Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

बीजम् (bIjam)

 
Apte English

बीजम्

[

bījam

],

1

Seed

(

Figuentative.

also

),

seedcorn,

grain

अरण्य-

बीजाञ्जलिदानलालिताः

Kumârasambhava (Bombay).

5.15

बीजाञ्जलिः

पतति

कीटमुखावलीढः

Mṛichchhakaṭika

1.9

Raghuvamsa (Bombay).

19.57

Manusmṛiti.

9.33.

A

germ,

element.

Origin,

source,

cause

बीजप्रकृतिः

Sakuntalâ (Bombay).

1.1

(

Various reading.

).

Semen

virile

यदमोघमपामन्तरुप्तं

बीजमज

त्वया

Kumârasambhava (Bombay).

2.5,

6.

The

seed

or

germ

of

the

plot

of

a

play,

story

Et cætera.

see

Sâhityadarpaṇa.

318.

Marrow.

Algebra.

The

mystical

letter

forming

the

essential

part

of

theMantra

of

a

deity.

Truth,

divine

truth.

A

receptacle,

place

of

deposit.

Calculation

of

primary

germs.

Analysis.

The

position

of

the

arms

of

a

child

at

birth.

-जः

The

citron

tree.

(

बीजाकृ

means

To

sow

with

seed

व्योमनि

बीजाकुरुते

Bhâminîvilâsa (Bombay).

1.98.

To

plough

over

after

sowing

).

Compound.

-अक्षरम्

the

first

syllable

of

a

Mantra.

-अङ्कुरः

a

seed-shoot,

first

shoot

अपेक्षते

प्रत्ययमुत्तमं

त्वां

बीजाङ्कुरः

प्रागुदयादिवाम्भः

Kumârasambhava (Bombay).

3.18

Panchatantra (Bombay).

1.223.

(

-रौ

)

seed

and

sprout.

˚न्यायः

the

maxim

of

seed

and

sprout

see

under

न्याय.

-अङ्घ्रिकः

a

camel.

-अध्यक्षः

an

epithet

of

Śiva.

-उपहारिणी

a

witch.

-अम्लम्

the

fruit

of

Spondias

Magnifera

(

Marâṭhî.

कोकंबी

).

-अर्थ

Adjective.

desirous

of

procreation.

-अश्वः

a

stallion.

-आढ्यः,

-पूरः,

-पूरकः

the

citron

tree.

(

-रम्,

-रकम्

the

fruit

of

citron.

-उत्कृष्टम्

good

seed

अबीज-

विक्रयी

चैव

बीजोत्कृष्टं

तथैव

Manusmṛiti.

9.291.

-उदकम्

hail.-उप्तिः

Feminine.

sowing

seed.

˚चक्रम्

a

kind

of

astrological

diagram

for

indicating

good

or

bad

luck

following

on

the

sowing

of

seed.

-कर्तृ

Masculine.

an

epithet

of

Śiva.

-कृत्

Adjective.

producing

semen.

(

Neuter.

)

an

aphrodisiac.

कोशः,

कोषः

the

seed-vessel.

the

seed-vessel

of

the

lotus.

(

-शी

)

a

pod,

legume.

-क्रिया

algebraic

operation

or

solution.

गणितम्

analysis

of

primary

causes.

the

science

of

Algebra.

Name.

of

the

2

nd

part

of

सिद्धान्तशिरोमणि.-गर्भः

Trichosanthes

Dioeca

(

Marâṭhî.

पडवळ

).

-गुप्तिः

Feminine.

a

pod,

legume.

-दर्शकः

a

stage-manager.

-द्रव्यम्

primary

or

original

matter.

-धान्यम्

coriander

(

Marâṭhî.

धने

).-निर्वापणम्

sowing

seed.

-न्यासः

making

known

the

germ

of

the

plot

of

a

play.

-पादपः

Semecarpus

Anacardium

(

Marâṭhî.

बिब्बा

).

-पुरुषः

the

progenitor

of

a

family.

-पुष्पः,

-पूरणः

the

citron

tree

Rāmāyana

2.91.3.-पुष्पिका

Andropogon

Saccharatus

(

Marâṭhî.

जोंधळा,

ऊंस

).-पेशिका

the

scrotum.

-प्रदः

a

procreator,

generator.-प्रभावः

the

power

of

the

seed

यस्माद्बीजप्रभावेण

तिर्यग्जा

ऋषयो$भवन्

Manusmṛiti.

1.72.

-प्ररोहिन्

a,

growing

from

seed.-प्रसूः

the

earth.

-फलकः

the

citron

tree.

-मतिः

Feminine.

a

mind

capable

of

analysis,

the

power

of

penetrating

into

the

very

first

principles.

-मन्त्रः

a

mystical

syllable

with

which

a

Mantra

begins.

-मातृका

the

pericarp

of

a

lotus.

-मात्रम्

only

as

much

as

is

required

for

seed

(

for

the

preservation

of

a

family

).

-रत्नम्

a

kind

of

seed.

-रुहः

grain,

corn.

वपनम्

a

field.

the

act

of

sowing

seed.

-वरः

a

kidney-bean

(

Marâṭhî.

उडीद

).

वापः

a

sower

of

seed

an

agriculturist

(

कृषीवल

)

कालं

प्रतीक्षस्व

सुखोदयस्य

पङ्क्तिं

फलानामिव

बीजवापः

Mahâbhârata (Bombay).

*

3.34.

19.

sowing

seed.

-वाहनः

an

epithet

of

Śiva.

-सूः

The

earth.

-सेक्तृ

Masculine.

a

procreator,

progenitor

Compare.

Manusmṛiti.

