Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

प्राणः (prANaH)

 
Apte English

प्राणः

[

prāṇḥ

],

1

Breath,

respiration.

The

breath

of

life,

vitality,

life,

vital

air,

principle

of

life

(

usually

Plural.

in

this

sense,

the

Prāṇas

being

five

प्राण,

अपान,

समान,

व्यान

and

उदान

)

प्राणैरुपक्रोशमलीमसैर्वा

Raghuvamsa (Bombay).

2.53

12.54

(

हृदि

प्राणो

गुदे$पानः

समानो

नाभिसंस्थितः

उदानः

कण्ठदेशस्थो

व्यानः

सर्वशरीरगः

).

The

first

of

the

five

life-winds

or

vital

airs

(

which

has

its

seat

in

the

lungs

)

अपाने

जुह्वति

प्राणं

प्राणे$पानं

तथापरे

प्राणापानगती

रुद्ध्वा

प्राणायाम-

परायणाः

Bhagavadgîtâ (Bombay).

4.29.

Wind,

air

inhaled.

Energy,

vigour,

strength,

power

as

in

प्राणसार

quod vide, which see.

युद्धातिथ्यं

प्रदास्यामि

यथाप्राणं

निशाचर

Rāmāyana

3.5.28

Bhágavata (Bombay).

8.2.29

सर्वप्राणप्रवणमघवन्मुक्तमाहत्य

वक्षः

Mahâvîracharita (Borooah's Edition),

1.45.

The

spirit

or

soul

(

Opposite of.

शरीर

).

The

Supreme

Spirit

इमानि

भूतानि

प्राणमेवाभिसंविशन्ति

Bṛihadâraṇyakopanishad.

1.11.5.

An

organ

of

sense

स्पृष्ट्वैतानशुचिर्नित्यमद्भिः

प्राणानुपस्पृशेत्

गात्राणि

चैव

सर्वाणि

नाभिं

पाणितलेन

तु

Manusmṛiti.

4.143

मरीचिमिश्रा

ऋषयः

प्राणेभ्यो$हं

जज्ञिरे

Bhágavata (Bombay).

1.6.31.

Any

person

or

thing

as

dear

and

necessary

as

life,

a

beloved

person

or

object

कोशः

कोशवतः

प्राणाः

प्राणाः

प्राणा

भूपतेः

Hitopadesa (Nirṇaya Ságara Edition).

2.9

अर्थपतेर्विमर्दको

बहिश्चराः

प्राणाः

Dk.

The

life

or

essence

of

poetry,

poetical

talent

or

genius

inspiration.

Aspiration

as

in

महाप्राण

or

अल्पप्राण

quod vide, which see.

Digestion.

A

breath

as

a

measure

of

time.

Gum-myrrh.

Life,

living

(

जीवन

)

दैवं

दैवसंयुक्तं

प्राणश्च

प्राणदश्च

अपेक्षापूर्वकरणादशुभानां

शुभं

फलम्

Mahâbhârata (Bombay).

*

12.36.14.

Food

(

अन्न

)

अनस्तिकानां

भूतानां

प्राणदाः

पितरश्च

ये

Mahâbhârata (Bombay).

*

12.12.4.

Name.

of

Brahmā,

Viṣṇu

and

other

gods.

Compound.

-अतिपातः

killing

a

living

being,

taking

away

life.

-अत्ययः

loss

of

life.

-अधिक

Adjective.

dearer

than

life.

superior

in

strength

or

vigour.

-अधिनाथः

a

husband.

-अधिपः

the

soul.

-अन्तः

death

capital

punishment

अब्राह्मणः

संग्रहणे

प्राणान्तं

दण्डमर्हति

Manusmṛiti.

8.359.

-अन्तिक

Adjective.

fatal,

mortal.

lasting

to

the

end

of

life,

ending

with

life.

dangerous.

capital

(

as

a

sentence

)

अज्ञानात्

वारुणीं

पीत्वा

संस्कारेणैव

शुद्ध्यति

मतिपूर्वमनिर्देश्यं

प्राणान्तिकमिति

स्थितिः

Manusmṛiti.

