Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भाविनी (bhAvinI)

 
Monier Williams Cologne English

भाविनी

feminine.

a

noble

or

beautiful

woman,

mahābhārata

kāvya literature

et cetera.

a

wanton

woman,

Horace H. Wilson

a

partic.

musical

composition,

saṃgīta-sārasaṃgraha

nalopākhyāna

of

one

of

the

Mātṛs

attending

on

Skanda,

mahābhārata

of

the

daughter

of

a

Gandharva,

mārkaṇḍeya-purāṇa

Apte Hindi Hindi

भाविनी

स्त्रीलिङ्गम्

-

"भू+इनि,

णिच्+ङीप्"

सुन्दर

स्त्री

भाविनी

स्त्रीलिङ्गम्

-

"भू+इनि,

णिच्+ङीप्"

उत्तम

या

साध्वी

महिला

भाविनी

स्त्रीलिङ्गम्

-

"भू+इनि,

णिच्+ङीप्"

स्वेच्छाचारिणी

स्त्री

Shabdartha Kaustubha Kannada

भाविनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

"भाविन्"

ಶಬ್ದದ

ಅರ್ಥ

निष्पत्तिः

भू

"इनिः"

(

३-३-६

)।

स्त्रियां

"ङीप्"

(

४-१-५

)

प्रयोगाः

"पदे

पदे

भाविनि

भाविनी

तं

यथा

करप्राप्यमवैति

नूनम्"

उल्लेखाः

नैष०

३-११

भाविनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪ್ರಶಸ್ತವಾದ

ಆಶಯವುಳ್ಳ

ಹೆಂಗಸು/ಒಳ್ಳೆಯ

ಅಭಿಪ್ರಾಯವುಳ್ಳ

ಹೆಂಗಸು

निष्पत्तिः

"इनिः"

(

५-२-११५

)

व्युत्पत्तिः

प्रशस्तो

भावोऽस्या

अस्ति

प्रयोगाः

"अनेन

धर्मः

सविशेषमद्य

मे

त्रिवर्गसारः

प्रतिभाति

भाविनी"

उल्लेखाः

कुमा०

५-३८

भाविनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪತಿವ್ರತೆ/ಗುಣಶಾಲಿಯಾದ

ಹೆಂಗಸು

भाविनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸುಂದರಿಯಾದ

ಹೆಂಗಸು

L R Vaidya English

BAvin

{%

a.

(

f.

नी

)

%}

1.

To

be

or

to

happen

in

future,

प्रस्थानं

ते

कथमपि

सखे

लंबमानस्य

भावि

Megh.i.41,

R.xviii.38

2.

future,

about

to

be,

पुरुषस्य

पदेष्वजन्मनः

समतीतं

भवच्च

भावि

R.viii.78

3.

becoming,

being

4.

predestined,

यद्भावि

तद्भवति

नात्र

विचारहेतुः

Panch.i.

5.

possessed

of

6.

beautiful,

illustrious.

BAvinI

{%

f.

%}

1.

A

handsome

woman

2.

a

wanton

woman

3.

a

noble

woman.

Indian Epigraphical Glossary English

Bhāvinī

(

IA

10

),

same

as

Devadāsī

a

dancing

girl

attached

to

a

temple.

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Mahabharata English

Bhāvinī

(

a

mātṛ

).

§

615u

(

Skanda

):

IX,

46,

2629.

Purana English

भाविनी

/

BHĀVINĪ.

A

female

attendant

of

subrahmaṇya.

(

śalya

Parva,

Chapter

44,

Verse

11

).

Kalpadruma Sanskrit

भाविनी,

स्त्रीलिङ्गम्

स्त्रीविशेषः

इत्यमरः

भावःशृङ्गारचेष्टाविशेषो

विद्यतेऽस्याः

भाविनी

इतितट्टीकायां

भरतः

(

यथा,

हरिवंशे

११७

३६

।“सा

हि

तस्याभवज्ज्येष्ठा

पत्नी

कृष्णस्य

भाविनी

।पतिव्रता

गुणोपेता

रूपशीलगुणान्विता

)स्त्रीमात्रम्

इति

राजनिर्घण्टः

(

स्कन्दस्यमातृगणानामन्पतमा

यथा,

महाभारते

।९

४६

११

।“शतघण्टा

शतानन्दा

भगनन्दा

भाविनी

।वपुष्मती

चन्द्रशीता

भद्रकाली

भारत

!

)वर्त्तमानप्रागभावप्रतियोगिनी