Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भविष्यत् (bhaviSyat)

 
Shabda Sagara English

भविष्यत्

Masculine, Feminine, Neuter

(

-ष्यन्-ष्यन्ती-ष्यत्

)

What

is

to

be,

what

will

be,

future.

Neuter.

(

-ष्यत्

)

The

future.

Etymology

भू

to

be,

शतृ

participial

Affix.

,

स्य

augment,

इट्

inserted.

Capeller Eng English

भविष्य॑न्त्

adjective

future

neuter

the

future

(

time

or

tense

).

Yates English

भविष्यत्

(

ष्यन्-ष्यन्ती-ष्यत्

)

a.

Idem.

Wilson English

भविष्यत्

Masculine, Feminine, Neuter

(

-ष्यन्-ष्यन्ती-ष्यत्

)

What

is

to

be,

what

will

be,

future.

Neuter.

(

-ष्यत्

)

The

future.

Etymology

भू

to

be,

शतृ

participial

Affix.

,

स्य

augment,

and

इट्

inserted.

Apte English

भविष्यत्

[

bhaviṣyat

],

Adjective.

(

-ती

or

-न्ती

Feminine.

)

About

to

be,

become

or

come

to

pass,

future.

Neuter.

The

future

time.

Compound.

आक्षेपः

denying

the

occurrence

of

a

possible

future

event.

a

kind

of

Alaṅkāra

or

figure

of

speech

सो$यं

भविष्यदाक्षेपः

प्रागेवातिमनस्विनी

कदाचिदपराधो$स्य

भावीत्येवमरुन्द्ध

यत्

Kāv.2.126.

-कालः

futurity.

-वक्तृ,

-वादिन्

Adjective.

predicting

future

events,

prophesying.

Apte 1890 English

भविष्यत्

a.

(

ती

or

न्ती

f.

)

About

to

be,

become

or

come

to

pass,

future.

n.

The

future

time.

Comp.

आक्षेपः

{1}

denying

the

occurrence

of

a

possible

future

event.

{2}

a

kind

of

Alaṃkāra

or

figure

of

speech

see

Kāv.

2.

126.

कालः

futurity.

वक्तृ,

वादिन्

a.

predicting

future

events,

prophesying.

Monier Williams Cologne English

भविष्य॑त्

Masculine, Feminine, Neuter

about

to

become

or

be,

future,

atharva-veda

et cetera.

et cetera.

भविष्य॑त्

neuter gender.

the

future,

time,

atharva-veda

et cetera.

et cetera.

the

future

tense,

aitareya-brāhmaṇa

water,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

fruit

of

Dillenia

Indica,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Monier Williams 1872 English

भविष्यत्,

अन्,

अती

or

अन्ती,

अत्,

about

to

be

or

become,

about

to

come

to

pass,

future

(

अत्

),

n.

futu-

rity,

the

future,

future

time.

—भविष्यत्-काल,

अस्,

m.

future

time,

futurity.

—भविष्यत्-ता,

f.

or

भ-

विष्यत्-त्व,

अम्,

n.

the

being

about

to

come

to

pass,

futurity.

—भविष्यद्-आक्षेप,

अस्,

m.

de-

nying

that

a

possible

future

event

will

come

to

pass.

—भविष्यद्-वक्तृ,

ता,

त्री,

तृ,

or

भविष्यद्-

वादिन्,

ई,

इनी,

इ,

predicting

future

events,

prophe-

cying.

Macdonell English

भविष्यत्

bhav-iṣyát,

ft.

pt.

that

is

to

be,

🞄future

Neuter.

future,

tense:

-kāla,

Adjective.

relating

🞄to

a

future

tense

-tā,

Feminine.

,

-tva,

Neuter.

futurity

🞄-purāṇa,

Neuter.

T.

of

a

Purāṇa

d-anadyatana,

🞄m.

not

the

same

day

in

the

future.