11.146.

(

-कम्

)

murder.

-अपहारिन्

Adjective.

fatal,

destructive

to

life.

-अपानम्,

-नौ

air

inhaled

and

exhaled

प्राणापाना-

न्तरे

देवी

वाग्वै

नित्यं

प्रतिष्ठिता

Mañjūṣā.

-अयनम्

an

organ

of

sense

(

सुप्तिमूर्च्छोपतापेषु

प्राणायनविघाततः

नेहते$हमिति

ज्ञानं

मृत्युप्रज्वारयोरपि

Bhágavata (Bombay).

4.29.72.

-आघातः

destruction

of

life,

killing

a

living

being

प्राणाघातान्निवृत्तिः

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

3.63.-आचार्यः

a

physician

to

a

king.

-आत्मन्

Masculine.

the

vital

or

animal

soul.

-आद

Adjective.

fatal,

mortal,

causing

death.-आबाधः

injury

to

life

प्राणाबाधयुक्तास्वापत्सु

Kau.

Atmanepada.

1.8.-आयामः

restraining

or

suspending

the

breath

during

the

mental

recitation

of

the

names

or

attributes

of

a

deity.

-आहुतिः

Feminine.

an

oblation

to

the

five

Prāṇas.

ईशः,

ईश्वरः

a

lover,

husband

नीचैः

शंस

हृदि

स्थितो

हि

ननु

मे

प्राणेश्वरः

श्रोष्यति

Amarusataka.

67

बाला

लोलविलोचना

शिव

शिव

प्राणेशमालोकते

Bhâminîvilâsa (Bombay).

2.57.

wind.

-ईशा,

-ईश्वरी

a

wife,

beloved,

mistress.

-उत्क्रमणम्,

-उत्सर्गः

departure

of

the

soul,

death.

-उपहारः

food.

-कर

Adjective.

refreshing

or

reviving

the

spirits

सद्यो

मांसं

नवान्नं

बाला

स्त्री

क्षीरभोजनम्

क्षीर-

मुष्णोदकं

चैव

सद्यः

प्राणकराणि

षट्

Chāṇakya.

-कर्मन्

Neuter.

Vital

function.

-कृच्छ्रम्,

-बाधा

peril

of

life,

a

danger

to

life.-ग्रहः

the

nose.

-घातक

Adjective.

destructive

to

life.

-घोषः

the

sound

from

the

ears

when

the

fingers

are

put

therein

छिद्रप्रतीतिश्छायायां

प्राणघोषानुपश्रुतिः

Bhágavata (Bombay).

1.42.29.

-घ्नःa.

fatal,

life-destroying.

-चयः

increase

of

strength.-छिद्

Adjective.

murderous.

destructive.

-छेदः

murder.

त्यागः

suicide

वरं

प्राणत्यागो

पिशुनवाक्येष्वभिरुचिः

Hitopadesa (Nirṇaya Ságara Edition).

1.

death.

-द

Adjective.

life-giving.

(

दम्

)

water.

blood.

(

दः

)

Viṣṇu.

Brahmā.

Terminalia

Tomentosa

(

Marâṭhî.

ऐन

).

-दा

Terminalia

Chebula

(

Marâṭhî.

हिरडा

).-दक्षिणा

gift

of

life

प्राणदक्षिणां

दा

'to

grant

one

his

life'.-दण्डः

capital

punishment.

-दयितः

a

husband.

-दातृa.

'life-giver',

saviour,

deliverer.

दानम्

resigning

life.

the

gift

of

life,

saving

one's

life.

-दुरोदरम्,

-द्यूतम्

fighting

for

life.

-दृह्

Adjective.

Sustaining

or

prolonging

the

breath.

-द्रोहः

an

attempt

upon

any

body's

life.-धार

Adjective.

living,

animate.

(

-रः

)

a

living

being.

