Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भार्गवी (bhArgavI)

 
Spoken Sanskrit English

भार्गवी

bhArgavI

Feminine

Bermuda

grass

and

another

species

[

Cynodon

dactylon

-

Bot.

]

भार्गवी

bhArgavI

Feminine

female

descendant

of

bhRgu

Apte English

भार्गवी

[

bhārgavī

],

1

The

Dūrvā

grass.

An

epithet

of

Lakṣmī.

Of

Pārvatī.

Of

Devayānī

सर्वत्र

सङ्ग-

मुत्सृज्य

स्वप्नौपम्येन

भार्गवी

Bhágavata (Bombay).

9.19.28.

Apte 1890 English

भार्गवी

1

The

Dūrvā

grass.

2

An.

epithet

of

Lakṣmī.

3

Of

Pārvatī.

4

Of

Devayānī.

Monier Williams Cologne English

भार्गवी॑

(

),

feminine.

a

female

descendant

of

Bhṛgu,

pāṇini

ii,

4,

65

Bhargava's

i.e.

Śukra's

daughter,

rāmāyaṇa

nalopākhyāna

of

Deva-yānī

feminine.

,

mahābhārata

bhāgavata-purāṇa

of

Lakṣmī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

Pārvatī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Panicum

Dactylon

and

another

species,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

भार्गवी

स्त्रीलिङ्गम्

-

भार्गव+ङीप्

दूब

भार्गवी

स्त्रीलिङ्गम्

-

-

लक्ष्मी

का

विशेषण

Shabdartha Kaustubha Kannada

भार्गवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಲಕ್ಷ್ಮಿ

भार्गवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪಾರ್ವತಿ

भार्गवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಗರಿಕೆಹುಲ್ಲು

विस्तारः

"भार्गवी

पार्वतीश्रियोः।

दूर्वायाम्"

मेदि०

भार्गवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಭೃಗುವಂಶದ

ಹೆಂಗಸು

प्रयोगाः

"कस्माच्चिरायितोऽसीति

पृष्टस्तामाह

भार्गवीम्"

उल्लेखाः

भा०

१-७६-३५

L R Vaidya English

BArgavI

{%

f.

%}

1.

The

Dūrvā

grass

2.

an

epithet

of

Lakshmī.

Schmidt Nachtrage zum Sanskrit Worterbuch German

भार्गवी

f.

*Beiname

der

Lakṣmī,

Viṣṇubh.

V,

30c.

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

लक्ष्मीः,

रमा,

कमला,

नारायणी,

पद्महस्ता,

श्रीः,

विष्णुप्रिया,

मा,

माया,

हरिप्रिया,

पद्मा,

पद्मालया,

भार्गवी,

चञ्चला,

इन्दिरा,

अब्जवाहना,

अब्जा,

अब्धिजा,

अम्बुजासना,

अमला,

ईश्वरी,

देवश्री,

पद्ममालिनी,

पद्मगुणा,

पिङ्गला,

मङ्गला,

श्रिया,

श्रीप्रदा,

सिन्धुजा,

जगन्मयी,

अमला,

वरवर्णिनी,

वृषाकपायी,

सिन्धुकन्या,

सिन्धुसुता,

जलधिजा,

क्षीरसागरसुता,

दुग्धाब्धितनया,

क्षीरसागरकन्यका,

क्षीरोदतनया,

लोकजननी,

लोकमाता

(Noun)

धनस्य

अधिष्ठात्री

देवता

या

विष्णुपत्नी

अस्ति

इति

मन्यते।

"धनप्राप्त्यर्थे

जनाः

लक्ष्मीं

पूजयन्ति।"

Mahabharata English

Bhārgavī

=

Devayānī:

I,

3217,

3419,

3431.

Amarakosha Sanskrit

भार्गवी

स्त्री।

लक्ष्मी

समानार्थकाः

लक्ष्मी,

पद्मालया,

पद्मा,

कमला,

श्री,

हरिप्रिया,

इन्दिरा,

लोकमातृ,

मा,

क्षीरोदतनया,

रमा,

भार्गवी,

लोकजननी,

क्षीरसागरकन्यका,

वृषाकपायी

1।1।27।4।1

ब्रह्मसूर्विश्वकेतुः

स्यादनिरुद्ध

उषापतिः।

लक्ष्मीः

पद्मालया

पद्मा

कमला

श्रीर्हरिप्रिया।

इन्दिरा

लोकमाता

मा

क्षीरोदतनया

रमा।

भार्गवी

लोकजननी

क्षीरसागरकन्यका॥

पति

==>

विष्णुः

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

भार्गवी

स्त्री।

दूर्वा

समानार्थकाः

दूर्वा,

शतपर्विका,

सहस्रवीर्या,

भार्गवी,

रुहा,

अनन्ता

2।4।158।2।2

वास्तुकं

शाकभेदाः

स्युर्दूर्वा

तु

शतपर्विका।

सहस्रवीर्याभार्गव्यौ

रुहानन्ताथ

सा

सिता॥

==>

शुक्लदूर्वा

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

तृणम्

Kalpadruma Sanskrit

भार्गवी,

स्त्रीलिङ्गम्

(

भार्गव

+

ङीप्

)

पार्व्वती

।(

भृगोरपत्यं

स्त्री

भृगु

+

अण्

+

ङीप्

)लक्ष्मीः

(

अस्या

भृगुसुतात्वमुक्तं

यथा,

विष्णु-पुराणे

१४६

।“एतत्

ते

कथितं

ब्रह्मन्

!

यन्मां

त्वं

परि-पृच्छसि

।क्षीराब्धौ

श्रीयथा

जाता

पूर्व्वं

भृगुसुता

सती

)दूर्व्वा

इति

मेदिनी

वे,

४५

(

यथा,

वैद्यक-रत्नमालायाम्

।“सहस्रवीर्य्या

दूर्व्वा

तु

मङ्गल्या

भार्गवीरुहा

)नीलदूर्व्वा

इति

शब्दरत्नावली

(

यथास्याःपर्य्यायः

।“नीलदूर्व्वा

रुहानन्ता

भार्गवी

शतपर्व्विका

।शष्पं

सहस्रवीर्य्या

शतवल्ली

कीर्त्तिता

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)श्वेतदूर्व्वा

इति

राजनिर्घण्टः

(

भृगुवंशीय-स्त्रीमात्रे

यथा,

महाभारते

७३

३३

।“कस्माच्चिरायितोऽसीति

पृष्टस्तामाह

भार्गवीम्

।हतोऽहमिति

चाचख्यौ

पृष्टो

ब्राह्मण-कन्यया

)