Apte Hindi Hindi

भविष्यत्

वि*

-

भू+लृट्-

स्य+

शतृ

"होने

वाला,

आगामी

समय

में

होने

वाला"

Shabdartha Kaustubha Kannada

भविष्य(

त्

)

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಮುಂದಿನ

ಕಾಲ/ಮುಂದೆ

ಬರುವ

ಕಾಲ

निष्पत्तिः

भू

(

सत्तायां

)

"स्यः"

(

३-१-३३

)।

वा

"शतृ"

(

३-३-१४

)

भविष्य(

त्

)

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಮುಂದಿನ

ಕಾಲದ/ಮುಂದಿನ

ಕಾಲದಲ್ಲಿ

ಉಂಟಾಗುವ/ಮುಂದಿನ

ಕಾಲದಲ್ಲಿ

ಸಂಭವಿಸುವ

प्रयोगाः

"भविष्यतः

प्त्युरुमा

शम्भोः

समाससाद

प्रतिहारभूमिम्"

उल्लेखाः

कुमा०

३-५८

L R Vaidya English

Bavizyat

{%

a.

(

f.

ती

or

न्ती

)

%}

The

same

as

भविष्य

q.v.

Abhyankara Grammar English

भविष्यत्

ancient

term

for

the

future

tense

in

general

cf.

भविष्यति

गम्यादयः

|

भविष्यतोद्यनद्यतन

उपसंख्यानम्

P.

III.3.3

Vart.l

:

cf.

also

the

words

भविष्यत्काल,

भविष्यत्प्रतिषेध,

भविष्यदधिकार.

Schmidt Nachtrage zum Sanskrit Worterbuch German

भविष्यत्

°having

favourable

prospects,

Pūrṇabh.

225,

27.

Wordnet Sanskrit

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Kalpadruma Sanskrit

भविष्यत्,

त्रि,

(

भू

+

ऌटः

शतृस्यट्

)

काल-विशेषः

तस्य

लक्षणम्

वर्त्तमानप्रागभाव-प्रतियोगित्वम्

इति

सारमञ्जरी

वर्त्तमान-कालोत्तरकालीनोत्पत्तिकत्वम्

इति

शिरो-मणिकृतपदार्थटीकाखण्डनम्

तत्पर्य्यायः

।अनागतम्

श्वस्तनम्

प्रगेतनम्

वर्त्स्यत्५

वर्त्तिष्यमाणम्

आगामि

भावि

।इति

राजनिर्घण्टः

अद्यतने

भव्ये

डी

दूरभव्येती

इति

सांप्रदायिकः

यथा

श्वो

भवितावर्षान्तरे

भविष्यति

इति

दुर्गादासः

Vachaspatyam Sanskrit

भविष्य(

त्

)

पुंलिङ्गम्

भू--“ऌटः

सद्वेति”

शतृ--स्यट्

पृषो०वा

तलीपः

भाविनि

काले

तत्कालवर्त्तिनिपदार्थे

त्रीषु लिङ्गेषु

स्त्रियां

ङीप्

नुम्

“अव्याक्षेपोभविष्यन्त्याः”

रघुः

तलोपपक्षे

क्लीवता

उत्तर-पदस्थः

त्रीषु लिङ्गेषु

“यद्भविष्यो

विनश्यति”

पञ्चत०

भवि-ष्यमधिकृत्य

कृते

पुराणभेदे

नपुंलिङ्गम्

तच्च

महापुराणान्त-र्गतं

पुराणं

तत्प्रतिपाद्यविषयादिकं

नारदीयपु०

पा०१००

अ०

उक्तं

यथा“अथ

ते

संप्रवक्ष्यामि

पुराणं

सर्वसिद्धिदम्

भविष्यंभवतः

सर्वलोकाभीष्टप्रदायकम्

तत्राहं

सवदवाना-मादिकर्त्ता

समुदातः

सृष्ट्यर्थं

तत्र

सञ्जातो

मनुःस्वायम्भुवः

पुरा

मां

प्रणम्य

पप्रच्छ

धर्मं

सर्वार्थ-साधकम

अहं

तस्मै

तदा

प्रीतः

प्रावोचं

धर्मसंहि-ताम्

पुराणानां

यदा

व्यासो

व्यासञ्चक्रे

महामतिः

।तदा

तां

संहितां

सर्वां

पञ्चधा

व्यभजन्मुनिः

अथो-रकल्पवृत्तान्तनानाश्चर्य्यकथाचिताम्”

