Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

बाणः (bANaH)

 
Apte English

बाणः

[

bāṇḥ

],

1

An

arrow,

shaft,

reed

Bṛihadâraṇyakopanishad.

3.8.2

धनुष्यमोघं

समधत्त

बाणम्

Kumârasambhava (Bombay).

3.66.

An

aim

or

mark

for

arrows.

The

feathered

end

of

an

arrow.

The

udder

of

a

cow.

The

body

(

शरीर

)

ते

प्रकाश्श्याभिवदन्ति

वयमेतद्बाणमवष्टभ्य

विधारयामः

Praśna

Upanishad.

2.2.

Name.

of

a

demon,

son

of

Bali

Compare.

उषा.

Name.

of

a

celebrated

poet

who

lived

at

the

court

of

king

Harṣavardhana

and

flourished

in

the

first

half

of

the

seventh

century

see

App.

II

).

He

is

the

author

of

कादम्बरी,

हर्षचरित

and

of

some

other

works

(

Govardhana

in

his

Āryāsaptaśatī

37

speaks

in

these

terms

of

Bāṇa:

जाता

शिखण्डिनी

प्राग्

यथा

शिखण्डी

तथावगच्छामि

प्रागल्भ्यधिकमाप्तुं

वाणी

बाणो

बभूवेति

so

हृदयवसतिः

पञ्चबाणस्तु

बाणः

Parasmaipada.

Raghuvamsa (Bombay).

1.22

).

A

symbolical

expression

for

the

number

'five'.

A

sound

voice.

Fire.

Lightning.

A

form

of

Śiva.

The

versed

sine

of

an

arc.

-णः,

-णा

The

hinder

part

or

feathered

end

of

an

arrow.

-णः,

-णा,

-णम्

a

blue

flowering

Barleria

-नीलझिण्टी

(

Marâṭhî.

कोऱ्हांटी

)

अनाविलोन्मीलितबाणचक्षुषः

Kirâtârjunîya.

4.

28.

Sisupâlavadha.

6.46.

Compound.

-असनम्

a

bow

पार्थबाणासन-

वेगमुक्तैर्दृढाहतः

पत्रिभिरुग्रवेगैः

Mahâbhârata (Bombay).

*

8.89.86.

˚यन्त्रम्

a

kind

of

bow

with

a

mechanical

contrivance

at

one

of

its

ends

for

tightening

the

string

and

letting

off

the

arrow

Dasakumâracharita (Bombay).

1.1.

-आवलिः,

-ली

Feminine.

a

series

of

arrows.

a

series

of

five

verses

forming

one

sentence.

-आश्रयः

a

quiver.

-गङ्गा

Name.

of

a

river

said

to

have

been

produced

by

Rāvaṇa's

arrow

सोमेशाद्

दक्षिणे

भागे

बाणेनाभि-

बिभिद्य

वै

रावणेन

प्रकटिता

जलधारातिपुण्यदा

बाणगङ्गेति

विख्याता

या

स्नानादघहारिणी

Varāha

Parasmaipada.

-गोचरः

the

range

of

an

arrow

अवतीर्णो$सि

रतिरमणबाणगोचरम्

Mâlatîmâdhava (Bombay).

1.19/2.-जालम्

a

number

of

arrows.

-जित्

Masculine.

an

epithet

of

Viṣṇu.

-तूणः,

-धिः

a

quiver

क्षीणबाणो

विबाणधिः

Mahâbhârata (Bombay).

*

8.63

बबन्धाथ

बाणधी

(

Dual.

)

Bhaṭṭikâvya.

14.17

Kirâtârjunîya.

18.1.-निकृत

Adjective.

pierced

or

wounded

by

an

arrow.

-पत्रः

Name.

of

a

bird

(

कङ्क

).

-पथः

the

range

of

an

arrow.-पाणि

Adjective.

armed

with

arrows.

पातः

an

arrowshot

(

as

a

measure

of

distance

).

the

range

of

an

arrow.

a

bed

of

arrows

(

बाणशय्या,

शरतल्प

)

बाणपातान्तरे

रामं

पातितं

पुरुषर्षभम्

Rāmāyana

6.45.25.

˚वर्तिन्

Adjective.

being

within

the

range

of

an

arrow.

-पुरम्

Śoṇitapura,

the

capital

of

Bāṇāsura.

-मुक्ति

Feminine.

,

-मोक्षणम्

discharging

or

shooting

an

arrow.