धारणम्

maintenance

or

support

of

life.

vitality.

a

means

of

supporting

life.

नाथः

a

lover,

husband.

an

epithet

of

Yama.

-निग्रहः

restraint

of

breath,

checking

the

breath.

पतिः

a

lover,

husband.

the

soul

बुद्धिं

समाच्छाद्य

मे

समान्युरुद्भूयते

प्राणपतिः

शरीरे

Mahâbhârata (Bombay).

*

3.

269.4.

a

physician.

-पत्नी

the

voice.

-परिक्रयः

staking

one's

life.

-परिक्षीण

Adjective.

one

whose

life

is

drawing

to

a

close.

-परिग्रहः

possession

of

life,

life,

existence.

-प्रद,

-दायक,

-दायिन्

Adjective.

restoring

or

saving

life.-प्रयाणम्

departure

of

life,

death.

-प्रियः

'as

dear

as

life',

a

lover,

husband.

-भक्ष

Adjective.

feeding

on

air

only.-भास्वत्

Masculine.

the

ocean.

-भृत्

Adjective.

possessed

of

life,

living,

animate,

sentient.

(

Masculine.

)

a

living

being

अन्तर्गतं

प्राणभृतां

हि

वेद

Raghuvamsa (Bombay).

2.43.

Name.

of

Viṣṇu.

मोक्षणम्

departure

of

life,

death.

suicide.

-यमः

Equal or equivalent to, same as.

प्राणायाम

quod vide, which see.

यात्रा

support

of

life

maintenance,

livelihood

पिण्डपात-

मात्रप्राणयात्रां

भगवतीम्

Mâlatîmâdhava (Bombay).

1.

the

act

of

breathing.-यात्रिक

requisite

for

subsistence

प्राणयात्रिकमात्रः

स्यात्

Manusmṛiti.

6.57.

योनिः

the

Supreme

Being.

wind.

(

Feminine.

)

the

source

of

life.

रन्ध्रम्

the

mouth.

a

nostril.

रोधः

suppressing

the

breath.

danger

to

life.

-वल्लभा

a

mistress,

wife.

-विद्या

the

science

of

breath

or

vital

airs.

-विनाशः,

-विप्लवः

loss

of

life,

death.

-वियोगः

separation

of

the

soul

from

the

body,

death.

-वृत्तिः

Feminine.

a

vital

function.

-व्ययः

cost

or

sacrifice

of

life.

-शरीरः

the

Supreme

Being

क्रतुं

कुर्वीत

मनोमयः

प्राणशरीरः

Ch.

Up.

-संयमः

suspension

of

breath.-संशयः,

-संकटम्,

-संदेहः

risk

or

danger

to

life,

peril

of

life,

a

very

great

peril.

-संहिता

a

manner

of

reciting

the

Vedic

text.

-सद्मन्

Neuter.

the

body.

-सम

Adjective.

as

dear

as

life.

(

-मः

)

a

husband,

lover.

(

-मा

)

a

wife

नूनं

प्राणसमावियोगविधुरः

स्तम्बेरमस्ताम्यति

Mâlatîmâdhava (Bombay).

9.33.

-सार

Adjective.

'having

life

as

the

essence',

full

of

strength

and

vigour,

muscular

गिरिचर

इव

नागः

प्राणसारं

(

गात्रं

)

विभर्ति

Sakuntalâ (Bombay).

2.4.

-हर,

-हारिन्

Adjective.

causing

death,

taking

away

life,

fatal

पुरो

मम

प्राणहरो

भविष्यसि

Gîtagovinda.

7.

capital.-हारक

Adjective.

fatal.

(

-कम्

)

a

kind

of

deadly

poison.

Apte 1890 English

प्राणः

1

Breath,

respiration.

2

The

breath

of

life,

vitality,

life,

vital

air,

principle

of

life

(

usually

pl.

in

this

sense,

the

Prāṇas

being

five

प्राण,

अपान,

समान,

व्यान

and

उदान

)

प्राणैरुपक्रोशमलमिसैर्वा

R.

