Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भस्मीकरणे (bhasmIkaraNe)

 
Shabdartha Kaustubha Kannada

दह

-

भस्मीकरणे

(

भ्वा०

पर०

सक०

अनि०

)

दहति

पदविभागः

धातुः

कन्नडार्थः

ದಹಿಸು

/ಸುಡು

प्रयोगाः

"एकमेव

दहत्यग्निर्नरं

दुरुपसर्पिणम्

कुलं

दहति

राजाग्निः

सपशुद्रद्रव्यसञ्चयम्

॥"

उल्लेखाः

मनु०

७-९

Dhatu Pata (Krishnacharya) Sanskrit

धातुः →

दह्

मूलधातुः →

दह

धात्वर्थः →

भस्मीकरणे

गणः →

भ्वादिः

कर्मकत्वं →

सकर्मकः

इट्त्वं →

अनिट्

उपग्रहः →

परस्मैपदी

रूपम् →

दहति