Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भूमिः (bhUmiH)

 
Apte English

भूमिः

[

bhūmiḥ

],

Feminine.

[

भवन्त्यस्मिन्

भूतानि,

भू-मि

किच्च

वा

ङीप्

]

The

earth

(

Opposite of.

स्वर्ग,

गगन

or

पाताल

)

द्यौर्भूमिरापो

हृदयं

यमश्च

Panchatantra (Bombay).

1.182

Raghuvamsa (Bombay).

2.74.

Soil,

ground

उत्खातिनी

भूमिः

Sakuntalâ (Bombay).

1

विदूरभूमिः

Kumârasambhava (Bombay).

1.24.

A

territory,

district,

country,

land

विदर्भभूमिः.

A

place,

spot,

ground,

plot

of

ground

प्रमदवनभूमयः

Sakuntalâ (Bombay).

6

अधित्यकाभूमिः

Naishadhacharita.

22.41

Raghuvamsa (Bombay).

1.

52

3.61

Kumârasambhava (Bombay).

3.58.

A

site,

situation.

Land,

landed

property.

A

story,

the

floor

of

a

house

as

in

सप्तभूमिकः

प्रासादः

प्रासादैर्नैकभूमिभिः

Rāmāyana

4.33.8.

Attitude,

posture.

A

character

or

part

(

in

a

play

)

Compare.

भूमिका.

Subject,

object,

receptacle

विश्वासभूमि,

स्नेहभूमि

Et cætera.

मात्राणि

कर्माणि

पुरं

तासां

वदन्ति

हैकादशवीर

भूमिः

Bhágavata (Bombay).

5.11.9.

Degree,

extent,

limit

प्रकुपितमभिसारणे-

$नुनेतुं

प्रियमियती

ह्यबलाजनस्य

भूमिः

Kirâtârjunîya.

1.58.

The

tongue.

The

number

'one'.

The

area.

The

base

of

any

geometrical

figure.

Compound.

-अनन्तरः

a

king

of

an

adjacent

district.

-अनृतम्

false

evidence

concerning

land

सर्वं

भूम्यनृते

हन्ति

मा

स्म

भूम्यनृतं

वदीः

Manusmṛiti.

8.99.

-आमलकी,

-आली

Name.

of

a

plant

स्याद्

भूम्यामलकी

तिक्ता

कषाया

मधुरा

हिमा

Bhāva.

Parasmaipada.

-इच्छा

a

desire

for

lying

on

the

ground.

इन्द्रः,

ईश्वरः

a

king,

sovereign

सभा

ते

भाति

भूमिन्द्र

सुधर्मातो$धिका

क्षितौ

Sūktisundara

5.28.

a

mountain

आस्ते

गुरुः

प्रायशः

सर्वराज्ञां

पश्चाच्च

भूमीन्द्र

इवा-

भियाति

Mahâbhârata (Bombay).

*

6.2.11.

-कदम्बः

a

kind

of

Kadamba.

-कम्पः

an

earthquake.

-कूश्मण्डः

liquorice

(

Marâṭhî.

ज्येष्ठी-

मध

).

-खर्जूरिका,

-खर्जूरी

a

variety

of

date

tree

'भूमि-

खर्जूरिका

......

दुरारोहा

मृदुच्छदा'

Bhāva.

Parasmaipada.

-गत

Adjective.

fallen

to

the

earth.

-गर्तः,

-गुहा

a

hole

in

the

ground.

-गृहम्

a

cellar,

an

underground

chamber.

-गोचरः

a

man.

-चलः,

-चलनम्

an

earthquake

दशग्रीवः

समाधूतो

यथा

भूमिचले$चलः

Rāmāyana

6.59.61.

-छत्रम्

a

mushroom.

-जa.

earth-born,

born

or

produced

from

the

earth.

(

जः

)

the

planet

Mars.

an

epithet

of

the

demon

Naraka.

the

plant

भूनिम्ब.

(

-जा

)

an

epithet

of

Sītā.-जीविन्

Adjective.

living

on

(

the

produce

of

)

land

an

agriculturist.

(

Masculine.

)

a

Vaiśya.

