Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

फाल्गुनी (phAlgunI)

 
Apte English

फाल्गुनी

[

phālgunī

],

The

full-moon

day

of

the

month

फाल्गुन

˚भवः

an

epithet

of

the

planet

Jupiter.

Apte 1890 English

फाल्गुनी

The

full-moon

day

of

the

month

फाल्गुन

°भवः

an

epithet

of

the

planet

Jupiter.

Monier Williams Cologne English

फाल्गुनी॑

a

(

),

feminine.

,

see

below

फाल्गुनी

b

feminine.

the

lunar

mansion

Phalgunī

(

q.v.

),

harivaṃśa

rāmāyaṇa

mārkaṇḍeya-purāṇa

equal, equivalent to, the same as, explained by.

-पौर्णमासी,

gṛhya-sūtra and śrauta-sūtra

Apte Hindi Hindi

फाल्गुनी

स्त्रीलिङ्गम्

-

-

एक

नक्षत्र

का

नाम

फाल्गुनी

स्त्रीलिङ्गम्

-

फाल्गुनी+अण्+ङीप्

फाल्गुन

मास

की

पूर्णिमा

Shabdartha Kaustubha Kannada

फाल्गुनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಫಾಲ್ಗುನ

ಮಾಸದ

ಹುಣ್ಣಿಮೆ

निष्पत्तिः

फल्गुनी

-

"अण्"

(

४-२-३

)

व्युत्पत्तिः

फल्गुनी

नक्षत्रयुक्ता

पौर्णमासी

L R Vaidya English

PAlgunI

{%

f.

%}

The

full-moon-day

of

the

month

फाल्गुन.

Wordnet Sanskrit

Synonyms

फाल्गुनी

(Noun)

फाल्गुनमासस्य

पौर्णिमा।

"श्वः

फाल्गुनी

अस्ति।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Kalpadruma Sanskrit

फाल्गुनी,

स्त्रीलिङ्गम्

(

फल्गुनीभिर्युक्ता

पौर्णमासी

।“नक्षत्रेण

युक्तः

कालः

।”

इतिअण्

ततो

ङीप्

)

फाल्गुनमासस्य

पूर्णिमा

।इति

मेदिनी

ने,

९६

पूर्व्वफल्गुनीनक्षत्रम्

।उत्तरफल्गुनीनक्षत्रम्

इत्यमरटीकायांभरतः