-योजनम्

a

quiver.

-रेखा

a

long

wound

made

by

an

arrow.

-लिङ्गम्

a

white

stone

found

in

the

river

नर्मदा

and

worshipped

as

the

लिङ्ग

of

Śiva.

-वारः

a

breast-plate,

an

armour,

cuirass

Compare.

वारबाणः.

-वृष्टिः

Feminine.

a

shower

of

arrows.

-संधानम्

the

fitting

of

an

arrow

to

the

bow-string

का

कथा

बाणसंधाने

ज्याशब्देनैव

दूरतः

Sakuntalâ (Bombay).

3.1.

-सिद्धिः

Feminine.

the

hitting

of

a

mark

by

an

arrow.

-सुता

an

epithet

of

Uṣā,

daughter

of

Bāṇa

see

उषा.

-हन्

Masculine.

an

epithet

of

Viṣṇu.

Apte 1890 English

बाणः

1

An

arrow,

shaft,

reed

धनुष्यमोघं

समधत्त

बाणं

Ku.

3.

66.

2

An

aim

or

mark

for

arrows.

3

The

feathered

end

of

an

arrow.

4

The

udder

of

a

cow.

5

A

kind

of

plant

(

नीलझिंटी

f.

also

)

विकचबाणदलावलयो

ऽधिकं

रुरुचिरे

रुचिरेक्षणविभ्रमाः

Śi.

6.

46.

6

N.

of

a

demon,

son

of

Bali

cf.

उषा.

7

N.

of

a

celebrated

poet

who

lived

at

the

court

of

king

Harshavardhana

and

flourished

in

the

first

half

of

the

seventh

century

(

see

App.

II

).

He

is

the

author

of

कादंबरी,

हर्षचरित

and

of

some

other

works

(

Govardhana

in

his

Āryāsaptaśatī

v.

37

speaks

in

these

terms

of

Bāṇa:

जाता

शिखंडिनी

प्राग्यथा

शिखंडी

तथावगच्छामि

प्रागल्भ्यमधिकमाप्तुं

वाणी

बाणो

बभूवोति

so

हृदयवसतिः

पंचबाणस्तु

बाणः

P.

R.

1.

22

).

8

A

symbolical

expression

for

the

number

‘five’.

9

A

sound,

voice.

10

Fire.

11

Lightning.

णः,

णा

The

hinder

part

or

feathered

end

of

an

arrow.

Comp.

असनं

a

bow.

आवलिः

ली

f.

{1}

a

series

of

arrows.

{2}

a

series

of

five

verses

forming

one

sentence.

आश्रयः

a

quiver.

गंगा

N.

of

a

river

said

to

have

been

produced

by

Rāvaṇa's

arrow.

गोचरः

the

range

of

an

arrow.

जालं

a

number

of

arrows.

जित्

m.

an

epithet

of

Viṣṇu.

तूणः,

धिः

a

quiver.

पथः

the

range

of

an

arrow.

पाणि

a.

armed

with

arrows.

पातः

{1}

an

arrow-shot

(

as

a

measure

of

distance

).

{2}

the

range

of

an

arrow.

मुक्ति

f.,

मोक्षणं

discharging

or

shooting

an

arrow.

योजनं

a

quiver.

रेखा

a

long

wound

made

by

an

arrow.

वारः

a

breast-plate,

an

armour,

cuirass

cf.

वारबाणः.

वृष्टिः

f.

a

shower

of

arrows.

संधानं

the

fitting

of

an

arrow

to

the

bow-string.

सिद्धिः

f.

the

hitting

of

a

mark

by

an

arrow.

सुता

an

epithet

of

Uṣā,

daughter

of

Bāṇa

see

उषा.

हन्

m.

an

epithet

of

Viṣṇu.