2.

53

12.

54

(

हदि

प्राणो

गुदेऽपानः

समानो

नाभिसंस्थितः

उदानः

कंठदेशस्थो

व्यानः

सर्वशरीरगः

).

3

The

first

of

the

five

life-winds

or

vital

airs

(

which

has

its

seat

in

the

lungs

)

Bg.

4.

29.

4

Wind,

air

inhaled.

5

Energy,

vigour,

strength,

power

as

in

प्राणसार

q.

v.

6

The

spirit

or

soul

(

opp.

शरीर

).

7

The

Supreme

Spirit.

8

An

organ

of

sense

Ms.

4.

143.

9

Any

person

or

thing

as

dear

and

necessary

as

life,

a

beloved

person

or

object

कोशः

कोशवतः

प्राणाः

प्राणाः

प्राणा

भूपतेः

H.

2.

92

अर्थपतेर्विमर्दको

बहिश्चराः

प्राणाः

Dk.

10

The

life

or

essence

of

poetry,

poetical

talent

or

genius

inspiration.

11

Aspiration

as

in

महाप्राण

or

अल्पप्राण

q.

v.

12

Digestion.

13

A

breath

as

a

measure

of

time.

14

Gum-myrrh.

Comp.

अतिपातः

killing

a

living

being,

taking

away

life.

अत्ययः

loss

of

life.

अधिक

a.

{1}

dearer

than

life.

{2}

superior

in

strength

or

vigour.

अधिनाथः

a

husband.

अधिपः

the

soul.

अंतः

death.

अंतिक

a.

{1}

fatal,

mortal.

{2}

lasting

to

the

end

of

life,

ending

with

life.

{3}

dangerous.

{4}

capital

(

as

a

sentence

).

(

कं

)

murder.

अपहारिन्

a.

fatal,

destructive

to

life.

अपानं

नौ

air

inhaled

and

exhaled.

अयनं

an

organ

of

sense.

आघातः

destruction

of

life,

killing

a

living

being

Bh.

3.

63.

आचार्यः

a

physician

to

a

king.

आत्मन्

m.

the

vital

or

animal

soul.

आद

a.

fatal,

mortal,

causing

death.

आबाधः

injury

to

life.

आयामः

restraining

or

suspending

the

breath

during

the

mental

recitation

of

the

names

or

attributes

of

a

deity.

आहुतिः

f.

an

oblation

to

the

five

Prāṇas.

ईशः,

ईश्वरः

{1}

a

lover,

husband

Amaru.

67

Bv.

2.

57.

{2}

wind.

ईशा,

ईश्वरी

a

wife,

beloved,

mistress.

उत्क्रमणं,

उत्सर्गः

departure

of

the

soul,

death.

उपहारः

food.

कर

a.

refreshing

or

reviving

the

spirits.

कृच्छ्रं,

बाधा

peril

of

life,

a

danger

to

life.

ग्रहः

the

nose.

घातक

a.

destructive

to

life.

घ्न

a.

fatal,

lifedestroying.

छिद्

a.

{1}

murderous.

{2}

destructive.

छेदः

murder.

त्यागः

{1}

suicide

वरं

प्राणत्यागो

पिशुनवाक्येष्वभिरुचिः

H.

1.

{2}

death.

a.

life-giving.

(

दं

)

{1}

water.

{2}

blood.

(

दः

)

Viṣṇu.

दक्षिणा

gift

of

life

प्राणदक्षिणां

दा

‘to

grant

one

his

life’.

दंडः

capital

punishment.

दयितः

a

husband.

दातृ

a.

‘life-giver’,

saviour,

deliverer.

दानं

{1}

resigning

life.

{2}

the

gift

of

life,

saving

one's

life.

दुरोदरं,

द्यूतं

fighting

for

life.

द्रोहः

an

attempt

upon

any

body's

life.

धार

a.

living,

animate.

(

रः

)

a

living

being.

धारणं

{1}

maintenance

or

support

of

life.

