Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्रेष्ठा (preSThA)

 
Monier Williams Cologne English

प्रे॑ष्ठा

feminine.

a

mistress,

wife,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

leg,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

प्रेष्ठा

स्त्रीलिङ्गम्

-

-

"पत्नी,

स्वामिनी"

Shabdartha Kaustubha Kannada

प्रेष्ठा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪ್ರೇಯಸಿ

/ಪ್ರಿಯತಮೆ

निष्पत्तिः

प्रेष्ठ

-

"टाप्"

प्रेष्ठा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮೊಳಕಾಲು

L R Vaidya English

prezWa

{%

(

I

)

a.

(

f.

ष्ठा

)

%}

Dearest,

most

beloved,

(

super.

of

प्रिय

q.v.

).

prezWA

{%

f.

%}

A

wife,

a

mistress.

Wordnet Sanskrit

Synonyms

पादः,

प्रेष्ठा,

टङ्का,

टङ्गः,

टङ्गम्,

टङ्कः,

टङ्कम्,

प्रसृता,

नलकिनी,

जङ्घा

(Noun)

अवयवविशेषः-

आकटि

अधमाङ्गं,

मनुष्यादयः

अनेन

सरन्ति।

"वने

चरतः

मम

पादः

बहु

क्लेशम्

अन्वभवत्"

Kalpadruma Sanskrit

प्रेष्ठा,

स्त्रीलिङ्गम्

(

प्रेष्ठ

+

टाप्

)

प्रेयसी

इतिहेमचन्द्रः

जङ्घा

इति

शब्दचन्द्रिका