Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

बाहुः (bAhuH)

 
Apte English

बाहुः

[

bāhuḥ

],

[

बाध्

कु

धस्य

हः

Tv.

]

The

arm

शान्तमिदमाश्रम-

पदं

स्फुरति

बाहुः

कुतः

फलमिहास्य

Sakuntalâ (Bombay).

1.16

so

महाबाहुः

Et cætera.

The

fore-arm.

The

fore-foot

of

an

animal.

A

door-post.

The

base

of

a

right-angled

triangle

(

in

geom.

).

(

In

medic.

)

The

whole

upper

extremity

of

the

body

(

Opposite of.

सक्थि

).

The

bar

of

a

chariotpole.

The

shadow

of

the

gnomon

on

a

sun-dial.

The

arm

as

a

measure

of

length

(

Equal or equivalent to, same as.

12

Aṅgulas

).

The

limb

of

a

bow.

-हू

(

Dual.

)

The

lunar

mansion

Ārdrā.

Compound.

-अन्तरम्

the

chest

संवर्त्य

मुष्टिं

सहसा

जघान

बाह्वन्तरे

शैलनिकाशरूपः

Rāmāyana

6.7.154.

-उत्क्षेपम्

Indeclinable.

having

raised

or

tossed

up

the

arms

बाहूत्क्षेपं

क्रन्दितुं

प्रवृत्ता

Sakuntalâ (Bombay).

5.3.

-कर

Adjective.

active

with

the

arms

Parasmaipada.

III.

2.21.

-कण्टकम्

a

mode

in

fighting

'एकां

जङ्घां

पदा$$

क्रम्य

परामुद्यम्य

पाठ्यते

केतकीपत्रवच्छत्रुर्युद्धं

तद्बाहुकण्टकम्

॥'

बाहु-

कण्टकयुद्धेन

तस्य

कर्णो$थ

युध्यतः

Mahâbhârata (Bombay).

*

12.5.4.

-कुण्ठ,

-कुब्जa.

crippled

in

the

arms.

-कुन्थः

a

wing

(

of

a

bird

).-चापः

the

distance

measured

by

the

extended

arms.

जः

a

man

of

the

Kṣatriya

caste

Compare.

बाहू

राजन्यः

कृतः

Rigveda (Max Müller's Edition).

1.9.12

also

Manusmṛiti.

1.31

बाहुजो

महाबाहुस्तदु-

वाह

महाबलम्

Śiva

B.

Naishadhacharita.

12.12.

a

parrot.

sesamum

growing

spontaneously.

-ज्या

a

sine

(

in

math.

).

-तरणम्

crossing

a

river

(

with

the

arms

).

-त्रः,

-त्रम्,

-त्राण

vantbrass

(

armour

for

the

arms

).

दण्डः

a

long,

staff-like

arm.

punishment

with

the

arm

or

fist.

-दन्तकम्

Name.

of

a

Nītiśāstra

treatise.

-निःसृतम्

a

mode

of

fighting

(

by

which

a

sword

is

twisted

out

of

a

person's

hand

).

-पाशः

a

particular

attitude

in

fighting.

the

arm

thrown

round,

as

in

the

act

of

embracing.

-प्रचालकम्

Indeclinable.

shaking

the

arms.

-प्रति-

बाहौ

the

opposite

sides

of

a

figure.

-प्रसारः,

-प्रसारणम्

stretching

the

arms

(

for

embracing

Et cætera.

)

-प्रहरणः

a

boxer.

(

-णम्

)

boxing.

फलम्

(

in

geom.

)

the

result

for

the

base

sine.

(

in

astro.

)

the

sine

of

an

arc

of

a

circle

of

position

contained

between

the

sun

and

the

prime

verticle.

बन्धनम्

encircling

arms.

(

-नः

)

the

shoulder-blade.

-बलम्

strength

of

arm,

muscular

strength.

-भङ्गिः

Feminine.

bending

or

twisting

the

arms.-भूषण,

-भूषा

an

ornament

worn

on

the

arm,

an

armlet.