तत्र

प्रथम-पूर्वणि

तत्रादिमं

स्मृत

पर्व

ब्राह्मं

यत्रास्त्युप-क्रमः

सूतशौनकसंवादै

पुराणप्रश्नसंक्रमः

आदित्य-चरितः

प्रायः

सर्वाख्यानसमाचितः

सृष्ट्यादिलक्षणी-येतः

शास्त्रसर्वसरूपकः

पुस्तलेखकलेखानां

लक्षणञ्चततः

परम्

संस्काराणाञ्च

सर्वेषां

लक्षणञ्चात्रकीर्त्तितम्

पक्षत्यादितिथीनाञ्च

कल्पाः

सप्त

की-र्त्तिताः

अष्टसाद्याः

शेषकल्पाः

वैष्णवे

प्रर्वणि

स्मृताः

।शैवे

कामतो

भिन्नाः

सौरे

चान्यकथाचयः

प्रतिसर्गाह्वयं

पश्चान्नानाख्यानसमाचितम्

पुराणस्योप-संहारसहितं

षर्व

पञ्चमम्

एषु

पञ्चषु

पूर्वस्मिन्

ब्र-ह्मणो

महिमाधिकः”

द्वितीयतृतीयचतुर्थपञ्चमपर्वसु“धर्मे

कामे

मोक्षे

तु

विष्णोश्चापि

शिवस्य

द्वि-तीये

तृतीये

सौरो

वर्गचतुष्टये

प्रतिसर्गा-ह्वयं

त्वान्त्यं

प्रोक्तं

सर्वकथाचितम्

एतत्

भविष्यंनिर्दिष्टं

पर्ब

व्यासेन

धीमता

चतुर्दशसहन्तु

पुराणंपरिकीर्त्तितम्

भविष्यं

सर्वदेवानां

साम्यं

यत्र

प्रकी-र्त्तितम्

गुणानां

तारतम्येन

समं

ब्रह्मेति

हिश्रुतिः”

तत्फलश्रुतिः

“तल्लिखित्वा

तु

यो

दद्यात्

पौष्यांविद्वान्

विमत्सरः

गुडधेनुयुतं

हेमवस्त्रमाल्यविभू-षणैः

वाचकं

पुस्तकञ्चापि

पूजयित्वा

विधानतः

।गन्धाद्यैर्भोज्यभक्ष्यैश्च

कृत्वा

नीराजनादिकम्

यो

वैजितेन्द्रियो

भूत्वा

सोपबासः

समाहितः

अथ

वा

योनरो

भक्त्या

कीर्त्तयेच्छृणुयादपि

मुक्तः

पातकैर्घोरैःप्रयाति

ब्रह्मणः

पदम्

योऽप्यनुक्रमणीमेतां

भविष्यस्यनिरूपिताम्

पठेद्वा

शृणुयाच्चैतौ

मुक्तिभुक्तिञ्चविन्दतः”

(

चालता

)

फलमेदे

राजनि०

तान्तं

जलेनिघण्टुः

भविष्यत्त्वञ्च

वर्त्तमानप्रागभावप्रतियोगित्व-मिति

नैयायिकाः

पदार्थस्य

अनागतावस्थाभेद

इतिसांख्यादयः

हरिवंशपर्वभेदे

नपुंलिङ्गम्

Capeller German

भविष्य॑न्त्

zukünftig

Neuter.

das

Zukünftige,

Zukunft,

Futurum.