Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

भगः (bhagaH)

 
Apte English

भगः

[

bhagḥ

],

(

also

भगम्

)

[

भज्-घ

]

One

of

the

twelve

forms

of

the

sun

the

sun.

The

moon.

A

form

of

Śiva.

Good

fortune,

luck,

happy

lot,

happiness

आस्ते

भग

आसीनस्य

Ait.

Br.

भगमिन्द्रश्च

वायुश्च

भगं

सप्तर्षयो

ददुः

Yâjñavalkya (Mr. Mandlik's Edition).

1.282.

Affluence,

prosperity

'ऐश्वर्यस्य

समग्रस्य

वीर्यस्य

यशसः

श्रियः

ज्ञानवैराग्ययोश्चैव

षण्णां

भग

इतीरणा

॥'

शमो

दमो

भगश्चेति

यत्सङ्गाद्याति

संक्षयम्

Bhágavata (Bombay).

3.31.33.

Dignity,

distinction.

Fame,

glory.

Loveliness,

beauty.

Excellence,

distinction.

Love,

affection.

Amorous

dalliance

or

sport,

pleasure.

The

pudendum

muliebre

Yâjñavalkya (Mr. Mandlik's Edition).

3.88

गुरुतल्पे

भगः

कार्यः

Manusmṛiti.

9.237.

Virtue,

morality,

religious

merit.

(

धर्म

).

Effort,

exertion.

Absence

of

desire,

indifference

to

worldly

objects.

Final

beatitude.

Strength.

Omnipotence

(

said

to

be

Neuter.

also

in

the

last

15

senses

).

Name.

of

an

Āditya

presiding

over

love

and

marriage

Mahâbhârata (Bombay).

*

1.227.36.

Knowledge.

Desire,

wish.

The

superhuman

power

of

becoming

as

small

as

an

atom,

one

of

the

eight

Siddhis

or

powers

of

Śiva

see

अणिमन्.

गा

(

in

Compound.

).

Dignity,

majesty

भूः

कालभर्जितभगापि

यदङ्घ्रिपद्मस्पर्शोत्थशक्ति-

रभिवर्षति

नो$खिलार्थान्

Bhágavata (Bombay).

1.82.3.

The

female

organ.

गम्

The

asterism

called

उत्तराफल्गुनी

भगं

नक्षत्र-

माक्रम्य

सूर्यपुत्रेण

पीड्यते

Mahâbhârata (Bombay).

*

6.3.14.

The

perinæum

of

males.

Compound.

-अङ्कुरः

(

in

medicine

)

clitoris.-आधानम्

granting

matrimonial

happiness.

-ईशः

the

lord

of

fortune

or

prosperity.

-काम

Adjective.

desirous

of

sexual

pleasure.

-घ्नः

an

epithet

of

Śiva

नमस्ते

त्रिपुरघ्नाया

भगघ्नाय

नमो

नमः

Mahâbhârata (Bombay).

-दारणम्

Equal or equivalent to, same as.

भगंदरः

quod vide, which see.

-देवः

a

thorough

libertine

भगदेवानुयातानां

सर्वासां

वामलोचना

Mahâbhârata (Bombay).

*

14.43.15.

-देवता

the

deity

presiding

over

marriage.-दैवत

Adjective.

conferring

conjugal

felicity.

(

-तम्

)

the

constellation

उत्तराफल्गुनी

विवाहं

स्थापयित्वा$ग्रे

नक्षत्रे

भगदैवते

Mahâbhârata (Bombay).

*

1.8.16.

˚मासः

the

month

Phālguna

भगदैवतमासं

तु

एकभक्तेन

यः

क्षिपेत्

Mahâbhârata (Bombay).

*

13.16.22.

-नन्दनः

an

epithet

of

Viṣṇu.

-नेत्रघ्नः,

-नेत्रहरः

an

epithet

of

Śiva.

वर्जयित्वा

विरूपाक्षं

भगनेत्रहरं

हरम्

Mahâbhârata (Bombay).

*

1.221.8.

पुरम्

Name.

of

the

city,

Multān.

-भक्षकः

a

pander,

procurer.