-भेदिन्

Masculine.

an

epithet

of

Viṣṇu.

मूलम्

the

armpit.

the

shoulderblade.

-युद्धम्

a

hand-to-hand

or

close

fight,

personal

or

pugilistic

encounter,

boxing

बाहुयुद्धं

हि

मल्लानामशास्त्रमृषिभिः

स्मृतम्

मृतस्य

तत्र

स्वर्गो

यशो

नेहापि

विद्यते

Mallaśāstram.

-योधः,

-योधिन्

Masculine.

a

pugilist,

boxer.

-रक्षा

armour

for

the

upper

arm.

-लता

an

arm-like

creeper.

˚अन्तरम्

the

breast,

bosom.

-लोहम्

bell-metal

(

कांस्य

).

विक्षेपः

the

act

of

throwing

about

the

arms,

moving

the

arms.

swimming.-विघट्टनम्,

-विघट्टितम्

a

particular

attitude

in

wrestling.

-वीर्यम्

strength

of

arms.

-व्यायामः

athletic

exercise.

-शालिन्

Masculine.

an

epithet

of

Śiva.

of

Bhīma.

-शिखरम्

the

upper

part

of

the

arm,

the

shoulder.-संभवः

a

man

of

the

Kṣatriya

caste.

-सहस्रभृत्

Masculine.

an

epithet

of

king

Kārtavīrya

(

also

called

सहस्रार्जुन

).

Apte 1890 English

बाहुः

[

बाध्

कु

धस्य

हः

Tv.

]

1

The

arm

शांतमिदमाश्रमपदं

स्फुरति

बाहुः

कुतः

फलमिहास्य

Ś.

1.

16

so

महाबाहुः

&c.

2

The

fore-arm.

3

The

forefoot

of

an

animal.

4

A

door-post.

5

The

base

of

a

right-angled

triangle

(

in

geom.

).

6

(

In

medic.

)

The

whole

upper

extremity

of

the

body

(

opp.

सक्थि

).

7

The

bar

of

a

chariot-pole.

8

The

shadow

of

the

gnomon

on

a

sun-dial.

हू

(

du.

)

The

lunar

mansion

Ārdrā.

Comp.

उत्क्षेपं

ind.

having

raised

or

tossed

up

the

arms

बाहूत्क्षेपं

क्रंदितुं

प्रवृत्ता

Ś.

5.

30.

कुंठ,

कुब्ज

a.

crippled

in

the

arms.

कुंथः

a

wing

(

of

a

bird

).

चापः

the

distance

measured

by

the

extended

arms.

जः

{1}

a

man

of

the

Kṣatriya

caste

cf.

बाहू

राजन्यः

कृतः

Rv.

10.

90.

12

also

Ms.

1.

31.

{2}

a

parrot.

{3}

sesamum

growing

spontaneously.

ज्या

a

sine

(

in

math.

).

त्रः,

त्रं,

त्राण

vantbrass

(

armour

for

the

arms

).

दंडः

{1}

a

staff-like

arm.

{2}

punishment

with

the

arm

or

fist.

पाशः

{1}

a

particular

attitude

in

fighting.

{2}

the

arm

thrown

round,

as

in

the

act

of

embracing.

प्रतिबाहौ

the

opposite

sides

of

a

figure.

प्रसारः

प्रसारणं

stretching

the

arms

(

for

embracing

&c.

).

प्रहरणः

a

boxer.

(

णं

)

boxing.

फलं

(

in

geom.

)

the

result

for

the

base

sine.

बलं

strength

of

arm,

muscular

strength.

भूषणं,

भूषा

an

ornament

worn

on

the

arm,

an

armlet.

भेदिन्

m.

an

epithet

of

Viṣṇu.

मूलं

{1}

the

armpit.

{2}

the

shoulderblade.

युद्धं

a

hand-to-hand

or

close

fight,

personal

or

pugilistic

encounter,

boxing.

याधेः,

योधिन्

m.

a

pugilist,

boxer.

लता

an

armlike

creeper.

°अंतरं

the

breast,

bosom.