{2}

vitality.

{3}

a

means

of

supporting

life.

नाथः

{1}

a

lover,

husband.

{2}

an

epithet

of

Yama.

निग्रहः

restraint

of

breath,

checking

the

breath.

पतिः

{1}

a

lover,

husband.

{2}

the

soul.

पत्नी

the

voice.

परिक्रयः

staking

one's

life.

परिग्रहः

possession

of

life,

life,

existence.

प्रद,

दायक,

दायिन्

a.

restoring

or

saving

life.

प्रयाणं

departure

of

life,

death.

प्रियः

‘as

dear

as

life’,

a

lover,

husband.

भक्ष

a.

feeding

on

air

only.

भास्वत्

m.

the

ocean.

भृत्

a.

possessed

of

life,

living,

animate,

sentient.

(

m.

)

a

living

being

अंतर्गतं

प्राणभृतां

हि

वेद

R.

2.

43.

{2}

N.

of

Viṣṇu.

मोक्षणं

{1}

departure

of

life,

death.

{2}

suicide.

यमः

=

प्राणायाम

q.

v.

यात्रा

{1}

support

of

life

maintenance,

livelihood

पिंडपातमात्रप्राणयात्रां

भगवतीं

Māl.

1.

{2}

the

act

of

breathing.

योनिः

{1}

the

Supreme

being.

{2}

wind.

(

f.

)

the

source

of

life.

रंध्रं

{1}

the

mouth.

{2}

a

nostril.

रोधः

{1}

suppressing

the

breath.

{2}

danger

to

life.

विनाशः,

विप्लवः

loss

of

life,

death.

वियोगः

separation

of

the

soul

from

the

body,

death.

वृत्तिः

f.

a

vital

function.

व्ययः

cost

or

sacrifice

of

life.

शरीरः

the

Supreme

being.

संयमः

suspension

of

breath.

संशयः,

संकटं,

संदेहः

risk

or

danger

to

life,

peril

of

life,

a

very

great

peril.

संहिता

a

manner

of

reciting

the

Vedic

text.

सद्मन्

n.

the

body.

सम

a.

as

dear

as

life

(

मः

)

a

husband,

lover.

(

मा

)

a

wife.

सार

a.

‘having

life

as

the

essence’,

full

of

strength

and

vigour,

muscular

गिरिचर

इव

नागः

प्राणसारं

(

गात्रं

)

बिभर्ति

Ś.

2.

4.

हर

हारिन्

a.

{1}

causing

death,

taking

away

life,

fatal

पुरो

मम

प्राणहरो

भविष्यसि

Gīt.

7.

{2}

capital.

हारक

a.

fatal.

(

कं

)

a

kind

of

deadly

poison.

Apte Hindi Hindi

प्राणः

पुंलिङ्गम्

-

"प्र

+

अन्

+

अच्,

घञ्

वा"

"सांस,

श्वास"

प्राणः

पुंलिङ्गम्

-

"प्र

+

अन्

+

अच्,

घञ्

वा"

"जीवन

का

सांस,

जीवनशक्ति,

जीवन,

जीवनदायी

वायु,

जीवन

का

मूलतत्त्व"

प्राणः

पुंलिङ्गम्

-

"प्र

+

अन्

+

अच्,

घञ्

वा"

जीवन

के

पाँच

प्राणों

में

से

पहला

प्राणः

पुंलिङ्गम्

-

"प्र

+

अन्

+

अच्,

घञ्

वा"

"वायु,

अन्दर

खींचा

हुआ

साँस"

प्राणः

पुंलिङ्गम्

-

"प्र

+

अन्

+

अच्,

घञ्

वा"

"ऊर्जा,

बल,

सामर्थ्य,

शक्ति"

प्राणः

पुंलिङ्गम्

-

"प्र

+

अन्

+

अच्,

घञ्

वा"

जीव

या

आत्मा

प्राणः

पुंलिङ्गम्

-

"प्र

+

अन्

+

अच्,

घञ्

वा"

