Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भानुः (bhAnuH)

 
Apte English

भानुः

[

bhānuḥ

],

[

भा-नु

Uṇâdisūtras.

3.32

]

Light,

lustre,

brightness.

A

ray

of

light

मण़्डिताखिलदिक्प्रान्ताश्चण्डांशोः

पान्तु

भानवः

Bhâminîvilâsa (Bombay).

1.129

Sisupâlavadha.

2.53

Manusmṛiti.

8.132.

The

sun

भानुः

सकृद्युक्ततुरङ्ग

एव

Sakuntalâ (Bombay).

5.4

भीमभानौ

निदाघे

Bhâminîvilâsa (Bombay).

1.3.

Beauty.

A

day.

A

king,

prince,

sovereign.

An

epithet

of

Śiva

or

Viṣṇu

अमृतांशूद्भवो

भानुः

V.

Sah.f.

A

handsome

woman.

Compound.

-केश(

)रः

the

sun.

-जः

the

planet

Saturn.

-दिनम्,

-वारः

Sunday.-फला

Musa

Sapientum

(

Marâṭhî.

केळ

).

-भूः

daughter

of

the

sun,

the

Yamunā

river

अह्नि

भानुभुवि

दाशदारिकाम्

Naishadhacharita.

18.25.

Apte 1890 English

भानुः

[

भा-नु

Uṇ.

3.

32

]

1

Light,

lustre,

brightness.

2

A

ray

of

light

मंडिताखिलदिक्प्रांताश्चंडांशोः

पांतु

भानवः

Bv.

1.

129

Śi.

2.

53

Ms.

8.

132.

3

The

sun

भानुः

सकृद्युक्ततुरंग

एव

Ś.

5.

4

भीमभानौ

निदाघे

Bv.

1.

30.

4

Beauty.

5

A

day.

6

A

king,

prince,

sovereign.

7

An

epithet

of

Śiva.

f.

A

handsome

woman.

Comp.

केश

(

)

रः

the

sun.

जः

the

planet

Saturn.

दिनं,

वारः

Sunday.

Apte Hindi Hindi

भानुः

पुंलिङ्गम्

-

भा+नु

"प्रकाश,

कान्ति

चमक"

भानुः

पुंलिङ्गम्

-

भा+नु

प्रकाश

किरण

भानुः

पुंलिङ्गम्

-

भा+नु

सूर्य

भानुः

पुंलिङ्गम्

-

भा+नु

सौन्दर्य

भानुः

पुंलिङ्गम्

-

भा+नु

दिन

भानुः

पुंलिङ्गम्

-

भा+नु

"राजा,

राजकुमार,

प्रभु"

