Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भूतपत्री (bhUtapatrI)

 
Wordnet Sanskrit

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Kalpadruma Sanskrit

भूतपत्री,

स्त्रा,

(

भूत

इव

कृष्णं

पत्रं

यस्याः

ङीष्

)तुलसी

इति

राजनिर्घण्टः