Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ब्रुवन् (bruvan)

 
Kridanta Forms Sanskrit

ब्रू

(

ब्रू꣡ञ्

व्यक्तायां

वाचि

-

अदादिः

-

सेट्

)

ल्युट् →

वचनम्

अनीयर् →

वचनीयः

-

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वक्तुम्

तव्य →

वक्तव्यः

-

वक्तव्या

तृच् →

वक्ता

-

वक्त्री

क्त्वा →

उक्त्वा

ल्यप् →

प्रोच्य

क्तवतुँ →

उक्तवान्

-

उक्तवती

क्त →

उक्तः

-

उक्ता

शतृँ →

ब्रुवन्

-

ब्रुवती

शानच् →

ब्रुवाणः

-

ब्रुवाणा

Kalpadruma Sanskrit

ब्रुवन्

[

त्

]

त्रि,

(

ब्रवीतीति

ब्रू

+

शतृ

)

कथयन्

।वक्ता

यथा,

--“कृते

निःसंशये

पापे

भुञ्जीतानुपस्थितः

।भुञ्जानो

वर्द्धयेत्

पापमसत्यं

संसदि

ब्रुवन्

”इति

प्रायश्चित्ततत्त्वम्