परमात्मा

प्राणः

पुंलिङ्गम्

-

"प्र

+

अन्

+

अच्,

घञ्

वा"

ज्ञानेन्द्रिय

प्राणः

पुंलिङ्गम्

-

"प्र

+

अन्

+

अच्,

घञ्

वा"

"प्राणों

के

समान

आवश्यक

या

प्रिय,

प्रिय

व्यक्ति

या

पदार्थ"

प्राणः

पुंलिङ्गम्

-

"प्र

+

अन्

+

अच्,

घञ्

वा"

"कविता

का

सत्,

काव्यमयी

प्रतिभा,

स्फूर्ति"

प्राणः

पुंलिङ्गम्

-

"प्र

+

अन्

+

अच्,

घञ्

वा"

"महत्त्वाकांक्षा,

श्वासग्रहण"

प्राणः

पुंलिङ्गम्

-

"प्र

+

अन्

+

अच्,

घञ्

वा"

पाचन

प्राणः

पुंलिङ्गम्

-

"प्र

+

अन्

+

अच्,

घञ्

वा"

समय

का

मापक

सांस

प्राणः

पुंलिङ्गम्

-

"प्र

+

अन्

+

अच्,

घञ्

वा"

"लोबान,

गोंद"

प्राणः

पुंलिङ्गम्

-

प्र+अन्+घञ्

"जीवन,

जान"

प्राणः

पुंलिङ्गम्

-

प्र+अन्+घञ्

"आहार,

अन्न"

Wordnet Sanskrit

Synonyms

प्राणः

(Noun)

शरीरस्थेषु

पञ्चसु

वायुषु

एकः

यः

मुखप्रदेशे

सञ्चरति।

"शरीरे

चैतन्यार्थं

प्राणः

आवश्यकः।"

Synonyms

यात्रा,

जीवितम्,

प्राणः

(Noun)

प्राणधारणस्य

अवस्था

भावो

वा।

"प्रकृतिं

प्रति

अनुकूलता

अपि

यात्रायाः

कारणम्

अस्ति।"

Synonyms

प्राणः,

जीवः,

जीवनम्,

प्राणनम्

(Noun)

प्राणधारणम्

"तवमेव

चिन्तय

सखि

नोत्तरम्

प्रतिभाति

मे

स्व

कार्ये

मुह्यते

लोको

यथा

जीवं

लभाम्यहम्"[

ह.174.73

]"

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Tamil Tamil

ப்ராண:

:

மூச்சு,

காற்று,

வலிமை,

சக்தி,

ஆன்மா,

பிராணன்.

Kalpadruma Sanskrit

प्राणः,

पुंलिङ्गम्

(

प्राणिति

जीवति

बहुकालमिति

।प्र

+

अन

+

अच्

प्राणित्यनेनेति

करणे

घञ्वा

)