-(

र्भि

)जयः

Uttara,

the

son

of

Virāṭa

Mahâbhârata (Bombay).

*

4.

-तनयः

the

planet

Mars.

-तलम्

the

surface

of

the

earth.

-दानम्

a

grant

of

land.

-दुन्दुभिः

'earth-drum',

as

a

pit

covered

over

with

skins.

-देवः

a

Brāhmaṇa

शिष्ट्वा

वा

भूमिदेवानां

नरदेवसमागमे

Manusmṛiti.

11.82.

धरः

a

mountain.

a

king.

the

number

'seven'.-नाथः,

-पः,

-पतिः,

-पालः,

-भुज्

Masculine.

a

king,

sovereign

तत्तत्

भूमिपतिः

पत्न्यै

दर्शयन्

प्रियदर्शनः

Raghuvamsa (Bombay).

1.47.

a

Kṣatriya.

-पक्षः

a

swift

or

fleet

horse.

-परिमाणम्

square

measure.-पिशाचम्

the

wine-palm.

-पुत्रः

the

planet

Mars.

पुरंदरः

a

king.

Name.

of

Dilīpa.

-प्रः

Adjective.

filling

the

earth

भूमिप्रा$स्य

कीर्तिर्भवति

Ait.

Ār.2.5.3.

-बुध्न

Adjective.

having

the

earth

for

a

bottom

Ch.

Up.

-भागः

a

spot

or

portion

of

ground.

-भृत्

Masculine.

a

mountain.

a

king.

-मण़्डा

a

kind

of

jasmine.

रक्षकः

a

guardian

of

a

country.

a

swift

or

fleet

horse.

-रथिकः

a

ground

charioteer

तद्

यथा

भूमिरथिको

भूमौ

रथमालिख्य

योग्यां

करोति

सा

तस्य

योग्या

प्रयोगकाले

सौकर्यमुत्पादयति

ŚB.

on

MS.*

7.2.15.

-रुहः

a

tree

Atmanepada.

Rāmāyana

7.4.21.

-लाभः

death

(

Literal.

returning

to

the

dust

of

the

earth

).-लेपनम्

cow-dung.

-वर्धनः,

-नम्

a

dead

body,

corpse

यो

याति

प्रसंख्यानमस्पष्टो

भूमिवर्धनः

Mahâbhârata (Bombay).

*

3.35.7.

-शय

Adjective.

sleeping

on

the

ground.

(

यः

)

a

wild

pigeon.

a

child,

boy.

any

animal

living

in

the

earth.

Name.

of

Viṣṇu

भूशयो

भूषणो

भूतिः

V.

Sah.

-शयनम्,

-शय्या

sleeping

on

the

ground.

-सत्रम्

an

offering

of

land

अक्षयान्

लभते

लोकान्

भूमिसत्रं

हि

तस्य

तत्

Mahâbhârata (Bombay).

-समीकृत

Adjective.

thrown

to

the

ground,

floored

(

Marâṭhî.

जमीनदोस्त

),

वानरै

राक्षसाश्चापि

द्रुमैर्भूमिसमीकृताः

Rāmāyana

6.52.3.

-संनिवेशः

the

general

appearance

of

a

country.

संभवः,

सुतः

the

planet

Mars.

an

epithet

of

the

demon

Naraka.

(

-वा,

-ता

)

an

epithet

of

Sītā.

-स्थ

Adjective.

being,

standing

on

the

ground

भूमिष्ठं

नोत्सहे

योद्धुं

भवन्तं

रथमास्थितः

Mahâbhârata (Bombay).

*

5.

179.1.

-स्नुः

an

earth-worm.

-स्पृश्

Adjective.

blind.

lame,

cripple.

(

Masculine.

)

mankind.

a

Vaiśya.

a

thief.

-स्पोटः

a

mushroom.

Apte 1890 English

भूमिः

f.

[

भवंत्यस्मिन्

भूतानि,

भू-मि

किच्च

वा

ङीप्

]

1

The

earth

(

opp.

स्वर्ग,

गगन

or

पाताल

)

द्यौर्भूमिरापो

हृदयं

यमश्च

Pt.

1.

182

R.

2.

74.