भानुः

पुंलिङ्गम्

-

भा+नु

शिव

का

विशेषण

भानुः

स्त्रीलिङ्गम्

-

भा+नु

सुन्दर

स्त्री

Wordnet Sanskrit

Synonyms

सूर्यः,

सूरः,

अर्यमा,

आदित्यः,

द्वादशात्मा,

दिवाकरः,

भास्करः,

अहस्करः,

व्रध्रः,

प्रभाकरः,

विभाकरः,

भास्वान्,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

उष्णरश्मिः,

विवर्त्तनः,

अर्कः,

मार्त्तण्डः,

मिहिरः,

अरुणः,

वृषा,

द्युमणिः,

तरणिः,

मित्रः,

चित्रभानुः,

विरोचन्,

विभावसुः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

भानुः,

हंसः,

सहस्त्रांशुः,

तपनः,

सविता,

रविः,

शूरः,

भगः,

वृध्नः,

पद्मिनीवल्लभः,

हरिः,

दिनमणिः,

चण्डांशुः,

सप्तसप्तिः,

अंशुमाली,

काश्यपेयः,

खगः,

भानुमान्,

लोकलोचनः,

पद्मबन्धुः,

ज्योतिष्मान्,

अव्यथः,

तापनः,

चित्ररथः,

खमणिः,

दिवामणिः,

गभस्तिहस्तः,

हेलिः,

पतंगः,

अर्च्चिः,

दिनप्रणीः,

वेदोदयः,

कालकृतः,

ग्रहराजः,

तमोनुदः,

रसाधारः,

प्रतिदिवा,

ज्योतिःपीथः,

इनः,

कर्म्मसाक्षी,

जगच्चक्षुः,

त्रयीतपः,

प्रद्योतनः,

खद्योतः,

लोकबान्धवः,

पद्मिनीकान्तः,

अंशुहस्तः,

पद्मपाणिः,

हिरण्यरेताः,

पीतः,

अद्रिः,

अगः,

हरिवाहनः,

अम्बरीषः,

धामनिधिः,

हिमारातिः,

गोपतिः,

कुञ्जारः,

प्लवगः,

सूनुः,

तमोपहः,

गभस्तिः,

सवित्रः,

पूषा,

विश्वपा,

दिवसकरः,

दिनकृत्,

दिनपतिः,

द्युपतिः,

दिवामणिः,

नभोमणिः,

खमणिः,

वियन्मणिः,

तिमिररिपुः,

ध्वान्तारातिः,

तमोनुदः,

तमोपहः,

भाकोषः,

तेजःपुञ्जः,

भानेमिः,

खखोल्कः,

खद्योतनः,

विरोचनः,

नभश्चक्षूः,

लोकचक्षूः,

जगत्साक्षी,

ग्रहराजः,

तपताम्पतिः,

सहस्त्रकिरणः,

किरणमाली,

मरीचिमाली,

अंशुधरः,

किरणः,

अंशुभर्त्ता,

अंशुवाणः,

चण्डकिरणः,

धर्मांशुः,

तीक्ष्णांशुः,

खरांशुः,

चण्डरश्मिः,

चण्डमरीचिः,

चण्डदीधितिः,

अशीतमरीचिः,

अशीतकरः,

शुभरश्मिः,

प्रतिभावान्,

विभावान्,

विभावसुः,

पचतः,

पचेलिमः,

शुष्णः,

गगनाध्वगः,

गणध्वजः,

खचरः,

गगनविहारी,

पद्मगर्भः,

पद्मासनः,

सदागतिः,

हरिदश्वः,

मणिमान्,

जीवितेशः,

मुरोत्तमः,

काश्यपी,

मृताण्डः,

द्वादशात्मकः,

कामः,

कालचक्रः,

कौशिकः,

चित्ररथः,

शीघ्रगः,

सप्तसप्तिः

(Noun)

हिन्दूनां

धर्मग्रन्थेषु

वर्णिता

एका

देवता।

"वेदेषु

सूर्यस्य

पूजायाः

वारंवारं

विधानम्

अस्ति"।"

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Synonyms

सूर्यः,

सविता,

आदित्यः,

मित्रः,

अरुणः,

भानुः,

पूषा,

अर्कः,

हिरण्यगर्भः,

पतङ्गः,

खगः,

सहस्रांशुः,

दिनमणिः,

मरीचि,

मार्तण्ड,

दिवाकरः,

भास्करः,

प्रभाकरः,

विभाकरः,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

चित्ररथः,

सप्तसप्तिः,

दिनमणि,

द्युमणिः,

दिवामणिः,

खमणिः,

खद्योतः,

प्रद्योतनः,

अम्बरीशः,

अंशहस्तः,

लोकबान्धवः,

जगत्चक्षुः,

लोकलोचनः,

कालकृतः,

कर्मसाक्षी,

गोपतिः,

गभस्तिः,

गभस्तिमान्,

गभस्तिहस्तः,

ग्रहराजः,

चण्डांशु,

अंशुमानी,

उष्णरश्मिः,

तपनः,

तापनः,

ज्योतिष्मान्,

मिहिरः,

अव्ययः,

अर्चिः,

पद्मपाणिः,

पद्मिनीवल्लभः,

पद्मबन्धुः,

पद्मिनीकान्तः,

पद्मपाणिः,

हिरण्यरेतः,

काश्यपेयः,

विरोचनः,

विभावसुः,

तमोनुदः,

तमोपहः,

चित्रभानुः,

हरिः,

हरिवाहनः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

वृध्नः,

भगः,

अगः,

अद्रिः,

हेलिः,

तरूणिः,

शूरः,

दिनप्रणीः,

कुञ्जारः,

प्लवगः,

सूनुः,

रसाधारः,

प्रतिदिवा,

ज्योतिपीथः,

इनः,

वेदोदयः,

पपीः,

पीतः,

अकूपारः,

उस्रः,

कपिलः

(Noun)

पृथिव्याः

निकटतमः

अतितेजस्वी

खगोलीयः

पिण्डः

यं

परितः

पृथ्व्यादिग्रहाः

भ्रमन्ति।

तथा

यः

आकाशे

सुवति

लोकम्

कर्माणि

प्रेरयति

च।

"सूर्यः

सौर्याः

ऊर्जायाः

महीयः

स्रोतः।/

सूर्ये

तपत्यावरणाय

दृष्टैः

कल्पेत

लोकस्य

कथं

तमित्स्रा।"

Synonyms

दिवसः,

दिनम्,

अहः,

द्यु,

घस्रः,

तिथिः,

वस्तोः,

भानुः,

वासरम्,

स्वसराणि,

उस्रः

(Noun)

कालविशेषः,

(

सौरकालगणनायाम्

)

भानोर्

उदयाद्

उदयपर्यन्तं

कालः,

सूर्यकिरणावच्छिन्नकालः,

(

चान्द्रकालगणनायाम्

)