9.51

(

com.

)

-स्नेहः

the

Palāśa

tree

(

Marâṭhî.

पळस

).-हरा,

-हारिणी

a

witch.

Apte Hindi Hindi

बीजम्

नपुंलिङ्गम्

-

वि

+

जन्

+

उपसर्गस्य

दीर्घः

बवयोरभेदः

"बीज,

बीज

का

दाना,

अनाज"

बीजम्

नपुंलिङ्गम्

-

वि

+

जन्

+

उपसर्गस्य

दीर्घः

बवयोरभेदः

"जीवाणु,

तत्त्व"

बीजम्

नपुंलिङ्गम्

-

वि

+

जन्

+

उपसर्गस्य

दीर्घः

बवयोरभेदः

"मूल,

स्रोत,

कारण"

बीजम्

नपुंलिङ्गम्

-

वि

+

जन्

+

उपसर्गस्य

दीर्घः

बवयोरभेदः

"वीर्य,

शुक्र"

बीजम्

नपुंलिङ्गम्

-

वि

+

जन्

+

उपसर्गस्य

दीर्घः

बवयोरभेदः

"किसी

नाटक

की

कथावस्तु

का

बीज,

कहानी

आदि"

बीजम्

नपुंलिङ्गम्

-

वि

+

जन्

+

उपसर्गस्य

दीर्घः

बवयोरभेदः

गूदा

बीजम्

नपुंलिङ्गम्

-

वि

+

जन्

+

उपसर्गस्य

दीर्घः

बवयोरभेदः

बीजगणित

बीजम्

नपुंलिङ्गम्

-

वि

+

जन्

+

उपसर्गस्य

दीर्घः

बवयोरभेदः

बीजमंत्र

बीजम्

नपुंलिङ्गम्

-

"वि+जन्+ड,

उपसर्गस्य

दीर्घः"

"बीज,

बीज

का

दाना"

बीजम्

नपुंलिङ्गम्

-

"वि+जन्+ड,

उपसर्गस्य

दीर्घः"

"बीजाणु,

तत्त्व"

बीजम्

नपुंलिङ्गम्

-

"वि+जन्+ड,

उपसर्गस्य

दीर्घः"

"मूल,

स्रोत"

बीजम्

नपुंलिङ्गम्

-

"वि+जन्+ड,

उपसर्गस्य

दीर्घः"

वीर्य

बीजम्

नपुंलिङ्गम्

-

"वि+जन्+ड,

उपसर्गस्य

दीर्घः"

कथावस्तु

का

बीज

बीजम्

नपुंलिङ्गम्

-

"वि+जन्+ड,

उपसर्गस्य

दीर्घः"

बीजगणित

बीजम्

नपुंलिङ्गम्

-

"वि+जन्+ड,

उपसर्गस्य

दीर्घः"

सचाई

बीजम्

नपुंलिङ्गम्

-

"वि+जन्+ड,

उपसर्गस्य

दीर्घः"

आशय

बीजम्

नपुंलिङ्गम्

-

"वि+जन्+ड,

उपसर्गस्य

दीर्घः"

प्राथमिक

जननाणु

का

संकलक

बीजम्

नपुंलिङ्गम्

-

"वि+जन्+ड,

उपसर्गस्य

दीर्घः"

विश्लेषण

बीजम्

नपुंलिङ्गम्

-

"वि+जन्+ड,

उपसर्गस्य

दीर्घः"

जन्म

के

समय

शिशु

के

हाथों

की

मुद्रा

Wordnet Sanskrit

Synonyms

बीजम्

(Noun)

कस्यापि

कार्यस्य

कृते

चिन्तनादीनां

कृते

वा

यः

प्रेरयति।

"मनोहरस्य

व्यवहारेण

शीलायाः

मनसि

घृणायाः

बीजानि

उत्पन्नानि।"

Synonyms

बीजम्,

बीजकम्,

वपनम्,

रोहिः

(Noun)

पुष्पवृक्षाणां

धान्यादीनां

फलानां

वा

सः

भागः

यस्मात्

तादृशाः

एव

नूतनाः

वृक्षाः

धान्यं

वा

उत्पाद्यते।

"कृषकः

क्षेत्रे

गोधूमानां

बीजं

वपति।"

Synonyms

बीजम्,

अष्टिः

(Noun)

फलस्य

कठिनावरणयुक्तं

बृहद्बीजम्।

"आम्रं

खादित्वा

तेन

बीजं

रोपितम्।"

Synonyms

वीर्यम्,

शुक्रम्,

धातुः,

तेजः,

रेतः,

बीजम्

(Noun)

पुरुषशरीरस्थः

सन्ततिनिर्माणे

आवश्यकः

रसाद्यननुरुपकार्यकरणशक्तिवान्

चरमधातुः

"वृष्यं

वीर्यं

वर्धयति"

Synonyms

बीजम्,

बीजकम्,

वपनम्

(Noun)

अन्नस्य

दलम्।

"

व्याधः

वृक्षस्य

अधस्तात्

बीजानि

विकीर्णवान्।"

Synonyms

तत्वम्,

मूलवस्तू,

मूलम्,

भूतम्,

बीजम्,

अभिभूतम्,

मात्रम्,

विषयः,

तन्मात्रम्,

अवयवः

(Noun)

जगतः

मूलकारणम्।

"साङ्ख्यदर्शनस्य

मते

पञ्चविंशति

तत्वानि

सन्ति।"

Tamil Tamil

பீ3ஜம்

:

விதை,

உயிர்

அணு,

மந்திரத்தின்

முக்கிய

எழுத்து,

வீர்யம்,

ஆரம்பம்,

தொடக்கம்.