2

Soil,

ground

उत्खातिनी

भूमिः

Ś.

1

Ku.

1.

24.

3

A

territory,

district,

country,

land

विदर्भभूमिः

4

A

place,

spot,

ground,

plot

of

ground

प्रमदवनभूमयः

Ś.

6

अधित्यकाभूमिः

N.

22.

41

R.

1.

52,

3.

61

Ku.

3.

58.

5

A

site,

situation.

6

Land,

landed

property.

7

A

story,

the

floor

of

a

house

as

in

सप्तभूमिकः

प्रासादः.

8

Attitude,

posture.

9

A

character

or

part

(

in

a

play

)

cf.

भूमिका.

10

Subject,

object,

receptacle

विश्वासभूमि,

स्नेहभूमि

&c.

11

Degree,

extent,

limit

Ki.

10.

58.

12

The

tongue.

13

The

number

‘one’.

Comp.

अंतरः

a

king

of

an

adjacent

district.

आमलकी,

आली

N.

of

a

plant.

इच्छा

a

desire

for

lying

on

the

ground.

इंद्रः,

ईश्वरः

a

king,

sovereign.

कदंबः

a

kind

of

Kadamba.

कंपः

an

earthquake.

गर्तः,

गुहा

a

hole

in

the

ground.

गृहं

a

cellar,

an

underground

chamber.

चलः,

चलनं

an

earthquake.

a.

earth-born,

born

or

produced

from

the

earth.

(

ज्ञः

)

{1}

the

planet

Mars.

{2}

an

epithet

of

the

demon

Naraka.

{3}

a

man.

{4}

the

plant

भूनिंब.

(

जा

)

an

epithet

of

Sītā.

जीविन्

a.

living

on

(

the

produce

of

)

land

an

agriculturist.

(

m.

)

a

Vaiśya.

तलं

the

surface

of

the

earth.

दानं

a

grant

of

land.

देवः

a

Brāhmaṇa,

धरः

{1}

a

mountain.

{2}

a

king.

{3}

the

number

‘seven’.

नाथः,

पः

पतिः,

पालः,

भुज्

m.

{1}

a

king,

sovereign

R.

1.

47.

{2}

a

Kṣatriya.

पक्षः

a

swift

or

fleet

horse.

पिशाचं

the

wine-palm.

पुत्रः

the

planet

Mars.

पुरंदरः

{1}

a

king.

{2}

N.

of

Dilīpa.

भागः

a

spot

or

portion

of

ground

भृत्

m.

{1}

a

mountain.

{2}

a

king.

मंडा

a

kind

of

jasmine.

रक्षकः

{1}

a

guardian

of

a

country.

{2}

a

swift

or

fleet

horse.

रुहः

a

tree.

लाभः

death

(

lit.

returning

to

the

dust

of

the

earth

).

लेपनं

cow-dung.

वर्धनः,

-नं

a

dead

body,

corpse.

शय

a.

sleeping

on

the

ground.

(

यः

)

{1}

a

wild

pigeon.

{2}

a

child,

boy.

{3}

any

animal

living

in

the

earth.

शयनं,

शय्या

sleeping

on

the

ground.

सत्रं

an

offering

of

land.

संभवः।

सुतः

{1}

the

planet

Mars.

{2}

an

epithet

of

the

demon

Naraka.

(

वा,

ता

)

an

epithet

of

Sītā.

संनिवेशः

the

general

appearance

of

a

country.

स्नुः

an

earth-worm.

स्पृश्

a.

{1}

blind.

{2}

lame,

cripple.

(

m.

)

{1}

a

man.

{2}

mankind.

{3}

a

Vaiśya.

{4}

a

thief.

