Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

बृहत्काय (bRhatkAya)

 
Monier Williams Cologne English

बृहत्—काय

masculine gender.

‘large-bodied’,

nalopākhyāna

of

a

son

of

Bṛhad-dhanus,

bhāgavata-purāṇa

Apte Hindi Hindi

बृहत्काय

वि*

बृहत्-काय

-

"स्थूलकाय,

विशालकाय"

Wordnet Sanskrit

Synonyms

बृहत्,

महत्,

विपुल,

बृहत्काय,

महाकाय

(Adjective)

यद्

प्रमाणाद्

अत्यधिकम्

अस्ति।

"मन्त्रीमहोदयेन

अस्मिन्

वर्षे

बृहद्

अर्थसङ्कल्पः

प्रस्तुतः।

"

Synonyms

महाकाय,

अतिकाय,

बृहत्काय,

विशालकाय,

भीमकाय,

विकराल

(Adjective)

यस्य

शरीरं

अतिविशालम्।

"हनुमान्

सुरसाराक्षसीं

महाकायं

रूपम्

अदर्शयत्।"

Purana English

बृहत्काय

/

BṚHATKĀYA.

A

king

of

the

family

of

bharata.

(

bhāgavata,

skandha

9

).

Vachaspatyam Sanskrit

बृ(

वृ

)हत्काय

पुंलिङ्गम्

आजमीढवंश्ये

नृपभेदे

भाग०

२१

१७

।६

ब०

महादेहे

त्रीषु लिङ्गेषु