Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ब्रुवती (bruvatI)

 
Shabdartha Kaustubha Kannada

ब्रुवती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹೇಳುತ್ತಿರುವ/ಮಾತನಾಡುತ್ತಿರುವ

निष्पत्तिः

ब्रूञ्

(

व्यक्तायां

वाचि

)

"शतृ"

(

३-२-१२४

)।

स्त्रियां

"ङीप्"

(

४-१-६

)

Kridanta Forms Sanskrit

ब्रू

(

ब्रू꣡ञ्

व्यक्तायां

वाचि

-

अदादिः

-

सेट्

)

ल्युट् →

वचनम्

अनीयर् →

वचनीयः

-

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वक्तुम्

तव्य →

वक्तव्यः

-

वक्तव्या

तृच् →

वक्ता

-

वक्त्री

क्त्वा →

उक्त्वा

ल्यप् →

प्रोच्य

क्तवतुँ →

उक्तवान्

-

उक्तवती

क्त →

उक्तः

-

उक्ता

शतृँ →

ब्रुवन्

-

ब्रुवती

शानच् →

ब्रुवाणः

-

ब्रुवाणा