Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्राणदा (prANadA)

 
Monier Williams Cologne English

प्राण—दा

a

(

),

feminine.

Terminalia

Chebula,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

species

of

bulbous

plant,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Commelina

Salicifolia,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

with

गुडिका

)

a

kind

of

pill

used

as

a

remedy

for

hemorrhoids,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

प्राण—दा॑

b

Masculine, Feminine, Neuter

giving

breath,

vājasaneyi-saṃhitā

Shabdartha Kaustubha Kannada

प्राणदा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಳಲೆ

ಗಿಡ

व्युत्पत्तिः

प्राणं

जीवनं

बलं

वा

ददाति

प्राणदा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪ್ರಾನದಾನ

ಮಾಡುವ

ಹೆಂಗಸು

Wordnet Sanskrit

Synonyms

शिवा,

हरितकी,

अभया,

अव्यथा,

पथ्या,

वयःस्था,

पूतना,

अमृता,

हैमवती,

चेतकी,

श्रेयसी,

सुधा,

कायस्था,

कन्या,

रसायनफला,

विजया,

जया,

चेतनकी,

रोहिणी,

प्रपथ्या,

जीवप्रिया,

जीवनिका,

भिष्गवरा,

भिषक्प्रिया,

जीवन्ति,

प्राणदा,

जीव्या,

देवी,

दिव्या

(Noun)

हरितकीवृक्षस्य

फलं

यद्

हरितपीतवर्णीयम्

अस्ति।

"शुष्ककासे

शिवा

अतीव

उपयुक्ता

अस्ति।"

Kalpadruma Sanskrit

प्राणदा,

स्त्रीलिङ्गम्

(

प्राणं

जीवनं

बलं

वा

ददातीति

।दा

कः

टाप्

)

ऋद्धिबृक्षः

हरीतकी

।इति

राजनिर्घण्टः

(

प्राणदात्री

यदुक्तम्

।“यशोहरे

किमाश्चर्य्यं

प्राणदा

यमदूतिका

)

Vachaspatyam Sanskrit

प्राणदा

स्त्री

चक्रदत्तोक्ते

गुटिकाभेदे

“सनागरारुष्करवृद्धि-दारकं

गुडेन

या

मोदकमत्युदारकम्

अशेषदुर्नामक-रोगदारकं

करोति

वृद्धं

सहसैव

दारकम्

चूर्णे

चूर्ण-समो

ज्ञेयो

मोदके

द्विगुणो

गुडः

त्रिपलं

शृङ्गवेरस्यचतुष्कं

मरिचस्य

पिप्पल्याः

कुडर्बार्द्धञ्च

चव्यायाःपलमेव

तालीशपत्रस्य

पलं

पलार्द्धं

केसरस्य

।द्वे

पले

पिप्पलीमूलादर्द्धकर्षञ्च

पत्रकात्

सूक्ष्मैला-कर्षमेकन्तु

कर्षं

त्वचमृणासयोः

गुडात्

पलानि

तुत्रिंशच्चूर्णमेकत्र

कारयेत्

अक्षप्रामाखा

गुडिका

प्राण-देति

सा

स्मृता”