विक्षेपः

{1}

the

act

of

throwing

about

the

arms,

moving

the

arms.

{2}

swimming.

वीर्यं

strength

of

arm.

व्यायामः

athletic

exercise.

शालिन्

m.

{1}

an

epithet

of

Śiva.

{2}

of

Bhīma.

शिखरं

the

upper

part

of

the

arm,

the

shoulder.

संभबः

a

man

of

the

Kṣatriya

caste.

सहस्रभृत्

m.

an

epithet

of

king

Kārtavīrya

(

also

called

सहस्रार्जुन

).

Apte Hindi Hindi

बाहुः

पुंलिङ्गम्

-

"बाध्

+

कु,

धस्य

हः"

भुजा

बाहुः

पुंलिङ्गम्

-

"बाध्

+

कु,

धस्य

हः"

कलई

बाहुः

पुंलिङ्गम्

-

"बाध्

+

कु,

धस्य

हः"

पशु

का

अगला

पैर

बाहुः

पुंलिङ्गम्

-

"बाध्

+

कु,

धस्य

हः"

द्वार

की

चौखट

का

बाज़ू

बाहुः

पुंलिङ्गम्

-

"बाध्

+

कु,

धस्य

हः"

समकोण

त्रिभुज

का

आधार

बाहुः

पुंलिङ्गम्

-

"बाध्+कु,

हकारादेशः"

भुजा

बाहुः

पुंलिङ्गम्

-

"बाध्+कु,

हकारादेशः"

चौखट

का

बाजू

बाहुः

पुंलिङ्गम्

-

"बाध्+कु,

हकारादेशः"

पशु

का

अगला

पाँव

बाहुः

पुंलिङ्गम्

-

"बाध्+कु,

हकारादेशः"

समकोण

त्रिकोण

की

आधार

रेखा

बाहुः

पुंलिङ्गम्

-

"बाध्+कु,

हकारादेशः"

रथ

का

पोल

बाहुः

पुंलिङ्गम्

-

"बाध्+कु,

हकारादेशः"

सूर्य

घड़ी

पर

शङ्कु

की

छाया

बाहुः

पुंलिङ्गम्

-

"बाध्+कु,

हकारादेशः"

"बारह

अंगुल

की

नाप,

एक

हाथ

की

नाप"

बाहुः

पुंलिङ्गम्

-

"बाध्+कु,

हकारादेशः"

धनुष

का

अवयव

Wordnet Sanskrit

Synonyms

अर्गला,

अपिहिति,

बाहुः,

विष्कम्भः,

विष्कम्भी,

शलाका,

हुडुक्कः

(Noun)

द्वारबन्धकलोहादिभिः

विनिर्मितम्

उपकरणम्।

"अस्मिन्

द्वारे

अर्गला

नास्ति।"

Synonyms

शाखा,

स्कन्धः,

शिखा,

बाहुः,

लङ्का

(Noun)

वृक्षाङ्गविशेषः।

"बालकाः

आम्रस्य

शाखासु

हिन्दोलयन्ति।"

Synonyms

बाहुः,

भुजा,

करः,

प्रवेष्टः,

दोः,

दोषः,

बाहः,

आयाती,

च्यवना,

अनीशू,

अप्लवाना,

विनङ्गृसौ,

गभस्ती,

कवस्नौ,

भूरिजौ,

क्षिपस्ती,

शक्करी,

भरित्रे

(Noun)

अवयवविशेषः-

कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः

येन

वस्तूनि

ध्रियन्ते

कार्यं

क्रियते।

"बलिनौ

भीमस्य

बाहू।

/

ऋष्टयोः

वो,

मरुतो

अंसयोरधि

सह

ओजो

बाह्वोः

वा

बलम्

हितम्।"

Tamil Tamil

பா3ஹு:

:

தோள்,

மேல்

கை.

