Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भुवः (bhuvaH)

 
Apte English

भुवः

[

bhuvḥ

],

Vedic.

Fire.

The

earth

(

भुवोलोक

).

The

air,

atmosphere

(

भुवस्

).

Apte 1890 English

भुवः

Ved.

1

Fire.

2

The

earth

(

भुवोलोक

).

Hindi Hindi

ऊपरी

दुनिया

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

छत्रकः,

दिलीरः,

पालघ्नः,

भूस्फोटः,

वसारोहः,

भुवः,

ऊर्वङ्गम्,

कन्दलीकुसुमम्,

करकम्,

कवकम्,

छत्राकम्,

देशकपटुम्,

पटोटजम्,

पटुम्

(Noun)

छत्रविशेषः।

"मह्यं

छत्रकस्य

शाकं

रोचते।"

Mahabharata English

Bhuvaḥ^1

=

Śiva

(

1000

names^1

).

Bhuvaḥ^2

=

Vishṇu

(

1000

names

).

Kalpadruma Sanskrit

भुवः,

[

स्

]

अव्ययम्

(

भवतीति

भू

+

“भूरञ्जिभ्यांकित्

।”

उणा०

२१६

इति

असुन्

चकित्

)

आकाशः

इति

हेमचन्द्रः

(

महाव्याहृतिभेदः

यथा,

मनुः

७६

।“अकारञ्चाप्युकारञ्च

मकारञ्च

प्रजापतिः

।वेदत्रयान्निरदुहत्

भूर्भुवः

स्वरितीति

)