Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भगिनीका (bhaginIkA)

 
Wordnet Sanskrit

Synonyms

भगिनी,

स्वसा,

भगिनीका,

भग्नी,

स्वयोनिः,

जामिः,

यामिः

(Noun)

सा

स्त्री

या

कस्यचन

पुरुषस्य

कस्याश्चन

मातुः

उदरात्

जाता

स्त्री

तथा

मातुलादीनां

पुत्री

अथवा

धर्माद्याधारेण

स्वसृत्वेन

अभिमता

स्त्री।

"मम

भगिनेः

स्वभावः

मृदु

अस्ति।

"