Hindi Hindi

(

मीटर

)

तीर

Apte Hindi Hindi

बाणः

पुंलिङ्गम्

-

बण्

+

घञ्

"तीर,

बाण,

शर"

बाणः

पुंलिङ्गम्

-

बण्

+

घञ्

"तीर

का

निशाना,

बाण

का

लक्ष्य"

बाणः

पुंलिङ्गम्

-

बण्

+

घञ्

तीर

का

पंखयुक्त

भाग

बाणः

पुंलिङ्गम्

-

बण्

+

घञ्

गाय

का

ऐन

या

औड़ी

बाणः

पुंलिङ्गम्

-

बण्

+

घञ्

एक

प्रकार

का

पौधा

(

नीलझिंटी

भी

)

बाणः

पुंलिङ्गम्

-

बण्

+

घञ्

"एक

राक्षस

का

नाम,

बलि

का

पुत्र"

बाणः

पुंलिङ्गम्

-

बण्

+

घञ्

एक

प्रसिद्ध

कवि

का

नाम

बाणः

पुंलिङ्गम्

-

बण्

+

घञ्

पाँच

की

संख्या

के

लिए

प्रतीकात्मक

उक्ति

बाणः

पुंलिङ्गम्

-

बण्+घञ्

तीर

बाणः

पुंलिङ्गम्

-

बण्+घञ्

निशाना

बाणः

पुंलिङ्गम्

-

बण्+घञ्

बाण

की

नोंक

बाणः

पुंलिङ्गम्

-

बण्+घञ्

"ऐन,

औडी"

बाणः

पुंलिङ्गम्

-

बण्+घञ्

शरीर

बाणः

पुंलिङ्गम्

-

बण्+घञ्

"एक

राक्षस,

बलि

का

पुत्र"

बाणः

पुंलिङ्गम्

-

बण्+घञ्

एक

कवि

का

नाम

जिसने

कादम्बरी

और

हर्षचरित

लिखे

हैं

बाणः

पुंलिङ्गम्

-

बण्+घञ्

अग्नि

में

आहुति

देना

बाणः

पुंलिङ्गम्

-

बण्+घञ्

पाँच

की

संख्या

का

प्रतीक

बाणः

पुंलिङ्गम्

-

बण्+घञ्

चाप

की

शरज्या

बाणः

पुंलिङ्गम्

-

-

"हर्षचरित,

कादबंरी

और

चंडिकाशतक

का

विख्यात

प्रणेता।पार्वतीपरिणय

और

रत्नावली

भी

इसी

की

रचना

मानी

जाती

है।इसका

काल

निर्विवाद

रुप

से

इसके

अभिभावक

कान्यकुब्ज

के

राजा

श्री

हर्षवर्धन

द्वारा

निश्चित

किया

गया

है।जिस

समय

ह्यून

त्सांग

ने

समस्त

भारत

में

भ्रमण

किया

उस

समय

हर्षवर्धन

ने

६२९

से

६४५

ई०

तक

राज्य

किया।इसलिए

बाण

या

तो

छठी

शताब्दी

के

उतरार्ध

में

हुआ

या

सातवीं

शताब्दी

के

पूर्वार्ध

में।बाण

का

काल

कई

और

लेखकों

के

काल

का-न्यूनातिन्यून

उनका

जिनका

कि

बाण

ने

हर्षचरित

की

प्रस्तावना

में

उल्लेख

किया

है-परिचायक

है।"

Shabdartha Kaustubha Kannada

बाणः

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಕರಿಯ

ಹೂವಿನ

ಗೋರಂಟಿ

ಮರ

विस्तारः

बाणः

स्याद्गोस्तने

दैत्यभेदे

केवलकाण्डयोः

मेदि.

बाणः

स्यात्

केवले

काण्डे

काण्डावयवदैत्ययोः

विश्व.

Wordnet Sanskrit

Synonyms

बाणः

(Noun)

इक्ष्वाकुवंशीयः

राजा।

"बाणः

विकुक्षेः

पुत्रः

आसीत्।"

Synonyms

बाणासुरः,

बाणः,

वाणासुरः,

वाणः,

वक्रः

(Noun)

दैत्यराजस्य

बलेः

पुत्रः

यः

शिवेन

हतः।

"बलेः

शतेषु

पुत्रेषु

बाणासुरः

अग्रजः

आसीत्।"

Synonyms

पञ्च,

पाण्डवः,

शिवास्यम्,

इन्द्रियम्,

स्वर्गः,

व्रताग्निः,

महापापम्,

महाभूतम्,

महाकाव्यम्,

महामखः,

पुराणलक्षणम्,

अङ्गम्,

प्राणाः,

वर्गः,

इन्द्रियार्थः,

बाणः

(Noun)

एकाधिकं

चत्वारि।

"पञ्चाधिकं

पञ्च

आहत्य

दश

भवन्ति।"

Tamil Tamil

பா3ண:

:

அம்பு,

பசுவின்

மடி,

ஒரு

கவிஞனின்

பெயர்,

ஒரு

அசுரனின்

பெயர்.