-वृत्ति

Adjective.

subsisting

by

the

vulva.

-वेदनम्

proclaiming

matrimonial

felicity.

-शास्त्रम्

(

Equal or equivalent to, same as.

कामशास्त्रम्

).

-हन्

Masculine.

Name.

of

Viṣṇu

(

originally

of

Śiva

).

Apte 1890 English

भगः

[

भज्-घ

]

1

One

of

the

twelve

forms

of

the

sun

the

sun.

2

The

moon.

3

A

form

of

Śiva.

4

Good

fortune,

luck,

happy

lot,

happiness

आस्ते

भग

आसीनस्य

Ait.

Br.

भगमिंद्रश्च

वायुश्च

भगं

सप्तर्षयो

ददुः

Y.

1.

282.

5

Affluence,

prosperity.

6

Dignity,

distinction.

7

Fame,

glory.

8

Loveliness,

beauty.

9

Excellence,

distinction.

10

Love,

affection.

11

Amorous

dalliance

or

sport,

pleasure.

12

The

pudendum

muliebre

Y.

3.

88

Ms.

9.

237.

13

Virtue,

morality,

religious

merit

(

धर्म

).

14

Effort,

exertion.

15

Absence

of

desire,

indifference

to

worldly

objects.

16

Final

beatitude.

17

Strength.

18

Omnipotence

(

said

to

be

n.

also

in

the

last

15

senses

).

19

N.

of

an

Āditya

presiding

over

love

and

marriage.

20

Knowledge.

21

Desire,

wish.

22

The

superhuman

power

of

becoming

as

small

as

an

atom,

one

of

the

eight

Siddhis

or

powers

of

Śiva

see

अणिमन्.

गं

1

The

asterism

called

उत्तराफल्गुनी.

2

The

perinæum

of

males.

Comp.

अंकुरः

(

in

medicine

)

clitoris.

आधानं

granting

matrimonial

happiness.

घ्नः

an

epithet

of

Śiva.

देवः

a

thorough

libertine.

देवता

the

deity

presiding

over

marriage.

दैवत

a.

conferring

conjugal

felicity.

(

तं

)

the

constellation

उत्तराफल्गुनी.

नंदनः

an

epithet

of

Viṣṇu.

नेत्रघ्नः

an

epithet

of

Śiva.

भक्षकः

a

pander,

procurer.

वेदनं

proclaiming

matrimonial

felicity.

हन्

m.

N.

of

Viṣṇu.

Apte Hindi Hindi

भगः

पुंलिङ्गम्

-

भज्+घ

"सूर्य

के

बारह

रूपों

में

एक,

सूर्य"

भगः

पुंलिङ्गम्

-

भज्+घ

चन्द्रमा

भगः

पुंलिङ्गम्

-

भज्+घ

शिव

का

रूप

भगः

पुंलिङ्गम्

-

भज्+घ

"अच्छी

किस्मत्,

भाग्य,

सुखद

नियति,

प्रसन्नता

"

भगः

पुंलिङ्गम्

-

भज्+घ

"सम्पन्नता,

समृद्धि"

भगः

पुंलिङ्गम्

-

भज्+घ

"मर्यादा,

श्रेष्ठता"

भगः

पुंलिङ्गम्

-

भज्+घ

"प्रसिद्धि,

कीर्ति"

भगः

पुंलिङ्गम्

-

भज्+घ

"लावण्य,

सौन्दर्य"

भगः

पुंलिङ्गम्

-

भज्+घ

"उत्कर्ष,

श्रेष्ठता"

भगः

पुंलिङ्गम्

-

भज्+घ

"प्रेम,

स्नेह"

भगः

पुंलिङ्गम्

-

भज्+घ

"प्रेममय

रंगरेलियाँ,

केलि,

आमोद"

भगः

पुंलिङ्गम्

-

भज्+घ

स्त्री

की

योनि

भगः

पुंलिङ्गम्

-

भज्+घ

"सद्गुण,

नैतिकता,

धर्म

की

भावना"

भगः

पुंलिङ्गम्

-

भज्+घ

"प्रयत्न,

चेष्टा"

