Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ब्रुवाण (bruvANa)

 
Yates English

ब्रुवाण

(

णः-णा-णं

)

p.

Speaking.

Spoken Sanskrit English

ब्रुवाण

bruvANa

Adjective

saying

ब्रुवाण

bruvANa

Adjective

telling

ब्रुवाण

bruvANa

Adjective

speaking

Wilson English

ब्रुवाण

Masculine, Feminine, Neuter

(

-णः-णा-णं

)

Speaking,

telling,

saying.

Etymology

ब्रू

to

speak,

शानच्

Affix.

Monier Williams Cologne English

ब्रुवाण

Masculine, Feminine, Neuter

speaking,

telling,

saying

ifc.

equal, equivalent to, the same as, explained by.

prec.

(

confer, compare.

ब्रह्म-ब्र्°

).

Monier Williams 1872 English

ब्रुवाण,

अस्,

आ,

अम्,

speaking,

telling,

saying

calling

one's

self,

(

at

the

end

of

comps.,

cf.

ब्रह्-

म-ब्°।

)

Shabdartha Kaustubha Kannada

ब्रुवाण

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಹೇಳುತ್ತಿರುವ/ಮಾತನಾಡುತ್ತಿರುವ

निष्पत्तिः

ब्रूञ्

(

व्यक्तायां

वाचि

)

"शानच्"

(

३-२-१२४

)

प्रयोगाः

"इति

ब्रुवाणेन

महेन्द्रसूनुं

महर्षिणा

तेन

तिरोबभूवे"

उल्लेखाः

किरा०

३-३०

Kridanta Forms Sanskrit

ब्रू

(

ब्रू꣡ञ्

व्यक्तायां

वाचि

-

अदादिः

-

सेट्

)

ल्युट् →

वचनम्

अनीयर् →

वचनीयः

-

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वक्तुम्

तव्य →

वक्तव्यः

-

वक्तव्या

तृच् →

वक्ता

-

वक्त्री

क्त्वा →

उक्त्वा

ल्यप् →

प्रोच्य

क्तवतुँ →

उक्तवान्

-

उक्तवती

क्त →

उक्तः

-

उक्ता

शतृँ →

ब्रुवन्

-

ब्रुवती

शानच् →

ब्रुवाणः

-

ब्रुवाणा

Kalpadruma Sanskrit

ब्रुवाणः,

त्रि,

(

ब्रूते

इति

ब्रू

+

शानच्

)

वक्ता

।यथा,

--“इति

ब्रुवाणो

मधुरं

हितञ्चतमाञ्जिहन्मैथिलयज्ञभूमिम्

।रामं

मुनिः

प्रीतिमना

मखान्तेयशांसि

राज्ञां

निजिघृक्षयिष्यन्

”इति

भट्टिः

४०