Hindi Hindi

पृथ्वी

Apte Hindi Hindi

भूमिः

स्त्रीलिङ्गम्

-

भवन्त्यस्मिन्

भूतानि

-भू+मि

किच्च

वा

ङीप्

पृथ्वी

भूमिः

स्त्रीलिङ्गम्

-

-

"मिट्टी,

भूमि"

भूमिः

स्त्रीलिङ्गम्

-

-

"प्रदेश,

जिला,

देश,

भू"

भूमिः

स्त्रीलिङ्गम्

-

-

"स्थान,

जगह,

जमीन,

भूखण्ड"

भूमिः

स्त्रीलिङ्गम्

-

-

"स्थल,

स्थिति"

भूमिः

स्त्रीलिङ्गम्

-

-

"जमीन,

भूसंपत्ति"

भूमिः

स्त्रीलिङ्गम्

-

-

"कहानी,

घर

का

फर्श"

भूमिः

स्त्रीलिङ्गम्

-

-

"अभिरुचि,

हावभाव"

भूमिः

स्त्रीलिङ्गम्

-

-

किसी

पात्र

का

चरित्र

या

अभिनय

भूमिः

स्त्रीलिङ्गम्

-

-

"विषय,

पदार्थ,

आधार

विश्वासभूमि,

स्नेहभूमि

आदि"

भूमिः

स्त्रीलिङ्गम्

-

-

"दर्जा,

विस्तार,

सीमा"

भूमिः

स्त्रीलिङ्गम्

-

-

"जिह्वा,

जवान"

भूमिः

स्त्रीलिङ्गम्

-

भू+मि

ज्यामिति

की

आकृतियों

की

आधाररेखा

भूमिः

स्त्रीलिङ्गम्

-

भू+मि

किसी

चित्र

का

रेखा

चित्र

भूमिः

स्त्रीलिङ्गम्

-

भू+मि

"धरती,

पृथ्वी"

Wordnet Sanskrit

Synonyms

भूमिः

(Noun)

सः

भौगोलिकः

प्रदेशः

यः

कस्याचित्

राज्यस्य

सीम्नि

अस्ति।

"केचन

अमेरिकादेशीयाः

सैनिकाः

जपानदेशस्य

भूमौ

नियुक्ताः

जाताः।"

Synonyms

क्षेत्रम्,

प्रदेशः,

अन्तः,

भूमिः,

निवासः,

अवकाशः,

उद्देशः,

दिक्,

देशः,

स्थानम्

(Noun)

कस्यापि

विस्तारितः

भागः।

"एतत्

भारतस्य

कृष्योत्पादकं

क्षेत्रम्

अस्ति।"

Synonyms

क्षेत्रम्,

भूमिः

(Noun)

विशेषकार्यार्थं

आरक्षितं

स्थानम्।

"भटानां

प्रशिक्षणक्षेत्रे

प्रवेशः

निषिद्धः।"

Synonyms

अवस्था,

परिस्थितिः,

पदवी,

दशा,

स्थानं,

संस्थानं,

भावः,

वृत्तिः,

पदं,

गति,

भूमिः

(Noun)

एका

विशेषस्थितिः।

"मम

परिस्थित्यां

भवान्

किं

कुर्यात्।"

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Synonyms

धरातलः,

भूमिः,

पृथिवीतलम्,

भू

(Noun)

धरायाः

पृष्ठभागः।

"धरातलः

जलस्थलयोः

विभक्तः।"

Synonyms

भूमिः,

भूतलम्,

पृथिवीतलम्,

क्षितितलम्,

महातलम्,

क्ष्मातलम्

(Noun)

सा

धरा

या

जलरहिता

अस्ति।

"पृथिव्याः

एकतृतीयांशः

भागः

भूम्या

व्याप्तः

अस्ति।"

Tamil Tamil

பூ4மி:

:

பூ4மீ

=

தரை,

நிலம்,

இடம்,

மண்,

எல்லை,

நாடு.

Kalpadruma Sanskrit

भूमिः,

स्त्रीलिङ्गम्

(

भवन्ति

भूतान्यस्यामिति

भू

+“भुवः

कित्

।”

उणा०

४५

इति

मिः

।स

कित्

)