Kalpadruma Sanskrit

बाहुः,

पुंलिङ्गम्

स्त्रीलिङ्गम्

(

बाधते

शत्रून्

इति

बाध

+“अर्जिदृशिकम्यमिपंसिबाधामृजिपशि

तुक्

धुक्दीर्घहकाराश्च

।”

उणा०

२८

इति

कुप्रत्य-योऽन्तस्य

हकारादेशश्च

)

कक्षाद्यङ्गुल्यग्र-पर्य्यन्तावयवविशेषः

तत्पर्य्यायः

भुजः

२प्रवेष्टः

दोः

इत्यमरः

८०

।दोषः

बाहः

इति

जटाधरशब्दरत्ना-वल्यौ

तद्वैदिकपर्य्यायाः

आयती

च्यवना

२अनीशू

अप्लवाना

विनंगृसौ

गभस्ती

६कवस्नौ

बाहू

भूरिजौ

क्षिपस्ती

१०शक्करी

११

भरित्रे

१२

इति

द्वादश

बाहु-नामानि

इति

वेदनिर्घण्टौ

अध्यायः

*

(

यथा

ऋग्वेदे

५७

।“ऋष्टयो

वो

मरुतो

अंसयोरधिसह

ओजो

बाह्वोर्वो

बलं

हितम्

”नृपत्वसूचकबाहुलक्षणम्

यथा,

--“निर्मांस्रौ

चैव

भग्नाल्पौ

श्लिष्टौ

विपुलौ

भुजौ

।आजानुलम्बिनौ

बाहू

वृत्तौ

पीनौ

नृपेश्वरे

”इति

गारुडे

६६

अध्यायः

(

अस्य

शुभाशुभलक्षणमुक्तं

यथा

सामुद्रके

।“उद्वद्धबाहुः

पुरुषो

वधबन्धनमाप्नुयात्

।दीर्घबाहुर्भवेद्राजा

समुद्रवचनं

यथा

प्रलम्बबाहुरैश्वर्य्यं

प्राप्नुयाद्गुणसंयुतम्

।ह्रस्वबाहुर्भवेद्दासः

परप्रेष्यकरस्तथा

वामावर्त्तभुजा

ये

तु

ये

दीर्घभुजा

नराः

।संपूर्णबाहवो

ये

तु

राजानस्ते

प्रकीर्त्तिताः

पुरुषस्य

दक्षिणबाहुस्पन्दने

स्त्रियो

वामबाहु-स्पन्दने

शुभं

तद्वीपरीते

तु

अशुभम्

यथाशाकुन्तले

अङ्के

।“शान्तमिदमाश्रमपदं

स्फुरति

बाहुः

कुतःफलमिहास्य

।अथवा

भवितव्यानां

द्वाराणि

भवन्ति

सर्व्वत्र

”बाहुर्दक्षिणबाहुः

फलं

वरस्त्रीलाभरूपम्

“वामेतरभुजस्पन्दो

वरस्त्रीलाभसूचकः

”इतिवचनात्

)कूर्परस्य

ऊर्द्धभागः

यथा,

--“मुखं

बाहू

प्रबाहू

मनः

सर्व्वेन्द्रियाणि

।रक्षत्वव्याहतैश्वर्य्यस्तव

नारायणोऽव्ययः

”अस्य

टीका

बाहू

प्रबाहू

कूर्परस्य

ऊर्द्ध्वा-धोभागौ

इति

विष्णुपुराणे

वा(

बा

)हुः,

पुंलिङ्गम्

(

बाधते

शत्रूनिति

बाधृ

लोडने+

“अर्त्तिदृशिकमीति

।”

उणा०

२८

।इति

कुः

हकारादेशश्च

)