ब्रह्मा

इति

त्रिकाण्डशेषः

हृन्मा-रुतः

(

यदुक्तम्

।“हृदिप्राणो

गुदेऽपानः

समानो

नाभिसंस्थितः

)वोलः

काव्यजीवः

अनिलः

बलम्

(

यथा,

हरिवंशे

८६

३६

।“बाहुप्राणेन

शूराणां

समाजोत्सवसन्निधौ

)पूरिते,

त्रि

इति

मेदिनी

सूक्ष्मशरीरसम-ष्ट्युपहितचैतन्यम्

प्राग्गमनवान्

नासाग्रस्थानवर्त्ती

वायुः

इति

वेदान्तसारः

तस्यकर्म्मबहिर्गमनम्

इति

श्रीधरस्वामी

तस्यरूपं

स्थानानि

यथा,

--“इन्द्रनीलप्रतीकाशं

प्राणरूपं

प्रकीर्त्तितम्

।आस्यनासिकयोर्म्मध्ये

हृन्मध्ये

नाभिमध्यगे

प्राणालय

इति

प्राहुः

पादाङ्गुष्ठेऽपि

केचन

”इति

योगार्णवः

(

यथा,

महाभारते

१२

३२८

३५

।“प्राणिनां

सर्व्वतो

वायुश्चेष्टां

वर्त्तयते

पृथक्

।प्राणनाच्चैव

भूतानां

प्राण

इत्यभिधीयते

)पञ्चप्राणविवरणं

बहुवचनान्तप्राणशब्दे

द्रष्टव्यम्

धातुः

पुत्त्रः

यथा,

--“आयतिर्नियतिश्चैव

मेरोः

कन्ये

महात्मनः

।भार्य्ये

धातृविधात्रोस्ते

तयोर्जातौ

सुतावुभौ

प्राणश्चैव

मृकण्डुश्च

पिता

मम

महायशाः

”इति

मार्कण्डेये

रुद्रसर्गाध्यायः

(

धरपुत्त्रविशेषः

यथा,

मत्स्यपुराणे

२३-२४

।“द्रविणो

हव्यवाहश्च

नरपुत्त्रावुभौ

स्मृतौ

।कल्यानिन्यां

ततः

प्राणो

रमणः

शिशिरोऽपि

मनोहरा

धरात्

पुत्त्रानवापाथ

हरेः

सुता

)

KridantaRupaMala Sanskrit

1

{@“अण

शब्दार्थः”@}

2

‘अणेरणति

शब्दार्थे,

प्राणते

त्वण्यते

श्यनि।’

3

इति

देवः।

आणकः-णिका,

आणकः-णिका,

अणिणिषकः-षिका

अणिता-त्री,

आणयिता-त्री,

अणिणिषिता,

त्री

अणन्

4

-न्ती,

आणयन्-न्ती,

अणिणिषन्-न्ती

अणिष्यन्-ती-न्ती,

आणयिष्यन्-ती-न्ती,

अणिणिषिष्यन्-ती-न्ती

आणयमानः,

आणयिष्यमाणः

आण्

5

आणौ-आणः

अणितम्-तः-तवान्,

आणितम्-तः-तवान्,

अणिणिषितम्-तः-तवान्

अणः,

प्राणः,

आनः

ध्वाङ्क्षाणी,

6

अणिणिषुः,

आणिणयिषुः

7

अणितव्यम्,

आणयितव्यम्,

अणिणिषितव्यम्

अणनीयम्,

आणनीयम्,

अणिणिषणीयम्

आण्यम्,

आण्यम्,

अणिणिष्यम्

ईषदणः-दुरणः-स्वणः

अण्यमानः,

आण्यमानः,

अणिणिष्यमाणः

आणः,

आणः,

अणिणिषः

अणितुम्,

आणयितुम्,

अणिणिषितुम्

8

आण्टिः,

आणना,

अणिणिषा,

आणिणयिषा

अणनम्,

आणनम्,

अणिणिषणम्

अणित्वा,

आणयित्वा,

अणिणिषित्वा

प्राण्य,

प्राण्य,

समणिणिष्य

आणम्

अणित्वा

आणम्

२,

आणयित्वा

२,

अणिणिषम्

अणिणिषित्वा

प्रासङ्गिक्यः

01

(

१७

)

02

(

१-भ्वादिः

४४४-अक।

से-पर।

)

03

(

९२

)

04

[

[

आ।

‘अणद्दिशः

केलिरणैर्मनोज्ञया

वाण्या

भणन्तो

मणिभूषणोत्कणाः।

वनात्

कुमाराः

क्वणिताग्र्यवेणवो

व्रणद्विषा-

णभ्रणिताभ्रमाययुः।।

धा।

का

१-५८।’

]

]

05

[

[

१।

‘अनुनासिकस्य

क्विझलोः

क्ङिति’

(

६-४-१५

)

इति

दीर्घः।

]

]

06

[

[

२।

‘कर्तर्युपमाने’

(

३-२-७९

)

इति

णिनिः।

]

]

07

[

पृष्ठम्००१६+

२४

]

