Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ब्रध्नः (bradhnaH)

 
Apte English

ब्रध्नः

[

bradhnḥ

],

1

The

sun

अथ

पुत्रस्य

पौत्रेण

ब्रध्नस्याप्नोति

विष्टपम्

Manusmṛiti.

9.137

4.231.

The

root

of

a

tree.

A

day.

The

arka

plant.

Lead

(

Masculine.

?

).

A

horse.

An

epithet

of

Śiva

or

Brahmā.

The

point

of

an

arrow.

Name.

of

a

disease

अभ्यभिष्यन्दिगुर्वामसेवनान्नि-

चयं

गतः

करोति

ग्रन्थिवच्छोथं

दोषो

वङ्क्षणसन्धिषु

ज्वरशूलाङ्गसादाद्यं

तं

ब्रध्नमिति

निर्दिशेत्

Mādhavanidānam.

Compound.

-चक्रम्

the

zodiac.

-बिम्बम्,

-मण्डलम्

the

disc

of

the

sun.

Apte 1890 English

ब्रध्नः

1

The

sun.

2

The

root

of

a

tree.

3

A

day.

4

The

arka

plant.

5

Lead

(

m.

?

)

.

6

A

horse.

7

An

epithet

of

Śiva

or

Brahmā.

8

The

point

of

an

arrow.

Apte Hindi Hindi

ब्रध्नः

पुंलिङ्गम्

-

"बन्ध्

+

नक्,

ब्रधादेशः"

सूर्य

ब्रध्नः

पुंलिङ्गम्

-

"बन्ध्

+

नक्,

ब्रधादेशः"

वृक्ष

की

जड़

ब्रध्नः

पुंलिङ्गम्

-

"बन्ध्

+

नक्,

ब्रधादेशः"

दिन

ब्रध्नः

पुंलिङ्गम्

-

"बन्ध्

+

नक्,

ब्रधादेशः"

मदार

का

पौधा

ब्रध्नः

पुंलिङ्गम्

-

"बन्ध्

+

नक्,

ब्रधादेशः"

सीसा

ब्रध्नः

पुंलिङ्गम्

-

"बन्ध्

+

नक्,

ब्रधादेशः"

घोड़ा

ब्रध्नः

पुंलिङ्गम्

-

"बन्ध्

+

नक्,

ब्रधादेशः"

शिव

या

ब्रह्मा

का

विशेषण

ब्रध्नः

पुंलिङ्गम्

-

-

सूर्य

ब्रध्नः

पुंलिङ्गम्

-

-

वृक्षमूल

ब्रध्नः

पुंलिङ्गम्

-

-

दिन

ब्रध्नः

पुंलिङ्गम्

-

-

आक

या

मदार

का

पौधा

ब्रध्नः

पुंलिङ्गम्

-

-

सीसा

ब्रध्नः

पुंलिङ्गम्

-

-

घोड़ा

ब्रध्नः

पुंलिङ्गम्

-

-

शिव

या

ब्रह्मा

का

विशेषण

ब्रध्नः

पुंलिङ्गम्

-

-

तीर

की

नोक

ब्रध्नः

पुंलिङ्गम्

-

-

एक

रोग

का

नाम

Wordnet Sanskrit

Synonyms

उकनाहः,

शोणः,

पिञ्जरः,

ब्रध्नः

(Noun)

कृष्णत्वयुक्तरक्तवर्णीयः

अश्वः।

"अश्वसेनायाः

सेनापतिः

उकनाहे

आरूढः

आसीत्।"

Synonyms

मूलम्,

अङ्घ्रिः,

अंर्हिः,

ब्रध्नः,

व्रध्न,

पादः,

चरणम्,

चरणः,

पदम्

(Noun)

वृक्षादिभ्यः

भूम्यान्तर्गतः

भागः

येन

ते

अन्नं

जलं

गृह्णन्ति।

"आयुर्वेदे

नैकानि

मूलानि

रोगनिवारणार्थे

उपयुज्यते।"

Kalpadruma Sanskrit

ब्रध्नः,

पुंलिङ्गम्

(

बन्धवन्धने

+

“बन्धेर्ब्रधिबुधी

उणा०३

इति

नक्

ब्रधादेशश्च

)

सूर्य्यः

।(

यथा,

ऋग्वेंदे

।“युञ्जन्ति

ब्रध्नसरुषं

चरन्तं

परितस्तुषः

।रोचन्ते

रोचना

दिवि

)वृक्षमूलम्

अर्कवृक्षः

इत्यमरः

१५

।शिवः

इति

हेमचन्द्रः

मेदिनीकारेणान्तःस्थवकारादौ

लिखितोऽयं

शब्दः

(

दिनम्

।अश्वः

इति

निघण्टुः

चतुर्द्दशमनोर्भौत्यस्यपुत्त्रभेदः

यथा,

मार्कण्डेये

१००

३२

।“गुरुर्गभीरो

ब्रध्नश्च

भरतोऽनुग्रहस्तथा

।तेजस्वी

सुबलश्चैव

भौत्यस्यैते

मनोः

सुताः

)रोगविशेषः

तस्य

लक्षणं

यथा,

“अभ्यभिष्यन्दिगुर्वामसेवनान्निचयं

गतः

।करोति

ग्रन्थिवच्छोथं

दोषो

वङ्क्षणसन्धिषु

ज्वरशूलाङ्गसादाढ्यं

तं

ब्रध्नमिति

निर्द्दिशेत्

”इति

माधवकरः

तस्य

चिकित्सा

।“भृष्टश्चैरण्डतैलेन

सम्यक्

कल्कोऽभयाभवः

।कृष्णासैन्धवसंयुक्तो

ब्रध्नरोगहरः

परः

अजाजीहबुषाकुष्ठं

गोमेदवदरान्वितम्

।काञ्जिकेन

तु

संपिष्टं

तल्लेपो

ब्रध्नजित्

परः

”गोमेदं

पत्रम्

तथा

निघण्टौ

धन्वन्तरिः

।“पत्रं

दलाह्वयं

रामं

गोमेदं

रसनाह्वयम्

”इति

भावप्रकाशः

(

अस्य

ससम्प्राप्तिलक्षणं

यथा,

--“यस्य

वायुः

प्रकुपितः

शोफशूलकरश्चरन्

।वंक्षणाद्वृषणौ

याति

ब्रध्नस्तस्योपजायते

”इति

चरके

सूत्रस्थानेऽष्टादशेऽध्याये

)