भगः

पुंलिङ्गम्

-

भज्+घ

"इच्छा

का

अभाव,

सांसारिक

विषयों

में

विरक्त"

भगः

पुंलिङ्गम्

-

भज्+घ

मोक्ष

भगः

पुंलिङ्गम्

-

भज्+घ

सामर्थ्य

भगः

पुंलिङ्गम्

-

भज्+घ

सर्वशक्तिमत्ता

भगः

पुंलिङ्गम्

-

भज्+घ

सूर्य

भगः

पुंलिङ्गम्

-

भज्+घ

चाँद

भगः

पुंलिङ्गम्

-

भज्+घ

शिव

का

रूप

भगः

पुंलिङ्गम्

-

भज्+घ

"सौभाग्य,

प्रसन्नता"

भगः

पुंलिङ्गम्

-

भज्+घ

"समृद्धि,

यश,

कीर्ति"

भगः

पुंलिङ्गम्

-

भज्+घ

सौन्दर्य

भगः

पुंलिङ्गम्

-

भज्+घ

श्रेष्ठता

भगः

पुंलिङ्गम्

-

भज्+घ

"प्रेम,

प्यार"

भगः

पुंलिङ्गम्

-

भज्+घ

कामकेलि

भगः

पुंलिङ्गम्

-

भज्+घ

योनि

भगः

पुंलिङ्गम्

-

भज्+घ

"गुण,

धर्म"

भगः

पुंलिङ्गम्

-

भज्+घ

प्रयत्न

भगः

पुंलिङ्गम्

-

भज्+घ

"अरूचि,

विराग"

भगः

पुंलिङ्गम्

-

भज्+घ

मोक्श

भगः

पुंलिङ्गम्

-

भज्+घ

सामर्थ्य

भगः

पुंलिङ्गम्

-

भज्+घ

सर्वशक्तिमत्तता

भगः

पुंलिङ्गम्

-

भज्+घ

प्रेम

और

विवाह

की

अधिष्ठात्री

देवता

आदित्य

भगः

पुंलिङ्गम्

-

भज्+घ

ज्ञान

भगः

पुंलिङ्गम्

-

भज्+घ

इच्छा

भगः

पुंलिङ्गम्

-

भज्+घ

अणिमा

Wordnet Sanskrit

Synonyms

भगः

(Noun)

वैदिकदेवता।

"द्वादशसु

आदित्येषु

भगः

अन्यतमः।"

