Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ब्रुवत् (bruvat)

 
Shabda Sagara English

ब्रुवत्

Masculine, Feminine, Neuter

(

-वन्-वन्ती-वत्

)

Speaking,

saying.

Etymology

ब्रु

to

speak,

शतृ

Affix.

Wilson English

ब्रुवत्

Masculine, Feminine, Neuter

(

-वन्-वन्ती-वती-वत्

)

Speaking,

saying.

Etymology

ब्रू

to

speak,

शतृ

Affix.

Monier Williams 1872 English

ब्रुवत्,

अन्,

अती,

अत्,

speaking,

saying.

Macdonell English

ब्रुवत्

bruv-at,

pr.

pt.

P.

brū

-āṇa,

id.

Ā.

Shabdartha Kaustubha Kannada

ब्रुवत्

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಹೇಳುತ್ತಿರುವ/ಮಾತನಾಡುತ್ತಿರುವ

निष्पत्तिः

ब्रूञ्

(

व्यक्तायां

वाचि

)

"शतृ"

(

३-२-१२४

)

प्रयोगाः

"इति

ब्रुवन्तं

तमुवाच

व्रती

वाच्यमित्थं

पुरुषोत्तम

त्वया"

उल्लेखाः

माघ०

१-३१

Kridanta Forms Sanskrit

ब्रू

(

ब्रू꣡ञ्

व्यक्तायां

वाचि

-

अदादिः

-

सेट्

)

ल्युट् →

वचनम्

अनीयर् →

वचनीयः

-

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वक्तुम्

तव्य →

वक्तव्यः

-

वक्तव्या

तृच् →

वक्ता

-

वक्त्री

क्त्वा →

उक्त्वा

ल्यप् →

प्रोच्य

क्तवतुँ →

उक्तवान्

-

उक्तवती

क्त →

उक्तः

-

उक्ता

शतृँ →

ब्रुवन्

-

ब्रुवती

शानच् →

ब्रुवाणः

-

ब्रुवाणा