कक्षावध्यङ्गुल्यग्र-पर्य्यन्तावयवः

यथा

भुजवाहुः

प्रवेष्टो

द्योरि-त्यमरः

वहत्यनेन

वाहुः

नाम्नीति

उण्

घञिवाहोऽदन्तः

वाहोऽश्वभुजयोः

पुमान्

इतिदामोदरः

स्त्रियां

वाहा

वाहो

वाहाभुजा

वाहुर्दोषो

दोषा

दोः

पुमान्

इतिकोषान्तरम्

इति

तट्टीकायां

भरतः

कूर्प-रस्योर्द्ध्वभागो

वाहुस्तस्याधोभागः

प्रवाहुः

।यथा,

--“मुखं

वाहू

प्रवाहू

मनः

सर्व्वेन्द्रियाणि

।रक्षत्वव्याहतैश्वर्य्यस्तव

नारायणोऽव्ययः

”इति

विष्णुपुराणे

अंशे

अध्यायः

वाहुप्रवाहू

कूर्परस्योर्द्ध्वाधोभागौ

इतितट्टीका

अन्यत्

पवर्गीयवकारादिबाहुशब्देद्रष्टव्यम्

*

अस्य

शुभाशुभलक्षणं

यथा,

--“निर्मांसौ

चैब

भग्नाल्पौ

श्लिष्टौ

विपुलौ

भुजौ

।आजानुलम्बिनौ

वाहू

वृत्तौ

पीनौ

नृपेश्वरे

निःस्वानां

रोमशौ

ह्नस्वौ

श्रेष्ठौ

करिकरप्रभौ

।हस्ताङ्गुलय

एव

स्युरायुर्दा

ललिताः

शुभाः

मेधाविनाञ्च

सूक्ष्माः

स्युर्भृत्यानां

चिपिटाःस्मृताः

।स्थूलाङ्गुलीभिर्निःस्वाः

स्युर्नताःस्युर्वहिरन्तदाः

कपितुल्यकरा

निःस्वा

व्याघ्रतुल्यकरैर्धनम्

।मणिबन्धैर्निगूढैश्च

सुश्लिष्टशुभसन्धिभिः

नृपा

हीनैः

करच्छेदः

सशब्दैर्धनवर्ज्जिताः

।पितृवित्तविहीनाश्च

निम्नात्

करतलान्नराः

संवृत्तैश्चैव

निम्नैश्च

धनिनः

परिकीर्त्तिताः

।प्रोक्ता

नरकदातारो

विषमैर्विषमा

नराः

करैः

करतलैश्चैव

लाक्षाभैरीश्वरास्तलैः

।परदाररताः

पीतै

रूक्षैर्निःस्वा

नरा

मताः

तुषतुल्यनखाः

क्लीवाः

कुटिलैः

स्फुटितैर्नराः

।निःस्वाश्चक्रनखैस्तद्वद्बिवर्णैः

परतर्ककाः

ताम्रैर्भूपा

धनाढ्याश्च

अङ्गुष्ठैः

सयवैस्तथा

।अङ्गुष्ठमूलजैः

प्रेष्यः

स्याद्दीर्घाङ्गुलिपर्व्वकः

दीर्घायुः

सुभगश्चैव

निर्धनो

विरलाङ्गुलिः

।घनाङ्गुलिश्च

सधनस्तिस्रो

रेखाश्च

यस्य

वै

नृपतेः

करतलगा

मणिबन्धे

समुत्थिताः

।युगमीनाङ्कितकरो

भवेत्

सत्रप्रदो

नरः

वज्राकाराश्च

धनिनां

मत्स्यपुच्छनिभा

बुधे

।शङ्खातपत्रशिविकागजपद्मोपमा

नृपे

कुम्भाङ्कुशपताकाभा

मृणालाभा

निरीश्वरे

।दामाभाश्च

गवाढ्यानां

स्वस्तिकाभा

नृपेश्वरे

चक्रासितोमरधनुःकुन्ताभा

नृपतेः

करे

।उदूखलाभा

यज्ञाढ्ये

वेदीभाश्चाग्निहोत्रिणि

वापीदेशकुलाभाश्च

त्रिकोणाभाश्च

धार्म्मिके

।अङ्गुष्ठमूलगा

रेखाः

पुत्त्राः

सूक्ष्माश्च

दारिकाः

प्रदेशिनीगता

रेखा

कनिष्ठामूलगामिनी

।शतायुषञ्च

कुरुते

छिन्नया

तरुतो

भयम्

।निस्वाश्च

बहुरेखाः

स्युर्निर्द्रव्याश्चिवुकैः

कृशैः

”इति

गारुडे

६६

अध्यायः