Synonyms

सूर्यः,

सूरः,

अर्यमा,

आदित्यः,

द्वादशात्मा,

दिवाकरः,

भास्करः,

अहस्करः,

व्रध्रः,

प्रभाकरः,

विभाकरः,

भास्वान्,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

उष्णरश्मिः,

विवर्त्तनः,

अर्कः,

मार्त्तण्डः,

मिहिरः,

अरुणः,

वृषा,

द्युमणिः,

तरणिः,

मित्रः,

चित्रभानुः,

विरोचन्,

विभावसुः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

भानुः,

हंसः,

सहस्त्रांशुः,

तपनः,

सविता,

रविः,

शूरः,

भगः,

वृध्नः,

पद्मिनीवल्लभः,

हरिः,

दिनमणिः,

चण्डांशुः,

सप्तसप्तिः,

अंशुमाली,

काश्यपेयः,

खगः,

भानुमान्,

लोकलोचनः,

पद्मबन्धुः,

ज्योतिष्मान्,

अव्यथः,

तापनः,

चित्ररथः,

खमणिः,

दिवामणिः,

गभस्तिहस्तः,

हेलिः,

पतंगः,

अर्च्चिः,

दिनप्रणीः,

वेदोदयः,

कालकृतः,

ग्रहराजः,

तमोनुदः,

रसाधारः,

प्रतिदिवा,

ज्योतिःपीथः,

इनः,

कर्म्मसाक्षी,

जगच्चक्षुः,

त्रयीतपः,

प्रद्योतनः,

खद्योतः,

लोकबान्धवः,

पद्मिनीकान्तः,

अंशुहस्तः,

पद्मपाणिः,

हिरण्यरेताः,

पीतः,

अद्रिः,

अगः,

हरिवाहनः,

अम्बरीषः,

धामनिधिः,

हिमारातिः,

गोपतिः,

कुञ्जारः,

प्लवगः,

सूनुः,

तमोपहः,

गभस्तिः,

सवित्रः,

पूषा,

विश्वपा,

दिवसकरः,

दिनकृत्,

दिनपतिः,

द्युपतिः,

दिवामणिः,

नभोमणिः,

खमणिः,

वियन्मणिः,

तिमिररिपुः,

ध्वान्तारातिः,

तमोनुदः,

तमोपहः,

भाकोषः,

तेजःपुञ्जः,

भानेमिः,

खखोल्कः,

खद्योतनः,

विरोचनः,

नभश्चक्षूः,

लोकचक्षूः,

जगत्साक्षी,

ग्रहराजः,

तपताम्पतिः,

सहस्त्रकिरणः,

किरणमाली,

मरीचिमाली,

अंशुधरः,

किरणः,

अंशुभर्त्ता,

अंशुवाणः,

चण्डकिरणः,

धर्मांशुः,

तीक्ष्णांशुः,

खरांशुः,

चण्डरश्मिः,

चण्डमरीचिः,

चण्डदीधितिः,

अशीतमरीचिः,

अशीतकरः,

शुभरश्मिः,

प्रतिभावान्,

विभावान्,

विभावसुः,

पचतः,

पचेलिमः,

शुष्णः,

गगनाध्वगः,

गणध्वजः,

खचरः,

गगनविहारी,

पद्मगर्भः,

पद्मासनः,

सदागतिः,

हरिदश्वः,

मणिमान्,

जीवितेशः,

मुरोत्तमः,

काश्यपी,

मृताण्डः,

द्वादशात्मकः,

कामः,

कालचक्रः,

कौशिकः,

चित्ररथः,

शीघ्रगः,

सप्तसप्तिः

(Noun)

हिन्दूनां

धर्मग्रन्थेषु

वर्णिता

एका

देवता।

"वेदेषु

सूर्यस्य

पूजायाः

वारंवारं

विधानम्

अस्ति"।"

Synonyms

सम्मानम्,

प्रभावः,

माहात्म्यम्,

प्रतापः,

प्रतिष्ठा,

अनुभावः,

अनुभूतिः,

आयत्तिः,

आयतिः,

आस्पदम्,

इन्द्रता,

इन्द्रत्वम्,

गरिमान्,

गुरुता,

गुरुत्त्वम्,

तेजस्विता,

पक्तिः,

भगः

(Noun)

लोके

प्रसिद्धिः।

"जनः

तस्य

सम्मानं

करोति।"

Synonyms

धनम्,

वित्तम्,

विभवः,

अर्थः,

वैभवम्,

सम्पत्तिः,

द्रविणम्,

द्रव्यम्,

राः,

रिक्थम्,

ऋक्थम्,

हिरण्यम्,

द्युम्नम्,

स्वापतेयम्,

भोग्यम्,

घसु,

स्वापतेयम्,

वसु,

द्युम्नम्,

काञ्चनम्,

लक्ष्मीः,

सम्पत्,

वृद्धिः,

श्रीः,

व्यवहार्यम्,

रैः,

भोगः,

स्वम्,

रेक्णः,

वेदः,

वरिवः,

श्वात्रम्,

रत्नम्,

रयिः,

क्षत्रम्,

भगः,

मीलुम्,

गयः,

द्युम्नः,

इन्द्रियम्,

वसु,

रायः,

राधः,

भोजनम्,

तना,

नृम्णम्,

बन्धुः,

मेधाः,

यशः,

ब्रह्म,

श्रंवः,

वृत्रम्,

वृतम्

(Noun)

सुवर्णरुप्यकादयः।

"साधु

कार्यार्थे

एव

धनस्य

वियोगः

करणीयः।"