Kalpadruma Sanskrit

बा(

वा

)णः,

पुंलिङ्गम्

(

बणनं

बाणः

शब्दस्तदस्यास्तीति

।बाण

+

अच्

)

अस्त्रविशेषः

तिर

इतिभाषा

तत्पर्य्यायः

पृषत्कः

विशिखः३

अजिम्भगः

खगः

आशुगः

कलम्बः७

मार्गणः

शरः

पत्री

१०

रोपः

११इषुः

१२

इत्यमरः

८६

चित्र-पुङ्खः

१३

शायकः

१४

वीरतरः

१५

तूणक्षेडः

१६काण्डः

१७

विपर्षकः

१८

शरुः

१९

वाजी

२०पत्रवाहः

२१

अस्त्रकण्टकः

२२

लौहमय-वाणस्य

पर्य्यायः

प्रक्ष्वेडनः

लोहनालः

२नाराचः

क्षिप्तबाणस्य

पर्य्यायः

प्रहितः

१निरस्तः

विषाक्तबाणस्य

पर्य्यायः

तीक्ष्णः

१लिप्तकः

दिग्धः

तीरो

निष्फलसायके

।इति

शब्दरत्नावली

*

(

यथा,

ऋग्वेदे

।७५

१७

।“यत्र

बाणाः

संपतन्ति

कुमारा

विशिखा

इव

।तत्रा

नो

ब्रह्मणस्पतिरदितिः

शर्म्म

यच्छतुविश्वहा

शर्म्म

यच्छतु

)वलिराजस्य

ज्येष्ठपुत्त्रः

यथा,

--“बलेः

पुत्त्रशतं

त्वासीद्बाणज्येष्ठन्ततो

द्विजाः

।बाणः

सहस्रबाहुः

स्यात्

सर्व्वास्त्रगुणसंयुतः

तपसा

तोषितो

यस्य

पुरे

वसति

शूलधृक्

।महाकालत्वमगमत्

साम्यं

यस्य

पिणाकिनः

”इति

मत्स्यपुराणे

अध्यायः

(

अस्य

जन्मादिविवरणन्तु

बाणयुद्धशब्दे

द्रष्ट-व्यम्

विस्तृतिस्तु

हरिवंशे

विष्णुपर्व्वणि

१७३अध्यायमारभ्य

द्रष्टव्या

)

गोस्तनः

केवलः

।इति

मेदिनी

णे,

२७

अग्निः

इतित्रिकाण्डशेषः

काण्डावयवः

इति

विश्वः

भद्रमुञ्जः

इति

राजनिर्घण्टः

(

पुंलिङ्गम्

स्त्रीलिङ्गम्

नीलझिण्टी

इति

वैजयन्ती

यथा,

माघे

।६

४६

।“विकचबाणदलावलयोऽधिकंरुरुचिरे

रुचिरेक्षणविभ्रमाः

”बण्यते

शब्द्यते

इति

बण

शब्दे

+

“अकर्त्तरिच

कारके

संज्ञायाम्

।”

१९

इतिघञ्

वाक्

इति

निघण्टुः

इक्ष्वाकुवंशीयो-ऽयोध्याराजः

स्वनामख्यातो

विकुक्षेः

पुत्त्रः

।यथा,

रामायणे

७०

२२

--

२३

।“इक्ष्वाकोस्तु

सुतः

श्रीमान्

कुक्षिरित्येव

विशुतः

।कुक्षेरथात्मजः

श्रीमान्

विकुक्षिरुदपद्यत

विकुक्षेस्तु

महातेजा

बाणः

पुत्त्रः

प्रतापवान्

।बाणस्य

तु

महातेजा

अनरण्यः

प्रतापवान्

”कादम्बरीप्रणेता

कविविशेषः

यथा,

कादम्बर्य्यांकविवंशवर्णने

।“सरस्वतीपाणिसरोजसम्पुट-प्रमृष्टहोमश्रमसीकराम्भसः

।यशोऽंशुशुक्लीकृतसप्तविष्टपात्ततः

सुरोबाण

इति

व्यजायत

द्विजेन

तेनाक्षत

कण्ठकौण्ठ्ययामहामनोमोहमलीमसान्धया

।अलब्धवैदग्ध्यविलासमुग्धयाधिया

निबद्ध्वेयमतिद्वयी

कथा

”अयमेव

हर्षचरितप्रणेता

इति

केचित्

)