Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भङ्गा (bhaGgA)

 
Apte English

भङ्गा

[

bhaṅgā

],

1

Hemp.

An

intoxicating

drink

prepared

from

hemp.

Compound.

-कटम्

the

pollen

of

hemp.

Monier Williams Cologne English

भङ्गा

a

(

),

feminine.

,

see

below.

भङ्गा

b

feminine.

hemp

(

Cannabis

Sativa

)

an

intoxicating

beverage

(

or

narcotic

drug

commonly

called

‘Bhang’

)

prepared

from

the

hemp

plant,

śārṅgadhara-saṃhitā

Convolvulus

Turpethum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

भङ्गा

स्त्रीलिङ्गम्

-

भञ्ज्+अ+टाप्

पटसन

भङ्गा

स्त्रीलिङ्गम्

-

-

पटसन

से

तैयार

किया

एक

मादक

पेय

Shabdartha Kaustubha Kannada

भङ्गा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸಣಬಿನ

ಗಿಡ

निष्पत्तिः

भञ्जो

(

आमर्दने

)

"घञ्"

(

३-३-१२१

)

व्युत्पत्तिः

भज्यते

Wordnet Sanskrit

Synonyms

विजया,

त्रैलोक्यविजया,

भङ्गा,

इन्द्राशनः,

इन्द्रासनम्,

जया,

गञ्जा,

वीरपत्रा,

चपला,

अजया,

आनन्दा,

हर्षिणी,

मादिनी,

संविदा

(Noun)

वृक्षविशेषः,

मादकद्रव्ययुक्तः

वृक्षः

आयुर्वेदे

अस्य

वातकफापहत्वादयः

गुणाः

प्रोक्ताः।

"अधुना

शासनेन

विजयायाः

कृषिः

प्रतिबन्धिता

अस्ति।"

Synonyms

भङ्गा

(Noun)

शाणीजातीयः

क्षुपप्रकारः।

"भङ्गायाः

लोमानि

रज्जुनिर्माणे

उपयुज्यन्ते।"

Synonyms

भङ्गः,

भङ्गम्,

भङ्गा,

अवदारः,

विशकलः,

विशकलम्,

विशकला

(Noun)

भञ्जनस्य

क्रिया

भावो

वा।

"क्रीडानकस्य

भङ्गेन

बालकः

रोदीति।"

Synonyms

विजया,

त्रैलोक्यविजया,

भङ्गा,

इन्द्राशनः,

इन्द्रासनम्,

जया,

गञ्जा,

वीरपत्रा,

चपला,

अजया,

आनन्दा,

हर्षिणी,

मादिनी,

संविदा

(Noun)

वृक्षविशेषः,

मादकद्रव्ययुक्तः

वृक्षः

आयुर्वेदे

अस्य

वातकफापहत्वम्

आदि

गुणाः

प्रोक्ताः।

"त्रैलोक्ये

विजयप्रदेति

विजया

श्रीदेवराजप्रिया।"

Amarakosha Sanskrit

भङ्गा

स्त्री।

चणभेदः

समानार्थकाः

मातुलानी,

भङ्गा

2।9।20।2।2

स्त्रियौ

कङ्गुप्रियङ्गू

द्वे

अतसी

स्यादुमा

क्षुमा।

मातुलानी

तु

भङ्गायां

व्रीहि

भेदस्त्वणुः

पुमान्.।

पदार्थ-विभागः

खाद्यम्,

प्राकृतिकखाद्यम्

Kalpadruma Sanskrit

भङ्गा,

स्त्रीलिङ्गम्

(

भज्यते

इति

भन्ज्

+

“हलश्च

।”३

१२१

इति

बाहुलकाद्

घञ्

टाप्

)वृक्षविशेषः

तत्पर्य्यायः

मातुलानी

इत्य-मरः

२०

(

अस्याः

पर्य्याया

गुणाश्च

यथा,

“भङ्गा

गजा

मातुलानी

मादिनी

विजया

जया

।भङ्गा

कफहरी

तिक्ता

ग्राहिणी

पाचनी

लघुः

तीक्ष्णोष्णा

पित्तला

मोहमन्दवाग्वह्निवर्द्धिनी

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)द्वे

भङ्गायां

भङ्गा

काश्मीरेषु

स्वनामख्याता

।इति

सुभूत्यादयः

इति

भरतः

एतस्याःफलं

कलायपरिमाणमिति

सर्व्वस्वम्

इतिसारसुन्दरी

शणाख्यशस्यम्

यथा,

--भङ्गा

शस्ये

शणाह्वये

इति

मुकुटधृतरुद्रः

त्रिवृता

तेउडी

इति

भाषा

यथा,

--“त्रिभण्डी

रेचनी

भङ्गा

कलिङ्गा

परिपाकिनी

”इति

शब्दचन्द्रिका

औषधविशेषः

भाङ्

इति

सिद्धि

इति

चभाषा

यथा,

--“त्रैलोक्यविजया

भङ्गा

विजयेन्द्राशनं

जया

”इति

शब्दचन्द्रिका

अस्या

गुणाः

विजयाशब्दे

द्रष्टव्याः