Synonyms

सूर्यः,

सविता,

आदित्यः,

मित्रः,

अरुणः,

भानुः,

पूषा,

अर्कः,

हिरण्यगर्भः,

पतङ्गः,

खगः,

सहस्रांशुः,

दिनमणिः,

मरीचि,

मार्तण्ड,

दिवाकरः,

भास्करः,

प्रभाकरः,

विभाकरः,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

चित्ररथः,

सप्तसप्तिः,

दिनमणि,

द्युमणिः,

दिवामणिः,

खमणिः,

खद्योतः,

प्रद्योतनः,

अम्बरीशः,

अंशहस्तः,

लोकबान्धवः,

जगत्चक्षुः,

लोकलोचनः,

कालकृतः,

कर्मसाक्षी,

गोपतिः,

गभस्तिः,

गभस्तिमान्,

गभस्तिहस्तः,

ग्रहराजः,

चण्डांशु,

अंशुमानी,

उष्णरश्मिः,

तपनः,

तापनः,

ज्योतिष्मान्,

मिहिरः,

अव्ययः,

अर्चिः,

पद्मपाणिः,

पद्मिनीवल्लभः,

पद्मबन्धुः,

पद्मिनीकान्तः,

पद्मपाणिः,

हिरण्यरेतः,

काश्यपेयः,

विरोचनः,

विभावसुः,

तमोनुदः,

तमोपहः,

चित्रभानुः,

हरिः,

हरिवाहनः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

वृध्नः,

भगः,

अगः,

अद्रिः,

हेलिः,

तरूणिः,

शूरः,

दिनप्रणीः,

कुञ्जारः,

प्लवगः,

सूनुः,

रसाधारः,

प्रतिदिवा,

ज्योतिपीथः,

इनः,

वेदोदयः,

पपीः,

पीतः,

अकूपारः,

उस्रः,

कपिलः

(Noun)

पृथिव्याः

निकटतमः

अतितेजस्वी

खगोलीयः

पिण्डः

यं

परितः

पृथ्व्यादिग्रहाः

भ्रमन्ति।

तथा

यः

आकाशे

सुवति

लोकम्

कर्माणि

प्रेरयति

च।

"सूर्यः

सौर्याः

ऊर्जायाः

महीयः

स्रोतः।/

सूर्ये

तपत्यावरणाय

दृष्टैः

कल्पेत

लोकस्य

कथं

तमित्स्रा।"

Tamil Tamil

ப4க3:

:

சூரியன்,

சந்திரன்,

அதிருஷ்டம்,

புகழ்,

அன்பு,

அழகு,

மேன்மை,

சிறப்பு,

தர்மம்,

ஒழுக்கம்,

முயற்சி,

செயல்,

மோக்ஷம்.

Kalpadruma Sanskrit

भगः

पुंलिङ्गम्

(

भज्यते

इति

भजसेवायां

+

“पुंसिसंज्ञायां

प्रायेण

।”

११८

इतिघ

“खनो

।”

१२५

इतिघित्करणाद्

वा

)

रविः

इति

मेदिनी

गे,

१४

क्लीवेऽप्ययम्

यथा,

--“ज्ञानवैराग्ययोर्योनौ

भगमस्त्री

तु

भास्करे

।”इति

रुद्रः

”(

भजनीये,

त्रि

यथा,

ऋग्वेदे

३६

।“इन्द्रो

भगो

वाजदा

अस्य

गावःप्रजायन्ते

दक्षिणा

अस्य

पूर्व्वी

”“भगः

सव्वैर्भजनीयः

इन्द्रः

।”

