Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

फुटः (phuTaH)

 
Apte English

फुटः

[

phuṭḥ

],

The

expanded

hood

of

a

snake.

Compound.

-आटोपः

Equal or equivalent to, same as.

फटाटोपः

quod vide, which see.

Apte 1890 English

फुटः

The

expanded

hood

of

a

snake.

Wordnet Sanskrit

Synonyms

पदम्,

फुटः,

फीटः

(Noun)

दीर्घतायाः

मापकसाधनम्

द्वादश-इञ्चमितं

साधनम्।

मनुष्यपादपरिमाणं

सार्धचतुराङ्गुलिपरिमाणं

वा।

"सीमायाः

दीर्घता

पञ्च

फुट

इञ्चद्वयमिता

।"

Synonyms

स्फटः,

फणः,

फुटः,

सर्पफणः,

स्फुटः,

कालापः,

दर्वः,

दर्विः,

दर्वी

(Noun)

सर्पावयवविशेषः।

"स्वरक्षणार्थं

नागः

स्फटम्

उन्नयति।"

Kalpadruma Sanskrit

फुटः,

त्रि,

(

स्फुटतीति

स्फुट

+

कः

पृषोदरा-दित्वात्

साधुः

)

सर्पफणा

इति

हेमचन्द्रः

।४

३८१