पृथिवी

स्थानमात्रम्

इतिमेदिनी

मे,

२२

(

यथास्या

पर्य्यायः

।“भूर्भूमिः

पृथिवी

पृथ्वी

मेदिनी

वसुधावनिः

।क्षितिरुर्व्वी

मही

क्षौणी

क्ष्मा

धरा

कुर्वसुन्धरा

”इति

वैद्यकरत्नमालायाम्

)जिह्वा

इति

संक्षिप्तसारोणादिवृत्तिः

योगिनामवस्थाविशेषः

यथा,

--“निरुद्धे

चेतसि

पुरा

सविकल्पसमाधिना

।निर्विकल्पसमाधिस्तु

भवेदत्र

त्रिभूमिकः

व्युत्तिष्ठते

स्वतस्त्वाद्ये

द्वितीये

परबोधितः

।अन्ते

व्युत्तिष्ठते

नैव

सदा

भवति

तन्मयः

एवं

प्राग्भूमिसिद्धावप्युत्तरोत्तरभूमये

।विधेया

भगवद्भक्तिस्तां

विना

सा

सिध्यति

”इति

गीतागूढार्थदीपिकायां

मधुसूदनसरस्वती

भूमेः

पर्य्यायादयः

पृथिवीशब्दे

द्रष्टव्याः

।अस्या

गुणाः

।“भूमेः

स्थैर्य्यं

गुरुत्वञ्च

काठिन्यं

प्रसवार्थता

।गन्धो

गुरुत्वं

शक्तिश्च

संघातः

स्थापना

धृतिः

”इति

महाभारते

मोक्षधर्म्मः

अस्यार्थः

स्थैर्य्यमचाञ्चल्यम्

गुरुत्वं

पतन-प्रतियोगी

गुणः

काठिन्यम्

प्रसवार्थताधान्याद्युत्पत्तिस्तदर्थता

गन्धः

गुरुत्वंपिण्डपुष्टिः

शक्तिः

गन्धग्रहणसामर्थ्यम्

।संघातः

श्लिष्टावयवत्वम्

स्थापना

मनुष्या-द्याश्रयम्

धृतिः

पाञ्चभौतिके

मनसि

योधृत्यंशः

इति

तट्टीका

*

भूमिदानमाहात्म्यम्

यथा,

--“सर्व्वेषामेव

दानानां

भूमिदानमनुत्तमम्

।यो

ददाति

महीं

राजन्

!

विप्रायाकिञ्चनायवै

अङ्गुष्ठमात्रमथवा

भवेत्

पृथिवीपतिः

।न

भूमिदानसदृशं

पवित्रमिह

विद्यते

भूमिं

यः

प्रतिगृह्णाति

भूमिं

यश्च

प्रयच्छति

।उभौ

तौ

पुण्यमापन्नौ

नियतं

खर्गगामिनौ

यत्किञ्चिद्भूमिदानन्तु

सर्व्वदानोत्तमोत्तमम्

।महीपते

!

नरः

कोऽपि

भूमिदो

भूमिमाप्नुयात्

भूमिदानसमं

दानं

नास्त्यत्र

पृथिवीतले

।तस्मादल्पमलञ्चैव

भुक्तिमुक्तिसुखप्रदम्

यथा

तथा

प्रकारेण

भूमिदाता

तु

भूमिपः

।सुखी

स्यात्

सर्व्वकालेषु

चान्ते

स्वर्गमवाप्नुयात्

बृहदल्पतरं

वापि

भूमिदानं

महत्तमम्

।यः

कश्चिद्ब्राह्मणे

दत्त्वा

भवतीह

महीपतिः

सर्व्वथा

सर्व्वदा

देया

धरित्री

ब्राह्मणस्य

तु

।प्राणान्तेनैव

क्वापि

हरणीया

जनैरपि

कृत्वा

खातादिकं

कर्म्म

विप्रभूमिं

नरो

बलात्

।करोति

यदि

राजेन्द्र

!

तत्

सर्व्वं

निष्फलं

भवेत्

ब्राह्मणाद्दानग्रहणं

विनानुज्ञाञ्च

पार्थिव

!