इति

तद्भाष्येसायनः

द्वादशादित्यभेदः

यथा,

ऋग्वेदे

।२

२७

।“इमा

गिर

आदित्येभ्यो

घृतस्नूःसनाद्राजभ्यो

जुह्वा

जुहोमि

।शृणोतु

मित्रो

अर्य्यमा

भगो

नस्तुविजातो

वरुणो

दक्षो

अंशः

”यथा

महाभारते

६५

१५-१६

।“धाता

मित्रोऽर्य्यमा

शक्रो

वरुणस्त्वंश

एव

।भगो

विवस्वान्

पूषा

सविता

दशमस्तथा

एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

।जघन्यजस्तु

सर्व्वेषामादित्यानां

गुणाधिकः

”रुद्रांशो

वीरभद्रोऽस्य

भगस्य

दक्षयज्ञेनेत्रे

उत्-पाटितवान्

यथा,

भागवते

१८

।“भगस्य

नेत्रे

भगवान्

पातितस्य

रुषा

भुवि

।उज्जहार

सदस्थोऽक्ष्णा

यः

शपन्तमसूसुचत्

”ऐश्वर्य्यादिषट्कम्

यदुक्तम्

।“ऐश्वर्य्यस्य

समग्रस्य

वीर्य्यस्य

यशसः

श्रियः

।ज्ञानवैराग्ययोश्चैव

षण्णां

भग

इतीङ्गना

”भोगास्मदत्वम्

यथा,

भागवते

१६

२९

।“प्रागल्भ्यं

प्रश्रयः

शीलं

सह

ओजो

बलं

भगः

।गाम्भीर्य्यं

स्थैर्य्यमास्तिक्यं

कीर्त्तिर्मानोऽनहं-कृतिः

“भगः

भोगास्पदत्वम्

।”

इति

तट्टीकायां

श्रीधर-स्वामी

स्थूलमण्डलाभिमानी

यथा,

रामा-यणे

१२

१८

।“विष्णोः

स्थानं

महेन्द्रस्य

स्थानञ्चैव

विवस्वतः

।सोमस्थानं

भगस्थानं

स्थानं

कौवेरमेव

”“भगः

स्थूलमण्डलाभिमानी

।”

इति

तट्टीकायांरामानुजः

)

KridantaRupaMala Sanskrit

1

{@“भज

सेवायाम्”@}

2

‘--विभागसेवयोः’

इति

द्रुमे

3।

‘सेवायां

भजते

भजेदिति

भजेः,

विश्राणने

भाजयेद्

आमर्दे

तु

भनक्ति,

भाजयति

णौ

भाजेः

पृथक्कर्मणि।।

4

इति

देवः।

5

भाजकः-जिका,

भाजकः-जिका,

6

बिभक्षकः-क्षिका,

7

बाभजकः-जिका

8

भक्ता-भक्त्री,

भाजयिता-त्री,

बिभक्षिता-त्री

बाभजिता-त्री

भजन्-न्ती,

भाजयन्-न्ती,

बिभक्षन्-न्ती

--

भक्ष्यन्-न्ती,

भाजयिष्यन्-न्ती-ती,

बिभक्षिष्यन्-न्ती-ती

--

भजमानः,

भाजयमानः,

बिभक्षमाणः,

बाभज्यमानः

भक्ष्यमाणः,

भाजयिष्यमाणः,

बिभक्षिष्यमाणः,

बाभजिष्यमाणः

9

देहभाक्

10

-देहभाग्-देहभाजौ-देहभाजः

--

--

विभक्तम्-भक्तवान्,

भाजितः,

बिभक्षितः,

बाभजितः-तवान्

भजः,

11

भागी,

12

भक्तम्-भक्तः,

13

राज्यभाक्-प्रभाक्,

14

भेजिवान्

15,

16

भ्राता,

17

18

धनभाजी,

19

विभक्तिः,

20

भजमानः,

भाजः,

बिभक्षुः,

बाभजः

भक्तव्यम्,

भाजयितव्यम्,

बिभक्षितव्यम्,

बाभजितव्यम्

भजनीयम्,

भाजनीयम्,

बिभक्षणीयम्,

बाभजनीयम्

21

विभज्यम्,

22

विभाग्यम्,

भाज्यम्,

बिभक्ष्यम्,

बाभज्यम्

ईषद्भजः-दुर्भजः-सुभजः

--

--

भज्यमानः,

भाज्यमानः,

बिभक्ष्यमाणः,

बाभज्यमानः

भागः,

23

भगः,

भाजः,

बिभक्षः,

बाभजः

भक्तुम्,

भाजयितुम्,

बिभक्षितुम्,

बाभजितुम्

24

भक्तिः-

25

दृढभक्तिः,

भाजना,

बिभक्षा,

बाभजा

26

भजनम्,

भाजनम्,

बिभक्षणम्,

बाभजनम्

27

भक्त्वा

भाजयित्वा,

बिभक्षित्वा,

बाभजित्वा

विभज्य,

विभाज्य,

प्रबिभक्ष्य,

प्रबाभज्य

भाजम्

२,

भक्त्वा

२,

भाजम्

२,

भाजयित्वा

२,

बिभक्षम्

२,

बिभक्षित्वा

२,

बाभजम्

बाभजित्वा

२।

प्रासङ्गिक्यः

01

(

११३७

)