08

[

[

१।

‘अनुनासिकस्य--’

(

६-४-१५

)

इति

दीर्घः।

ष्टुत्वम्।

]

]

1

{@“अन

प्राणने”@}

2

प्रपूर्वकोऽयं

प्रायेण।

आनकः-निका,

आनकः-निका,

अनिनिषकः-षिका

अनिता-त्री,

आनयिता-त्री,

अनिनिषिता-त्री

अनन्-ती,

3

प्राणन्

4,

आनयन्-न्ती,

प्राणयन्

5

अनिनिषन्-न्ती

प्राणिष्यन्-ती-न्ती,

प्राणयिष्यन्-ती-न्ती,

6

प्राणिणिषिष्यन्-न्ती-ती

प्राणयमानः,

प्राणयिष्यमाणः

हे

7

प्राण्

प्रा-

8

प्राणौ-प्राणः

प्राणितम्-तः-तवान्

आनितम्-तः,

अनिनिषितम्-तः-तवान्

9

प्राणः,

प्राणः,

अनिनिषुः,

10

प्राणिणिषुः,

आनिनयिषुः

प्राणितव्यम्,

प्राणयितव्यम्,

प्राणिणिषितव्यम्

प्राणनीयम्,

आननीयम्,

अनिनिषणीयम्

प्राण्यम्,

प्राण्यम्,

प्राणिणिष्यम्

ईषदनः-दुरनः-स्वनः

अन्यमानः,

आन्यमानः,

अनिनिष्यमाणः

प्राणः

11,

अपानः,

व्यानः,

उदानः,

समानः,

प्राणः,

अनिनिषः

अनितुम्,

आनयितुम्,

अनिनिषितुम्

आन्तिः

12,

प्राणना,

अनिनिषा,

आनिनयिषा

अननम्,

प्राणनम्,

आननम्,

अनिनिषणम्

अनित्वा,

आनयित्वा,

अनिनिषित्वा

प्राण्य,

प्राण्य,

प्राणिणिष्य

प्राणम्

२,

अनित्वा

२,

प्राणम्

२,

आनयित्वा

२,

अनिनिषम्

२,

अनिनिषित्वा

प्रासङ्गिक्यः

01

(

२३

)

02

(

२-अदादिः-१०७०-अक।

से।

पर।

)

03

[

[

३।

‘अनितेः’

(

८-४-१९

)

इति

णत्वम्।

]

]

04

[

[

आ।

‘न

जिजीवासुखी

तातः

प्राणता

रहितस्त्वया’

भ।

का।

१४-५८।

]

]

05

[

[

B।

‘प्राणयन्तमरिं

प्रोचे

राक्षसेन्द्रो

विभीषणम्’

भ।

का।

९-१०१।

]

]

06

[

[

४।

‘उभौ

साभ्यासस्य’

(

८-४-२१

)

इति

णत्वम्।

]

]

07

[

[

५।

‘पदान्तस्य’

(

८-४-३७

)

इति

निषेधं

बाधित्वा

‘अन्तः’

(

८-४-२०

)

इति

णत्वम्।

]

]

08

[

[

६।

क्विपि,

‘अनुनासिकस्य

क्वि--’

(

६-४-१५

)

इति

दीर्घः।

‘नलो-

पः

प्रातिपदिकान्तस्य’

(

८-२-७

)

इति

नकारलोपः।

]

]

09

[

पृष्ठम्००२२+

२८

]

10

[

[

C।

‘प्राणिणिषुर्न

पापोऽयं

योऽभाङ्क्षीत्

प्रमदावनम्।’

भ।

का।

९-१०१।

]

]

11

[

[

ड्।

‘उदश्वसन्

प्राणमिवाप्य

काश्चित्

दृष्ट्वा

सलीलं

मृदु

जक्षतं

तम्’

धा।

का।

२-५१।

]

]

12

[

[

१।

‘अनुनासिकस्य

क्वि--’

(

६-४-१५

)

इति

दीर्घः।

]

]