।तथा

तत्परितोषञ्च

तत्तन्मूल्यादिकं

विना

विप्रभूमौ

भूसुरोऽपि

दैवं

पैत्रं

तथाध्वरम्

।हरिसद्म

तथारामप्रासादमण्डपं

गृहम्

खातादिखननं

सेतुबन्धनं

भवनं

गवाम्

।सधान्यफलमूलादिशाकादिक्षेत्रमेव

पञ्चाम्रवपनं

पुष्पोद्यानं

वृक्षादिरोपणम्

।सवटाश्वत्थतुलसीधात्रीविल्वादिरोपणम्

नित्यं

नैमित्तिकं

काम्यं

स्नानसन्ध्यादिकं

तथा

।पञ्चयज्ञं

तथेष्टार्च्चादिकमेतत्तु

चापरम्

श्रीकृष्णसेवनं

भक्तभक्तिषोडशपूर्व्वकम्

।का

कथा

वेतरेषान्तु

कुर्य्यात्

पारमार्थिकः

यः

कर्म्मफलकामेप्सुर्न

करोत्यत्र

कर्म्म

।कुरुते

मत्ततामोहादज्ञानाद्वा

भ्रमादितः

।नृपते

!

कुर्व्वतामेतत्

सर्व्वं

स्यान्निष्फलं

ध्रुवम्

यद्भू

मिरथवा

तस्य

संपूर्णं

फलमेव

।अतो

लोके

हि

धर्म्मात्मा

ज्ञानी

सर्व्वधर्म्म-वित्

विवेकी

धर्म्मशास्त्रज्ञः

पुराणागमवेदवित्

।वेदान्तज्ञो

मुनिः

साधुः

कार्ष्णादिर्वा

महीपते

!