02

(

१-भ्वादिः-९९८।

सक।

अनि।

उभ

)

03

(

श्लो।

१२३

)

04

(

श्लो।

६६

)

05

[

पृष्ठम्०९३७+

३१

]

06

[

[

१।

सन्नन्ताण्ण्वुलि,

धातोरनिट्त्वादिडागमाभावे,

चर्त्वषत्वयोश्च

रूपम्।

एवं

सन्नन्ते

सर्वत्र

प्रक्रिया

ज्ञेया।

]

]

07

[

[

२।

यङन्ते

सर्वत्र,

अभ्यासे

दीर्घः,

जश्त्वं

चेति

ज्ञेयम्।

]

]

08

[

[

३।

धातोरनिट्त्वात्,

चर्त्वे

रूपमेवम्।

एवं

तव्यदादिष्वपि

ज्ञेयम्।

]

]

09

[

[

४।

‘भजो

ण्विः’

(

३-२-६२

)

इति

कर्तरि

ण्विप्रत्ययः।

प्रत्ययस्य

णित्त्वादुपधावृद्धिः।

क्विबादिवदयं

प्रत्ययः

सर्वलीपी।

कर्तरि

क्विपोऽपवादोऽयम्।

]

]

10

[

[

आ।

‘देहभाञ्जि

ततः

केशान्

लुलुञ्च

लुलुठे

मुहुः।।’

भ।

का।

१४।

५९।

]

]

11

[

[

५।

तच्छीलादिषु

कर्तृषु,

‘सम्पृवानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिप-

परिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभज--’

(

३-२-१४२

)

इत्यादिना

घिनुण्प्रत्ययः।

णित्त्वादुपधावृद्धिः।

घित्त्वात्,

‘चजोः

कु

घिण्ण्यतोः’

(

७-३-५२

)

इति

कुत्वमिति

ज्ञेयम्।

]

]

12

[

[

६।

आशीरर्थे,

‘क्तिच्क्तौ

संज्ञायाम्’

(

३-३-१७४

)

इति

संज्ञायां

क्तप्रत्ययः।

भक्तम्

=

अन्नम्।

भजतादिति

भक्तः

=

उपासकः।

]

]

13

[

[

७।

‘भजो

ण्विः’

(

३-२-६२

)

इत्यत्र

उपसर्गे

सुपि

उपपदे

प्रत्ययविधानाश्रयणादत्र,

प्रभाक्

इत्यत्र

कर्तरि

ण्विप्रत्यय

इति

ज्ञेयम्।

]

]

14

[

[

८।

कर्तरि

भूतसामान्ये

लिटः

क्वसौ,

‘तृफलभजत्रपश्च’

(

६-४-१२२

)

इति

एत्वाभ्यास-

लोपयोः,

‘वस्वेकाजाद्धसाम्’

(

७-२-६७

)

इतीडागमे

रूपमेवम्।

]

]

15

[

[

B।

‘आज्ञानुग्रहभीमकोमलपुरीपाला

फलं

भेजुषां

याऽयोध्येत्यपराजितेति

विदिता

नाकं

परेण

स्थिता।’

श्रीगुणरत्नकोशे

२३।

]

]

16

[

[

९।

‘तृन्’

(

३-२-१३५

)

इति

ताच्छीलिके

तृन्प्रत्यये,

‘नप्तृनेष्टृ--’

(

द।

उ।

२-३

)