चन्द्रमसः

उदयाद्

उदयपर्यन्तं

कालः।

"एकस्मिन्

दिने

चतुर्विंशति

भागाः

सन्ति/

कम्

अपि

मङ्गलं

दिवसं

निश्चित्य

शुभकार्याणि

आरम्भणीयानि

इति

मन्यते/

दिवसस्य

अन्ते

पक्षिणः

स्वनीडं

उच्चैः

रावैः

सह

निर्वर्तयन्ति"

Synonyms

भानुः

(Noun)

शकुनिदानवस्य

माता

"भानोः

उल्लेखः

भागवतपुराणे

वर्तते"

Synonyms

भानुः

(Noun)

कृष्णस्य

पुत्री

"भानोः

उल्लेखः

हरिवंशे

वर्तते"

Synonyms

भानुः

(Noun)

देवर्षभस्य

माता

"भानोः

उल्लेखः

भागवतपुराणे

वर्तते"

Synonyms

भानुः

(Noun)

दक्षस्य

पुत्री

"भानोः

उल्लेखः

हरिवंशे

वर्तते"

Synonyms

भानुः

(Noun)

एकः

देवतागणः

"भानुः

तृतीयस्य

मन्वन्तरस्य

देवतागणःअस्ति"

Synonyms

भानुः

(Noun)

शंकराचार्यस्य

एकः

शिष्यः

"भानोः

उल्लेखः

कोशे

वर्तते"

Synonyms

भानुः

(Noun)

एकः

राजपुत्रः

"भानोः

उल्लेखः

भागवतपुराणे

वर्तते"

Synonyms

भानुः

(Noun)

एकः

यादवः

"भानोः

उल्लेखः

हरिवंशे

वर्तते"

Synonyms

भानुः

(Noun)

पञ्चदशस्य

अर्हतः

पिता

"भानोः

उल्लेखः

कोशे

वर्तते"

Synonyms

भानुः

(Noun)

कृष्णस्य

पुत्रः

"भानोः

उल्लेखः

कोशे

वर्तते"

Synonyms

भानुः

(Noun)

एकः

देवगन्धर्वः

"भानोः

उल्लेखः

महाभारते

वर्तते"

Synonyms

भानुः

(Noun)

कोशगतस्थानां

प्रकरणानां

नाम

"भानोः

उल्लेखः

कोशे

वर्तते"

Tamil Tamil

பா4னு:

:

சூரியன்,

கிரணம்,

காந்தி,

அரசன்,

நாள்.

Kalpadruma Sanskrit

भानुः,

पुंलिङ्गम्

(

भाति

चतुर्द्दशभुवनेषु

स्वप्रभया

दीप्यतेइति

भा

+

“दाभाभ्यां

नुः

।”

उणा०

।३२

इति

नुः

)

सूर्य्यः

(

यथा,

महा-भारते

२४

।“अनन्तः

कपिलो

भानुः

कामदः

सर्व्वतोमुखः

”विष्णुः

यथा,

तत्रैव

१३

१४९

२७

।“सर्व्वगः

सर्व्वविद्भानुर्विष्वक्सेनो

जनार्द्दनः

”प्राधायाः

पुत्त्रभेदः

यथा,

तत्रैव

६५

४८

।“विश्वावसुश्च

भानुश्च

सुचन्द्रो

दशमस्तथा

।इत्येता

देवगन्धर्व्वा

प्राधायाः

परिकीर्त्तिताः

”अङ्गिरःसृष्टस्तपसः

पुत्त्रभेदः

यथा,

तत्रैव

।३

२२०

।“तपसश्च

मनुं

पुत्त्रं

भानुञ्चाप्यङ्गिराः

सृजत्

”यादवविशेषः

यथा,

हरिवंशे

१४७

।“कन्यां

भानुमतीं

नाम

भानोर्दुहितरं

नृप

!

।जहारात्मवधाकाङ्क्षी

निकुम्भो

नाम

दानवः

)किरणः

(

यथा,

ऋग्वेदे

६४

।“भद्राददृक्षौविया

विभास्युत्ते

शोचिर्भानवोद्यामपप्तन्

”“भानवो

रश्मयः

।”

इति

तद्भाष्ये

सायनः

)अर्कवृक्षः

इत्यमरः

३३

प्रभुः

।राजा

इति

धरणिः

वृत्तार्हत्पितृविशेषः

।इति

हेमचन्द्रः

१४

भानुः,

स्त्रीलिङ्गम्

(

भातीति

भा

+

नुः

)

भातुमती

।इति

शब्दरत्नावली

(

दक्षकन्याभेदः

यथा,

मत्स्यपुराणे

१५

।“शृणुध्वं

देवमातॄणां

प्रजाविस्तरमादितः

।मरुत्वती

वसुर्यामी

लम्बा

भानुररुन्धती

)