

प्रज्ञा

विवेकिनो

भवति

विषयभेदात्

प्रज्ञामेदः

प्रकृष्टोऽन्तो

यासां

भूमीनामवस्थानां

तास्तथोक्ता

यतः

परं

नास्ति

संप्रकर्षः

प्रान्ता

भूमयः

यस्याः

प्रज्ञाया

वियेकख्यातेः

सा

तथोक्ता

ता

एव

सप्तप्रकाराः

प्रज्ञा

भूमीः

उदाहरति

तद्

यथेति

तत्र

पुरुष-

प्रयत्ननिष्पाद्यासु

चतसूषु

भूमिषु

प्रथमामुदाहरति

परिज्ञातं

हेयं

यावत्

किल

प्राधानिकं

तत्

सर्वं

परिणामतापसंस्कारैर्गुणवृत्तिविरोधात्

दुःखमेवेति

हेयं

तत्

परिज्ञातम्

प्रान्ततां

दर्शयति

नास्य

पुनः

किञ्चिद्

परिज्ञातं

परिज्ञेयमस्ति

द्वितीयायाह

क्षीणा

इति

प्रान्ततामाह

पुनरिति

तृतीयामाह

साक्षात्कृतं

प्रत्यक्षेण

निश्चितं

यथा

संप्रज्ञातावस्थायामेव

निरोध०

समाधिसाध्यं

हानं

पुनरस्मात्

परं

निश्चेतव्यमस्तीति

शेषः

चतुर्थीमाह

भावितो

निष्पादितः

विवेकख्याति-

रूपो

हानोपायो

नास्याः

परं

भावनीयमस्ति

इति

शेषः

एषा

चतुष्टयी

कार्य्यविमुक्तिरिति

कार्य्यान्तरेख

विसुक्तिः

प्रज्ञाया

इत्यर्था

प्रयत्ननिष्पाद्यामुक्त्वाऽनिष्पा-

दनीयामप्रयत्नसाध्यां

चित्तविमुक्तिमाह

चित्तविमुक्तिस्तु

त्रयो

तत्र

ध्रथमासाह

चरिताधिकारा

बुद्धिकृतभोगाव-

बर्गकार्य्येत्यर्थः

द्वितीयामाह

गुणा

इति

प्रान्ततामाह

चैवामिति

तृतीयामाह

एतस्यामवस्थायामिति

तस्या-

मवस्थायां

जीवन्नेव

पुरुषः

कुशलो

मुक्त

इत्युच्यते

चरमदेहत्वादित्याह

एतामिति

अनौपचारिकं

मुक्त-

माह

प्रतिंप्रभवे

प्रधानलयेऽपि

चित्तस्य

मुक्तः

कशल

इत्येव

भवति

गुणातीतत्वादिति”

विवरणम्

पृथिवीरूपभूमिगुणाश्च

भा०

शा०

उक्ता

यथा

“भूमेः

स्थैर्य्यं

गुरुत्वञ्च

काठिन्यं

प्रसवार्थता

गन्धो

गुरुत्वं

शक्तिश्च

संघातः

स्थापना

धृतिः”

प्रथमगुरुत्वं

पतनविरोधी

गुणः

द्वितीयगुरुत्वम्

पिण्डपुष्टिरतो

पौनरुक्त्यम्

शक्तिः

धारणादिसामर्थ्यम्

सधातः

संञ्जिष्टावयवत्वम्

स्यापना

मनुष्यादेर्धारणानुफुलव्यापारः

धृतिर्धारणा

इत्यर्थः

Capeller Germany

भूमी

s.

भूमि