।न

कुर्य्याद्भू

मिहरणं

ब्राह्मणीहरकल्मषम्

”इति

पाद्मोत्तरखण्डे

४९

अध्यायः

*

अपि

बृहस्पतिः

।“षष्टिं

वर्षसहस्राणि

स्वर्गे

तिष्ठति

भूमिदः

।उच्छेत्ता

चानुमन्ता

तावन्ति

नरके

वसेत्

तथा

।भूमिं

दत्त्वा

तु

यः

पत्रं

कुर्य्याच्चन्द्रार्ककालिकम्

।अनाच्छेद्यमनाहार्य्यं

दानलेख्यन्तु

तद्बिदुः

महाभारते

।अपि

पापकृतो

राज्ञः

प्रतिगृह्णन्ति

साधवः

।पृथिवीं

नान्यदिच्छन्ति

पावनीं

जननीं

यथा

नामास्याः

प्रियदत्तेति

गुह्यं

देव्याः

सनातनम्

।दाने

वाप्यथवादाने

नामास्याः

परमं

प्रियम्

”दानादानकाले

यत्

प्रियदत्ता

नामास्याः

परमंप्रियमित्युक्तं

तेन

प्रियदत्तामित्युच्चार्य्य

दातव्याप्रतिग्रहीतव्या

भूमेः

पूजायां

दानवाक्ये

चप्रियदत्तेति

विशेषणम्

भूमिर्विष्णुदेवताका

।षष्टिवर्षसहस्रावच्छिन्नस्वर्गवासः

फलम्

प्रति-ग्रहे

तद्भूमेः

प्रदक्षिणमात्रम्

भूमेरसन्निधानेतामुद्दिश्य

प्रदक्षिणम्

इति

शुद्धितत्त्वम्

*

आर्द्राद्यपादगे

रवौ

भूमी

रजोयुक्ता

भवतितत्काले

पाठादिनिषेधो

यथा

ज्योतिषे

।“रजोयुक्

क्ष्माम्बु

वाची

रौद्राद्यपादगे

रवौ

।तस्यां

पाठो

बीजवापो

नाहिभीर्दुग्धपानतः

रजोयुक्

क्ष्मा

ऋतुमती

पृथ्वी

ज्योतिषे

।यस्मिन्

वारे

सहस्रांशुर्यत्काले

मिथुनं

व्रजेत्

।अम्बु

वाची

भवेन्नित्यं

पुनस्तत्कालवारयोः

”मत्स्यसूक्ते

।“धरण्यामृतुमत्याञ्च

भूमिकम्पे

तथैव

।अन्तरागमने

चैव

विद्यां

नैव

पठेद्बुधः

”इति

तिथ्यादितत्त्वम्

*

“न

स्वाध्यायं

वषट्कारं

देवपितृपूजनम्

।हलानां

योजनञ्चैव

बीजानां

वपनं

तथा

।दिनत्रयं

कुर्व्वीत

यावत्

पृथ्वी

रजस्वला

यतिनो

व्रतिनश्चैव

विधवा

द्बिजस्तथा

।अम्बुवाचीदिनेनैव

पाकं

कृत्वा

भक्षयेत्

स्वपाकं

परपाकं

वा

अम्बुवाचीदिने

तथा

।भक्षणं

नैव

कुर्वीत

चाण्डालान्नसमं

स्मृतम्

”इति

राजमार्त्तण्डः

अशुद्धां

भूमिमाह

देवलः

।‘सा

अमेध्या

मलिना

दुष्टा

एतत्त्रितयान्यतमाभवति

।’

अत्रामेध्या

यथा,

--“प्रसूते

गर्भिणी

यत्र

म्रियते

यत्र

मानुषः

।चाण्डालैरुषितं

यत्र

यत्र

विन्यस्यते

शवः

विण्मूत्रोपहतं

यत्तु

कुणपो

यत्र

दृश्यते

।एवं

कश्मलभूयिष्ठा

भूरमेध्येति

लक्ष्यते

”कुणपः

शवः

दुष्टा

यथा,

--“कृमिकीटपदक्षेपैर्द्दूषिता

यत्र

मेदिनी

।द्रप्सापकर्षर्णेः

क्षिप्तैर्वान्तैश्च

दुष्टतां

व्रजेत्

”द्रप्सा

घनीभूतश्लेष्मा

मलिना

यथा,

--“नखदन्ततनूजत्वक्तुषपांशुरजोमलैः

।भस्मपङ्कतृणैर्वापि

प्रच्छन्ना

मलिना

भवेत्

तासाञ्च

शुद्धिमाह

।“दहनं

खननं

भूमेरुपलेपनवापने

।पर्य्यन्यवर्षणञ्चैव

शौचं

पञ्चविधं

स्मृतम्

”वापनं

मृदन्तरेण

पूरणम्

अत्रामेध्याया-श्चतुष्कं

पञ्चकं

वा

दुष्टायाः

द्विकं

त्रिकं

वा

।मलिनायाः

दहनादीनामेकधा

शोधनमाहदेवलः

।“पञ्चधा

वा

चतुर्द्धा

वा

भूरमेध्या

विशुध्यति

।द्विधा

दुष्टा

त्रिधा

वापि

शुध्यते

मलिनैकधा

”अन्यपञ्चप्रकारमाह

मनुः

।“सम्मार्जनेनाञ्जनेन

सेकेनोल्लेखनेन

।गवाञ्च

परिवासेन

भूमिः

शुद्ध्यति

पञ्चधा

”सम्मार्जनं

तृणाद्यपनयनम्

अञ्जनं

गोमये-नोपलेपनम्

सेको

जलेन

प्रक्षालनम्

उल्लि-खनं

तक्षणम्

परिवासो

गवोपस्थापनम्अत्र

सेकपरिवासयोर्निर्लेपस्थापनविषयत्वम्अन्येषाममेध्यलिप्तविषयत्वम्

ब्रह्मपुराणे

।“ग्रामाद्दण्डशतं

त्यक्त्वा

नगराच्च

चतुर्गुणम्

।भूमेः

सर्व्वत्र

शुद्धिः

स्याद्यत्र

लोको

विद्यते

”दण्डं

चतुर्हस्तः

नगरं

महाग्रामः

इतिगोपालपञ्चाननकृतशुद्धिनिर्णयः

*

भूमौ

वर्ण-लेस्वनादिनिषेधो

यथा,

--“न

भूभौ

विलिखेद्वर्णं

मन्त्रं

पुस्तके

लिखेत्

।न

मुक्त्वा

पुस्तकं

स्थाप्यं

मुक्तमाहरेत्तु

तत्

भूकम्पे

ग्रहणे

चैव

अक्षरं

वाथ

पुस्तकम्

।भूमौ

तिष्ठति

देवेशि

!

जन्मजन्मसु

मूर्खता

।तदा

भवति

देवेशि

!

तस्मात्तत्

परिवर्जयेत्

”इति

योगिनीतन्त्रे

तृतीयभागे

पटलः