इत्यत्र

निपातनात्

भ्रादेशे

भ्राता

इति

सिद्ध्यतीति

मा।

धा।

वृत्तावुक्तम्।

द।

उ।

वृत्त्यादिषु

भ्राजतेर्जकारलोपे

रूपनिष्पादनं

कृतम्।

‘श्वशुरः

श्वश्र्वा’

(

१-२-७१

)

इत्यत्र

भाष्ये

तु

‘यदि

तावद्

बिभर्तीति

भ्राता--’

इत्युक्तत्वात्

भृञ्धातोरेव

भ्रातृशब्दनिष्पत्तिन्याय्येति

प्रतिभाति।

]

]

17

[

पृष्ठम्०९३८+

२८

]

18

[

[

१।

ताच्छीलिके

णिनिप्रत्यये

रूपमेवम्।

]

]

19

[

[

२।

‘क्तिच्क्तौ

च--’

(

३-३-१७४

)

इत्यनेन

संज्ञायां

क्तिचि

रूपम्।

विभक्तिः

=

प्रथमाद्या

विभक्तिः।

अत्र

सूत्रे

(

३-३-१७४

)

आशिषि

गम्यमान

एव

प्रत्यय

इत्युक्तम-

विवक्षितमिति

केचित्।

]

]

20

[

[

३।

‘ताच्छील्यवयोवचनशक्तिषु--’

(

३-२-१२९

)

इत्यनेन

ताच्छील्ये

गम्ये

चानश्प्रत्ययः।

शित्त्वाच्छबादिकं

भवति।

]

]

21

[

[

४।

‘द्विवचनविभज्योपपदे--’

(

५-३-५७

)

इति

सूत्रे

विभज्य

इति

निर्देशात्

हलन्तलक्षणण्यदपवादो

यत्प्रत्ययोऽत्रेति

ज्ञेयम्।

]

]

22

[

[

५।

‘अबाधकान्यपि

निपातनानि’

(

परिभाषा-१२०

)

इति

दर्शने

ण्यत्प्रत्यये

कुत्वे

रूपमेवम्।

विभाज्यम्

इति

कुत्वाभावरूपं

तु

सर्वथा

अप्रामाणिकमेव।

स्पष्टमिदं

प्रकृतसूत्रे

(

५-३-५७

)

पदमञ्जर्याम्,

उद्द्योते

च।

]

]

23

[

[

६।

‘खनो

च’

(

३-३-१२५

)

इत्यत्र

चकाराद्

धात्वन्तरेभ्योऽपि

घप्रत्ययो

भवतीत्यतो-

ऽत्र

घप्रत्यये,

घित्त्वेन

कुत्वे

रूपमेवम्।

‘हृद्भग--’

(

७-३-१९

)

इत्यत्र

‘भग--’

इति

निर्देश

एवात्र

निदानम्।

]

]

24

[

[

७।

भजनम्

=

भक्तिः।

भावे

क्तिन्।

दृढभक्तिरित्यत्र

दृढा

भक्तिरस्येति

विग्रहे

‘स्त्रियाः

पुंवत्--’

(

६-३-३४

)

इति

पूर्वपदस्य

पुंवद्भावे

रूपमेवम्।

प्रियादिषु

(

६-३-३४

)

कर्मसाधनस्यैव

भक्तिशब्दस्य

पाठः,

तु

भावसाधनस्य।

अतः

पुंवद्भावः

कथमत्रेति

शङ्क्यम्।

]

]

25

[

[

आ।

‘दृढभक्तिरिति

ज्येष्ठे

राज्यतृष्णापराङ्मुखः।’

रघुवंशे

१२-१९।

]

]

26

[

[

८।

ल्युटि,

अनादेशे

रूपमेवम्।

स्त्रियां

टित्त्वेन

ङीपि

भजनी

इत्येव

भवति।

भजना

इति

टाबन्तप्रयोगो

लोके

दृश्यते।

तस्य

शास्त्रं

मृग्यमेव।

ण्यन्तात्

स्त्र्यधिकारीये

युच्प्रत्ययेऽपि

भाजना

इत्येव

स्यात्,

तु

भजना

इति।

]

]

27

[

पृष्ठम्०९३९+

२६

]