Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

बृहद्भानुः (bRhadbhAnuH)

 
Apte Hindi Hindi

बृहद्भानुः

पुंलिङ्गम्

बृहत्-भानुः

-

अग्नि

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

बृहद्भानुः

(Noun)

सत्यभामायाः

एकः

पुत्रः।

"बृहद्भानोः

वर्णनं

भागवते

वर्तते।"

Synonyms

बृहद्दर्भः,

बृहद्भानुः

(Noun)

एकः

राजा

"हरिवंशे

तथा

विष्णु-पुराणे

बृहद्दर्भस्य

उल्लेखः

कृतः"

Synonyms

बृहद्दर्भः,

बृहद्भानुः

(Noun)

एकः

राजा

"हरिवंशे

तथा

विष्णु-पुराणे

बृहद्दर्भस्य

उल्लेखः

कृतः"