Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

बभ्रुः (babhruH)

 
Apte Hindi Hindi

बभ्रुः

पुंलिङ्गम्

-

-

आग

बभ्रुः

पुंलिङ्गम्

-

-

नेवला

बभ्रुः

पुंलिङ्गम्

-

-

खाकी

रंग

बभ्रुः

पुंलिङ्गम्

-

-

भूरे

बालों

वाला

बभ्रुः

पुंलिङ्गम्

-

-

एक

यादव

का

नाम

बभ्रुः

पुंलिङ्गम्

-

-

शिव

का

विशेषण

बभ्रुः

पुंलिङ्गम्

-

-

विष्णु

का

विशेषण

Wordnet Sanskrit

Synonyms

बभ्रुः

(Noun)

वैदिकः

ऋषिविशेषः।

"बभ्रोः

वर्णनं

ऋग्वेदे

अस्ति।"

Synonyms

नकुलः,

पिङ्गलः,

सर्पहा,

बभ्रुः,

सूचीवदनः,

सर्पारि,

लोहिताननः

(Noun)

जन्तुविशेषः

यः

सर्पम्

अत्ति।

"बिडालः

नकुलम्

अत्ति।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Tamil Tamil

ப3ப்4ரு:

:

நெருப்பு,

பழுப்பு

நிறம்,

பொன்

நிறம்,

சிவன்,

கீரி,

சுத்தம்

செய்பவன்,

பழுப்பு

நிற

தலை

முடி

உடையவன்,

விஷ்ணு.

Kalpadruma Sanskrit

बभ्रुः,

पुंलिङ्गम्

(

बिभर्त्ति

भरति

वा

भृ

+

“कुभ्रश्च

।”उणा०

२३

इति

कुर्द्वित्वञ्च

)

अग्निः

।शिवः

(

यथा,

महाभारते

१३

महादेवस्यसहस्रनामकथने

१७

१४८

।“शृङ्गीशृङ्गप्रियो

बभ्रू

राजराजो

निरामयः

)विष्णुः

(

यथा,

महाभारते

१३

विष्णोःसहस्रनामकथने

१४९

२६

।“रुद्रो

बहुशिरा

बभ्रुर्व्विश्वयोनिः

शुचिश्रवाः

)विशालः

नकुलः

इति

मेदिनी

(

यथा,

मार्कण्डेये

१५

।“सञ्जायते

महावक्त्रो

मूषिको

बभ्रुसन्निभः

)मुनिविशेषः

इति

हेमचन्द्रः

देशभेदः

इतिशब्दरत्नावली

सितावरशाकः

इति

राज-निर्घण्टः

खलतिः

इति

हेमचन्द्रः

११७

(

कपिलो

वर्णः

इति

मेधातिथिः

तद्गुणयुक्तेतु

वाच्यलिङ्गः

यथा,

मनुः

१३०

।“नाक्रामेत्कामतच्छायां

बभ्रुणो

दीक्षितस्य

”लोमपादसुतः

यथा,

भागवते

२४

।“रोमपादसुतो

बभ्रुर्बभ्रोः

कृतिरजायत

।”देवावृधसुतः

यथा,

तत्रैव

२४

।“वभ्रुर्देवावृधसुतस्तयोः

श्लोकौ

पठन्त्यमू

”ययातिपुत्त्रस्य

द्रुह्योः

सुतः

यथा,

तत्रैव

।२३

१४

।“द्रुह्योश्च

तनयो

बभ्रुः

सेतुस्तस्यात्मजस्ततः

”पञ्चगन्धर्व्वपतिषु

अन्यतरः

यथा,

रामायणे

।४

४१

४२

।“तत्र

गन्धर्व्वपतयः

पञ्च

सूर्य्यसमप्रभाः

।शैलूषो

ग्रामणीः

शिक्षः

शुको

बभ्रुस्तथैव

”विश्वामित्रपुत्त्रभेदः

यथा,

महाभारते

१३

।४

५०

।“अक्षीणश्च

शकुन्तश्च

बभ्रुः

कालपथस्तथा

”विश्वगर्भस्य

पुत्त्रः

तु

यादवानामन्यतमः

।यथा,

हरिवंशे

९४

४८

।“वसुर्बभ्रुः

सुषेणश्च

सभाक्षश्चैव

वीर्य्यवान्

।यदुप्रवीरा

विख्याता

लोकपाला

इवापरे

”यथा

माघे

४०

।“आलप्यालमिदं

बभ्रोर्यत्स

दारानपाहरत्

”स

विनष्टप्राये

यादवकुले

पथि

गच्छन्

दस्युभि-र्हतः

तत्कथा

महाभारते

१६

मौषल-पर्व्वणि

द्रष्टव्या

स्त्रीलिङ्गम्

कपिला

गौः

सा

चनिशि

अजानता

पृषध्रेण

खड्गेन

हता

यथा,

भागवते

।“खड्गमादाय

तरसा

प्रलीनोडुगमे

निशि

।अजानन्नहनद्बभ्रोः

शिरः

शार्द्दूलशङ्कया

)

बभ्रुः,

त्रि,

(

बिभर्त्तीति

भ्रू

+

“कुभ्रश्च

।”

उणा०१

२३

इति

कुर्द्वित्वञ्च

)

पिङ्गलः

इत्य-मरः

(

यथा,

कुमारे

।“बबन्ध

बालारुणबभ्रुवल्कलंपयोधरोत्सेधविशीर्णसंहतिः

”यथा

रघुः

१५

१६

।“धूमधूम्रो

वसागन्धी

ज्वालाबभ्रुशिरोरुहः

)